रघुवंशम्/षष्ठः सर्गः

विकिस्रोतः तः
← पञ्चमः सर्गः रघुवंशम्
षष्ठमसर्गः
कालिदासः
सप्तमः सर्गः →
रघुवंशस्य सर्गाः
  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः
  14. चतुर्दशः सर्गः
  15. पञ्चदशः सर्गः
  16. षोडशः सर्गः
  17. सप्तदशः सर्गः
  18. अष्टादशः सर्गः
  19. एकोनविंशः सर्गः

स तत्र मञ्चेषु मनोज्ञवेषान्सिंहासनस्थानुपचारवस्तु ।
वैमानिकानां मरुतां अपश्यदाकृष्टलीलान्नरलोकपालान् । । ६.१ । ।

रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गं इवेश्वरेण ।
काकुत्स्थं आलोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशं । । ६.२ । ।

वैदर्भनिर्दिष्टं असौ कुमारः क्ëप्तेन सोपानपथेन मञ्चं ।
शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गं इवारुरोह । । ६.३ । ।

परार्ध्यवर्णास्तरणोपपन्नं आसेदिवान्रत्नवदासनं सः ।
भूयिष्ठं आसीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन । । ६.४ । ।

तासु श्रिया राजपरंपरासु प्रभाविशेषोदयदुर्निरीक्ष्यः ।
सहस्रधात्मा व्यरुचद्विभक्तः पय्ॐउचां पङ्क्तिषु विद्युतेव । । ६.५ । ।

तेषां महार्हासनसंस्थितानां उदारनेपथ्यभृतां स मध्ये ।
रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणां इव पारिजातः । । ६.६ । ।

नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः ।
मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः । । ६.७ । ।

अथ स्तुते बन्दिभिरन्वयज्ञैः स्ॐआर्कवंश्ये नरदेवलोके ।
संचारिते च्ऽ आगारुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः । । ६.८ । ।

पुरोपकण्ठोपवनाश्रयाणां कलापिनां उद्धतनृत्यहेतौ ।
प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूर्छति मङ्गलार्थे । । ६.९ । ।

मनुष्यवाह्यं चतुरश्रयानं अध्यास्य कन्या परिवारशोभि ।
विवेश मञ्चान्तरराजमार्गं पतिंवरा क्ëप्तविवाहवेषा । । ६.१० । ।

तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये ।
निपेतुरन्तःकरणैर्नरेन्द्रा देहैः स्थिताः केवलं आसनेषु । । ६.११ । ।

तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः ।
प्रवालोशोभा इव पादपानां शृङ्गारचेष्ट विविधा बभूवुः । । ६.१२ । ।

कश्चित्कराभ्यां उपगूढनालं आलोलपत्त्राभिहतद्विरेफं ।
रजोभिरन्तः परिवेषबन्धि लीलारविन्दं भ्रमयां चकार । । ६.१३ । ।

विस्रस्तं अंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नं ।
प्रालम्बं उत्कृष्य यथावकशं निनाय साचीकृतचारुवक्त्रः । । ६.१४ । ।

आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशोभः ।
तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठं । । ६.१५ । ।

निवेश्य वामं भुजं आसनार्धे ततसंनिवेशादधिकोन्नतांसः ।
कश्चिद्विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परोऽभूथ् । । ६.१६ । ।

विलासिनीविभ्रमदन्तपत्त्रं आपाण्डु रं केतकबर्हं अन्यः ।
प्रियाइतम्बोचितसंनिवेशैर्विपाटयां आस युवा नखाग्रैः । । ६.१७ । ।

कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन ।
रत्नाङ्गुलीयप्रभयानुविद्धानुदीरयां आस सलीलं अक्षान् । । ६.१८ । ।

कश्चिद्यथाभागं अवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव ।
वज्रांशुगर्भाङ्गुलिरन्ध्रं एकं व्यापारयां आस करं किरीटे । । ६.१९ । ।

ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी ।
प्राक्संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीं अवदत्सुनन्दा । । ६.२० । ।

असौ शरण्यः शरणोन्मुखानां अगाधसत्त्वो मगधप्रतिष्ठः ।
राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा । । ६.२१ । ।

कामं ण्र्पाः सन्तु सहरशोऽन्ये राजन्वतीं आहुरनेन भूमिं ।
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः । । ६.२२ । ।

क्रियाप्रबन्धादयं अध्वराणां अजस्रं आहूतसहस्रनेत्रः ।
शच्याश्चिरं पाण्दुकपोललम्बान्मन्दारशून्यानलकांश्चकार । । ६.२३ । ।

अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे ।
प्रासादवातायनसंश्रितानां नेत्रोत्सत्वं पुष्पपुराङ्गनानां । । ६.२४ । ।

