मृत्युञ्जयमानसिकपूजास्तोत्रम् (बृहत्स्तोत्ररत्नाकरान्तर्गतम्)

विकिस्रोतः तः
मृत्युञ्जयमानसिकपूजास्तोत्रम्
शङ्कराचार्यः
१९५३

॥ श्रीमृत्युञ्जयमानसिकपूजास्तोत्रम् ॥

कैलासे कमनीयरत्नखचितेकल्पद्रुमूले स्थितं
कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम् ।
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं
कण्ठालङ्कृतशेषभूषणममुं मृत्युञ्जयं भावये ॥ .१
आगत्य मृत्युञ्जयचन्द्रमौले
व्याघ्राजिनालङ्कृत शूलपाणे।
स्वभक्तसंरक्षणकामधेनो
प्रसीद विश्वेश्वरपार्वतीश ॥२
भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालङ्कृते
सौधे धूपसुवासिंते मणिमये माणिक्यदीपाञ्चिते।
ब्रम्हेन्द्रामरयोगिपुङ्गवगणैर्युक्ते च कल्पद्रुमैः
श्रीमृत्युञ्जयसुस्थिरो भव विभो माणिक्यसिम्हासने॥
मन्दारमल्लीकरवीरमाधवी-
पुन्नागनीलोत्पल चम्पकान्वितैः।

कर्पूरपाटीरसुवासितैर्जलै-
राधत्स्व मृत्युञ्जयपाद्यमुत्तमम् ॥४
सुगन्धपुष्पप्रकरैः सुवासितै-
र्वियन्नदीशीतलवारिभिः शुभैः।
त्रिलोकनाथार्तिहरार्ध्यमादरा.
द्गृहाण मृत्युञ्जय सर्ववन्दित ॥५
हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः
मृत्युञ्जय महादेव शुद्धाचमनमाचर ॥६
गुडदधिसहितं मधुप्रकीर्णं
सुघृतसमन्वित धेनुदुग्धयुक्तम् ।
शुभकर मधुपर्कमाहर त्वं
त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥७
पश्चास्त्रशान्तपश्चास्य पञ्चपातकसंहर ।
पञ्चामृतस्नानमिदं कुरु मृत्युञ्जय प्रभो ॥८
जगत्तूयोख्यात समस्ततीर्थ-
समाहृतैः कल्मषहारिभिश्च।

स्नानं सुवोयैः समुदाचर त्वं
मृत्युञ्जयानन्तगुणाभिराम ॥९
आनीतेनातिशुभ्रेण कौशेयेनामरसद्रुमात् ।
मार्जयामि जटाभारं शिव मृत्युञ्जय प्रभो ॥१०
नानाहेमविचित्राणि चीरचीनाम्बराणि च ।
विविधानि च दिव्यानि मृत्युञ्जय सुधारय ॥ ११
विशुद्धमुक्ताफलजालरम्यं
मनोहरं काञ्चन हेमसूत्रम् ।
यज्ञोपवीतं परमं पवित्र-
माधरस्व मृत्युञ्जय भक्तिगम्य ॥ १२
भीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं
कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितं ।
दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं
सर्वाङ्गेषु विलेपयामि सततं मृत्युञ्जय श्रीविभो ॥
अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः ।
मृत्युञ्जय महादेव पूजयामि वृषध्वज ॥१४

चम्पकपङ्कजकुरबक कुन्दैः करवीरमल्लिकाकुसुमैः ।
विस्तारय निजमकुटं मृत्युञ्जय पुण्डरीकनयनाप्त ॥
माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।
पादौ सत्पद्मसदृशौ मृत्युञ्जय निवेशय ॥... ॥१६
माणिक्यकेयूरकिरीटहारैः
काश्चीमणिस्थापितकुण्डलैश्च ।
मञ्जीरमुख्याभरणैर्मनोग्मज्ञै-
रङ्गानि मृत्युञ्जय भूषयामि ॥ १७
गजवदनस्कन्दधृतेनातिस्वच्छेन चामरयुगेन ।
गलदपलकाननपनं मृत्युञ्जय भावयामि हृत्पद्मे ॥
मुक्तातपत्रं शशिकोटिशुभ्रं
शुभप्रदं कानञ्चनदण्डयुक्तम् ।
माणिक्यसंस्थापितहेमकुम्भं
सुरेश मृत्युञ्जय तेऽर्पयामि ॥१९
मणिमुकुरे निष्पटले त्रिजगद्गाढान्धकारसत्पार्श्वे।
कन्दर्पकोटिसदृशं मृत्युञ्जय पश्य वदनमात्मीयम् ॥

कर्पूरचूर्णं कपिलाज्यपूतं दास्यामि कालेयसमन्वितैश्चा
समुद्भवं पावनगन्धधूपितं मृत्युञ्जयाङ्गं
परिकल्पयामि।। २१
वर्तित्रयोपेतमखण्डदीप्तया तमोहरं बाह्यमथान्तरं च ।
साज्यं समस्तामरवर्गहृद्यं सुरेश मृत्युञ्जय वंशदीपम् ॥
राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं
हिङ्गूजीरकसन्मरीचिमिलितैः शाकैरनेकैः शुभैः।
शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं
श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोशनंभुज्यताम् ॥
कूश्माण्डवार्ताकपटोलिकानां
फलानि रम्याणि च कारवल्या।
सुपाकयुक्तानि ससौरमाणि श्रीकण्ठ मृत्युञ्जय
भक्षयेश ॥ २४
शीतलं मधुरं स्वच्छं पावनं वासितं लघु ।
मध्ये स्वीकुरु पानीयं शिव मृत्युञ्जय प्रभो ॥ २५
शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम् ।

