योगावतारः

विकिस्रोतः तः
योगावतारः
[[लेखकः :|]]


योगावतारः

नमस्तारायै

श्रुत्वा शास्त्रमुदारं निश्चित्य पारमार्थिकं तत्त्वम् ।
मृद्वासनोपविष्टः सश्रद्धो योगमारभेद्[योगी] ॥ १ ॥

ग्राह्यग्राहकमुभयं नोभयमहमेव निर्वृतिर्मग्न इति ।
बहुविधविकल्पजालं प्रविज्ञाय मनःसमापत्तिः ॥ २ ॥

ज्ञेयं विलोक्य सकलं मा योगमेव निर्भासम् ।
प्रविवाच्ये देहे यत्तत्तथताज्ञानवज्रेण ॥ ३ ॥

सर्वाकारविवर्जितमाद्यन्तविभागरहितमविकल्पम् ।
निमर्लसहस्रदीधितिनिर्भिन्नमेति सर्वं गगनमिव ॥ ४ ॥

स्वाकारमात्रशेषं पश्यति चित्तं स्वमाद्यनुत्पन्नम् ।
येनापि पश्यतीदं तदपि तथैवावलोकयति ॥ ५ ॥

सोऽनुपलम्भोऽचित्तं तथताज्ञानं तत्कोटिञ्च ।
एवं तमसोऽभ्यासात्प्रज्ञावेदितनिरोधमाप्नोति ॥ ६ ॥

ताभिर्युक्तो योगी सत्त्वार्थमनेकधा कुरुते ।
अस्मिन् परिनिष्पन्ने तिष्ठति योगी सदार्यमध्वानम् ॥ ७ ॥

दनघवायौ निष्कम्प्यं क्लेशमाराद्यैः ।
प्रज्ञापारमितां वास्मिन् सर्वदा प्रवृत्तस्य ॥ ८ ॥

सिद्ध्यन्त्यन्ये बहवः समाधियोगदानरागाद्याः ॥ ९ ॥

॥ योगावतारः समाप्तः ॥

॥ कृतिरियमार्यदिग्नागपादानामिति ॥

"https://sa.wikisource.org/w/index.php?title=योगावतारः&oldid=396793" इत्यस्माद् प्रतिप्राप्तम्