एवं तयोक्ते तं अवेक्ष्य किंचिद्विस्रंसिदूर्वाङ्कमधूकमाला ।
ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनं अभाषमाणा । । ६.२५ । ।

तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय ।
समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानसराजहंसीं । । ६.२६ । ।

जगाद चैनां अयं अङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः ।
विनीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते । । ६.२७ । ।

अनेन पर्यासयतास्रबिन्दून्मुक्ताफल्स्थूलतमान्स्तनेषु ।
प्रत्यर्पिताः शत्रुविलासिनीनां उन्मुच्य सूत्रेण विनैव हाराः । । ६.२८ । ।

निसर्गभिन्नास्पदं एकसंस्थं अस्मिन्द्वयं श्रीश्च सरस्वती च ।
कान्त्या गिरा सूनृतया च योग्या त्वं एव कल्याणि तयोस्तृतीया । । ६.२९ । ।

अथाङ्गराजादवतार्य चक्षुर्याह्जन्यां अवदत्कुमारी ।
नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः । । ६.३० । ।

ततः परं दुष्प्रसहं द्विषद्भिर्नृपं नियुक्ता प्रतिहारभूमौ ।
निदर्शयां आस विशेषदृश्यं इन्दुं नवोत्थानं इवेन्दुमत्यै । । ६.३१ । ।

अवन्तिनाथोऽयं उदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः ।
आरोप्य चक्रभ्रह्मं उष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति । । ६.३२ । ।

अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि ।
कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि । । ६.३३ । ।

असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः ।
तमिस्रपक्षेऽपि सह प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषान् । । ६.३४ । ।

अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते ।
सिप्रातरङ्गानिलकम्पितासु विहर्तुं उद्यानपरंपरासु । । ६.३५ । ।

तस्मिन्नभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के ।
बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावं । । ६.३६ । ।

तां अग्रतस्तामरसान्तराभां अनूपराजस्य गुणैरनूनां ।
विधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा । । ६.३७ । ।

संग्रामनिर्विष्टसहस्रबाहुरष्टदासद्वीपनिखातयूपः ।
अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः । । ६.३८ । ।

अकार्यचिन्तासमकालं एव प्रादुर्भवंश्चापधरः पुरस्ताथ् ।
अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता । । ६.३९ । ।

ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसद्वक्त्रपरंपरेण ।
कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितं आ प्रसादाथ् । । ६.४० । ।

तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी ।
येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृश्टं । । ६.४१ । ।

आयोधने कृष्णगतिं सहायं अवाप्य यः क्षत्रियकालरात्रिं ।
धारां शितां रामपरश्वधस्य संभावयत्युत्पलपत्त्रसारां । । ६.४२ । ।

अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीं ।
प्रासादजालैर्जल्वेणिरम्यां रेवां यदि प्रेक्षितुं अस्ति कामः । । ६.४३ । ।

तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव ।
शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्याः । । ६.४४ । ।

सा शूरसेन्दाधिपतिं सुषेणं उद्दिश्य लोकान्तरगीतकीर्तिं ।
आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी । । ६.४५ । ।

नीपान्वयः पार्थिव एष वज्वा गुणैर्यं आश्रित्य परस्परेण ।
सिद्धाश्रमं शान्तं इवैत्य सत्त्वैर्नैसर्गिकोऽप्युत्ससृजे विरोधः । । ६.४६ । ।

यस्य्ऽ आत्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव संनिविष्ट ।
हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविशह्यं रिपुमन्दिरेषु । । ६.४७ । ।

यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले ।
कलिन्दकन्या मथुरां गताऽपि गङ्गोर्मिसंसक्त जलेव भाति । । ६.४८ । ।

त्रस्तेन ताक्र्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः ।
वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं ह्रेपयतीव कृष्नं । । ६.४९ । ।

संभाव्य भर्तारं अमुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये ।
वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि युवनश्रीः । । ६.५० । ।

अध्यास्य चाम्भःपृषतोक्षितानि शैलेयगन्धीनि शिलातलानि ।
कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु । । ६.५१ । ।

नृपं तं आवर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री ।
महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव । । ६.५२ । ।

अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथं ।
आसेदुषीं सादितशत्रुपक्षं बालां अबालेन्दुमुखीं बभाषे । । ६.५३ । ।

असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च ।
यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः । । ६.५४ । ।

ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः ।
रिपुश्रियां साञ्जनभाष्पसेके बन्दीकृटानां इव पद्धती द्वे । । ६.५५ । ।

रणेऽमितत्रीणतया प्रकाशः शरासनज्यानिकषौ भुजाभ्यां ।
विशिष्टरेखौ रिपुविक्रमाग्नेर्निर्वाणमार्गाविव यो बिभर्ति । । ६.५५* । ।