कदलीफलसम्मिश्रं भुज्यतां मृत्युसंहर ॥
केवलमतिमाधुर्यं दुग्धैः स्निग्धैश्च शर्करामिलितः
एलामरीचिमिलितं मृत्युञ्जय देव भुङ्श्व परमान्नम् ॥
रम्भाचूतकपित्थकण्टकफलैर्द्राक्षारसखादुम-
त्खर्जूरैमधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः ।
कर्पूरेण सुवासितैगुडजलैर्माधुर्ययुक्तैर्विभो
श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरम् ॥ २८
मनोज्ञरम्भावनखण्डखण्डिता-
 न्रुचिप्रदान् सर्षपजीरकांश्च ।
ससौरभान् सैन्धवसेवितांश्च
गृहाण मृत्युञ्जय लोकवन्द्य ॥ २९
हिङ्गूजीरकसहितं विमलामलकं कपित्थमतिमधुरम् ।
बिसखण्डॉंलवणयुतान्मृत्युञ्जय तेऽर्पयामि
जगदीश ॥३०
एलाशुण्ठीसहितं दध्यन्नं चारुहेमपात्रस्थम् ।
अमृतप्रतिनिधिमाढ्यं मृत्युञ्जय भुज्यतां त्रिलोकेश।।

जम्बीरनीराश्चितशृङ्गबेरं
मनोहरानम्लशलाटुखण्डान् ।
मृदूपदंशान्सहसोपभुङ्क्ष्व
मृत्युञ्जय श्रीकरुणासमुद्र ॥३२
नागररामठयुक्तं सुललित
जम्बीरनीरसम्पूर्णम् ।
मथितं सैन्धवसहितं पिब
हर मृत्युञ्जय क्रतुध्वंसिन् ॥ ३३
मन्दारहेमाम्बुजगन्धयुक्तै-
र्मन्दाकिनीनिर्मलपुण्यतोयैः ।
गृहाण मृत्युञ्जय पूर्णकाम
श्रीमत्परापोशनमभ्रकेश ।
गगनधुनीविमलजलैः मृत्युञ्जय पद्मरागपात्रगतैः ।
मृगमदचन्दनपूर्णं प्रक्षालय चारुहस्तपादयुग्मम् ॥
पुन्नागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः।
मृत्युञ्जय महादेव पुनराचमनं कुरु ॥

मौक्तिकचूर्णसमेतैर्मृगमदघनसारवासितैः पूगैः ।
पणवर्णसमानैर्मृत्युञ्जय तेऽर्पयामि ताम्बूलम् ॥ ३७
नीराजनं निर्मलदीप्तिमद्धि-
दीपाङ्कुरैरुज्वलमुच्छ्रितश्च ।
घण्टानिनादेन समर्पयामि
मृत्युञ्जयाय त्रिपुरान्तकाय ॥३८
विरिश्चिमुख्यामरबृन्दवन्दिते
सरोजमत्स्याङ्कितचक्रचिह्निते ।
ददामि मृत्युञ्जय पादपङ्कजे
फणीन्द्रभूषे पुनरयमीश्वर ॥ ३९
पुन्नागनीलोत्पलकुन्दजाजी
मन्दारवल्ली करवीरपङ्कजैः।
पुष्पाञ्जलिं बिल्वदलैस्तुलस्या
मृत्युञ्जयाङ्क विनिवेशयामि ॥४०
पदे पदे सर्वतमोनिकृन्तनं
पदे पदे सर्वशुभप्रदायकम् ।

प्रदक्षिणं भक्तियुतेन चेतसा
करोमि मृत्युञ्जय रक्ष रक्ष माम् ॥ ४१
नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो
नमो लोकेशाय स्तुतविबुधलोकाय च नमः ।
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो
नमः फालाक्षाय स्मरमदविनाशाय च नमः॥ ४२
संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते
नित्यं पुनकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम् ।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो
श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥
सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे
कौशेयेन मनोहरेण धवलेनाच्छादितं सर्वशः।
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये
पार्वत्याः करपद्मलालितपदं मृत्युञ्जयं भावये ॥ ४४
वपुश्चत्वारिंशद्विलसदुपचारैरभिमतै-
र्मनः पद्मे भक्त्या बहिरपि च पूजां शुभकरीम्

करोषि प्रत्यूषे निशि दिवसमध्येऽपि च पुमा-
न्प्रयाति श्रीमृत्युञ्जय पदमनेकाद्भुतपदम् ॥ ४५
प्रातर्लिङ्गमुमापतेरहरहः सन्दर्शनात्स्वर्गदं
मध्याह्ने हयमेधतुल्यफलदं सायन्तने मोक्षदं ।
भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनं
तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥ ४६

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य


श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ


॥ मृत्युञ्जयमानसिकपूजास्तोत्रं सम्पूर्णम् ॥