रुद्र

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
रुद्र
[[लेखकः :|]]
रुद्र


ॐ अथात्मानं शिवात्मानं श्री रुद्ररुपं ध्यायेत् ।

शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् ।
गंगाधरं दशभुजं सर्वाभरणभूषितम् ।।

नीलग्रीवं शशाड्कांड्कं नागयज्ञोपवीतिनम् ।
व्याग्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ।।

कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम् ।
ज्वलन्तं पिड्गलजटाशिखामुद्योतधारिणम् ।।

वृषस्कन्धसमारूढं उमादेहार्धधारिणम् ।
अमृतेनाप्लुतं शान्तं दिव्यभोगसमन्वितम् ।।

दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् ।
नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ।।

सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् ।
एवं ध्यात्वा द्विजः स्म्यक ततो यजनमारभेत् ।।

अथातो रुद्रस्नानार्चनाभिषेकविधिं व्याख्यास्याम: ।।

आदित एव तीर्थे स्नात्वा उदेत्य शुचि: प्रयतो
ब्रह्मचारी शुक्लवासा
देवाभिनुखः स्थित्वा आत्मनि देवता: स्थापयेत् ।।

प्रजनने ब्रह्मा तिष्ठतु । पादयोर्विष्णुस्तिष्ठतु ।
हस्तयोर्हरस्तिष्ठतु ।

बाह्वोरिन्द्रस्तिष्ठतु । जठरेSग्निस्तिष्ठतु ।
हृदये शिवस्तिष्ठतु ।

कण्ठे वसवस्तिष्ठन्तु ।
वक्त्रे सरस्वती तिष्ठतु । नासिकयोर्वायुस्तिष्ठतु ।

नयनयोश्चन्द्रादित्यौ तिष्ठेताम् ।
कर्णयोर्श्विनौ तिष्ठेताम् ।

ललाटे रुद्रास्तिष्ठन्तु । मूर्ध्न्यादित्यास्तिष्ठन्तु ।
शिरसि महादेव्स्तिष्ठतु ।

शिखायां वामदेवस्तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु ।
पुरतः शूली तिष्ठतु ।

पार्श्वयो: शिवाशंकरौ तिष्ठेताम् ।
सर्वतो वायुस्तिष्ठतु ।
ततो बहि: सर्वतोSग्निर्ज्वालामालापरिवृतस्तिष्ठतु ।
सर्वेष्वड्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु ।
मां रक्षन्तु ।।

अग्निर्मे वाचि श्रितः । वाक हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

वायुर्मे प्राणे शिर्तः । प्राणो हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

सूर्यो मे चक्षुषि श्रितः । चक्षुर हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

चंद्रमा मे मनसि श्रितः । मनो हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

दिशो मे श्रोत्रे श्रिता: । श्रोत्रं हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

आपो मे रेतसि श्रिता: । रेतो हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

पृथिवी मे शरीरे श्रिता । शरीरं हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

ओषधिवनस्पतयो मे लोमसु श्रिता: ।
लोमानि हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

इन्द्रो मे बले श्रितः । बलं हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

पर्जन्यो मे मूर्ध्नि श्रितः । मूर्धा हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

ईशानो मे मन्यौ श्रितः । मन्युर्हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

आत्मा म आत्मानि श्रितः । आत्मा हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि।

पुनर्म आत्मा पुनरायुरागात् ।
पुनः प्राणः पुनराकूतमागात्
वैश्वानरो रश्मिभिर्वावृधानः ।
अंतस्तिष्ठत्वमृतस्य गोपा: ।।

अङ्गुलिविन्यासः

अङ्गुलिविन्यासः2

अस्य श्री रुद्राध्यायप्रश्नमहामन्त्रस्य
अघोर ऋषि:, अनुष्टुभ् छन्दः,
संकर्षण्मूर्तिस्वरुपो योS सावादित्यः परमपुरुषः
स एष रुद्रो देवता । नमः शिवायेति बीजम् ।
शिवतरायेति शक्ति: । महादेवायेति कीलकम् ।
श्री साम्बसदाशिवप्रसादसिद्ध्यर्थे
जपे विनियोगः ।।

ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः ।
दर्शपूर्णमासात्मने तर्जनीभ्यां नमः ।
चातुर्मास्यात्मने मध्यमाभ्यां नम: ।
निरुढपशुबन्धात्मने अनामिकाभ्यां नमः ।
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः ।
सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नम: ।
अगिनिहोत्रात्मने हृदयाय नमः।
दर्शपूर्णमासात्मने शिरसे स्वाहा ।
चातुर्मास्यात्मने शिखायै वषट् ।
निरूढपशुबन्धात्मने कवचाय हुं ।
ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् ।
सर्वक्रत्वात्मने अस्त्राय फट् ।

ॐ भू: भुवः स्वः ॐ इति दिग्बन्धः ।।

।। ध्यानम ।।

आपाताळनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुरत्
ज्योति:स्फाटिकलिड्गमौळिविलसत्पूर्णेन्दुवान्तामृतै: ।

अस्तोकाप्लुतमेकमीशमनीशं रुद्रानुवाकाञ्जपन्
ध्यायेदीप्सितसिद्धये ध्रुवपदं
विप्रोSभिषिञ्चेत शिवम् ।।

ब्रह्माण्डव्याप्तदेहाभसितहिमरुचाभासमानाभुजड्गै:
कण्ठे काला: कपर्दाकलितशशिकलाश्चण्डकोदण्डहस्ता: ।

त्र्यक्षारुद्राक्षमाला: प्रकटितविभवा:
शाम्भवा मूर्तिमेदा
रुद्रा: श्रीरुद्रसूक्तप्रकटितविभवा नः
प्रयच्छन्तु सौख्यम् ।।

ॐ गणानां त्वा गणपतिं हवामहे
कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः
श्रुण्वन्नूतिभि: सीद सादनम् ।
महागणपतये नमः ।।

शं च मे मयश्च मे प्रियं च मेSनुकामश्च मे
कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे
वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे
यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे
विश्वं च मे मह्श्च मे संविच्च मे ज्ञात्रं च मे

सूश्च मे प्रसूश्च मे सीरं च मे लयश्च मे
ऋतं च मेSमृतं च मेSयक्ष्मं च मेSनामयच्च मे
जीवातुश्च मे दीर्घायुत्वं च मेSनमित्रं च मेSभयं च मे
सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे

ॐ शान्ति: शान्ति: शान्ति: ।।

"https://sa.wikisource.org/w/index.php?title=रुद्र&oldid=348160" इत्यस्माद् प्रतिप्राप्तम्