यं आत्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः ।
प्रासादवातायनदृष्यवीचिः प्रबोधयत्यर्णव एव सुप्तं । । ६.५६ । ।

अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।
द्वीपानतरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः । । ६.५७ । ।

प्रलोभिताप्याकृतिलोभनीया पतिं पुरस्योरुगपूर्वनाम्नः ।
तस्मादपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवाथ् । । ६.५८ । ।

अथाधिगम्याभुवराजकल्पं पतिं पुरस्योरुगपूर्वनाम्नः ।
आचारपूतोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी । । ६.५८* । ।

अथोराख्यस्य पुरस्य नाथं दौवारिकी देवसरूपं ।
इतश्चकोराक्षि विलोकयेति पूर्वानुशिष्टां निजगाद भोज्यां । । ६.५९ । ।

पाण्ड्योऽयं अंसार्पितलम्बहारः क्ëप्ताङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः । । ६.६० । ।

विन्ध्यस्य संस्तम्भयिता महाद्रेर्निःशेषपीतोज्झितसिन्धुराजः ।
प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः । । ६.६१ । ।

अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकाव जयाय दृप्तः ।
पुरा जनस्थानविमर्दशङ्की संधाय लःकाधिपतिः प्रतस्थे । । ६.६२ । ।

अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी ।
रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः । । ६.६३ । ।

ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु ।
तमालपत्त्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु । । ६.६४ । ।

इन्दीवरश्यामतनौर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः ।
अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु । । ६.६५ । ।

स्वसुर्विदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः ।
दिवाकरादर्शनबद्धकोशे नक्शत्रनाथांशुरिवारविन्दे । । ६.६६ । ।

संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः । । ६.६७ । ।

तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूथ् ।
वामेतरः संशयं अस्य बाहुः केयूरबन्धोच्छवसितैर्नुनोद । । ६.६८ । ।

तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी ।
न हि प्रफुल्लं सहकारं एत्य वृक्सान्तरं काङ्क्षति षट्पदाली । । ६.६९ । ।

तस्मिन्समावेशितचित्तवृत्तिं इन्दुप्रभां इन्दुमतीं अवेक्ष्य ।
प्रचक्रमे वक्तुं अनुक्रमज्ञा सविस्तरं वाक्यं इदं सुनन्दा । । ६.७० । ।

इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूथ् ।
काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः । । ६.७१ । ।

महेन्द्रं आस्थाय महोक्षरूपं यः संयति प्राप्तपिनाकि लीलः ।
चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्त्रलेखाः । । ६.७२ । ।

ऐरावतास्फालनविश्लथं यः संघट्टयन्नङ्गदं अङ्गदेन ।
उपेयुशः स्वां अपि मूर्तिं अग्र्यां अर्धासनं गोत्रभिदोऽधितष्ठौ । । ६.७३ । ।

जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर्दिलीपः ।
अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः । । ६.७४ । ।

यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानां ।
वातोऽपि नासरंसयदंशुकानि को लम्बयेदाहरणाय हस्तं । । ६.७५ । ।

पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता ।
चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषां अकरोद्विभूतिं । । ६.७६ । ।

आरूढं अद्रीनुदधीन्वितीर्णं भुजंगमानां वसतिं प्रविष्टं ।
ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुं इयत्तयालं । । ६.७७ । ।

असौ कुमारस्तं अजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः ।
गुर्वीं धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति । । ६.७८ । ।

कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः ।
त्वं आत्मनस्तुल्यं अमुं वृणीष्व रत्नं समागच्छतु काञ्चनेन । । ६.७९ । ।

ततः सुनन्दावचनावसाने लज्जां तनू कृत्य नरेन्द्रकन्या ।
दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव । । ६.८० । ।

सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुं ।
र्ॐआञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः । । ६.८१ । ।

तथागतायां परिहासपूर्वं सख्यां सखी वेत्रधरा बभाषे ।
आर्ये व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श । । ६.८२ । ।

सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः ।
आसञ्जयां आस यथाप्रदेशं कण्ठे गुणं मूर्तं इवानुरागं । । ६.८३ । ।

तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः ।
अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः । । ६.८४ । ।

शशिनं उपगतेयं कौमुदी मेघमुक्तं जलनिधिं अनुरूपं ।
इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणां एकवाक्यं विवव्रुः । । ६.८५ । ।

प्रमुदितवरपक्षं एकतस्तत्क्षितिपतिमण्डलं अन्यतो वितानं ।
उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रं आसीथ् । । ६.८६ । ।

"https://sa.wikisource.org/w/index.php?title=रघुवंशम्/षष्ठः_सर्गः&oldid=18397" इत्यस्माद् प्रतिप्राप्तम्