महाभारतम्-17-महाप्रस्थानिकपर्व-003

विकिस्रोतः तः
← महाप्रस्थानिकपर्व-002 महाभारतम्
स्पाप्र्वतादशपर्व
महाभारतम्-17-महाप्रस्थानिकपर्व-003
वेदव्यासः
स्वर्गारोहणपर्व →
  1. 001
  2. 002
  3. 003

शुना सह गच्छन्तं युधिष्ठिरं प्रति इन्द्रेण स्वर्गगमनाय निजरतारोहणचोदना।। 1 ।।
युधिष्ठिरे शुना विना रथारोहणमरोचयमाने यमेन निजस्वरूपप्रकाशनेन तत्प्रशंसनम्।। 2 ।।
ततो यमेन्द्रादिभी रथेन स्वर्गं प्रापितेन युधिष्ठिरेण तत्र भीमाद्यदर्शनादिन्द्रंप्रति भ्रात्रादीन्विना स्वस्य स्वर्गेप्यनभिरुचिकथनपूर्वकं तत्समीपगमनेच्छानिवेदनम्।। 3 ।।

वैशम्पायन उवाच। 17-3-1x
ततः सन्नादयञ्शक्रो दिवं भूमिं च सर्वशः।
रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम्।।
17-3-1a
17-3-1b
स्वभ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः।
अब्रवीच्छोकसंतप्तः सहस्राक्षमिदं वचः।।
17-3-2a
17-3-2b
भ्रातरः पतिता मेऽत्र गच्छेयुस्ते मया सह।
न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर।।
17-3-3a
17-3-3b
सुकुमारी सुखार्हा च राजपुत्री पुरंदर।
साऽस्माभिः सह गच्छेत तद्भवाननुमन्यताम्।।
17-3-4a
17-3-4b
शक्र उवाच। 17-3-5x
भ्रातॄन्द्रक्ष्यसि स्वर्गे त्वमग्रतस्त्रिदिवं गतान्।
कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ।।
17-3-5a
17-3-5b
निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ।
अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः।।
17-3-6a
17-3-6b
युधिष्ठिर उवाच। 17-3-7x
अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह।
स गच्छेत मया सार्धमानृशंस्या हि मे मतिः।।
17-3-7a
17-3-7b
शक्र उवाच। 17-3-8x
अमर्त्यत्वं मत्समत्वं च राज-
ञ्श्रियं कृत्स्नां महतीं चैव सिद्धिम्।
संप्राप्तोद्य स्वर्गसुखानि च त्वं
त्यज श्वानं नात्र नृशंसमस्ति।।
17-3-8a
17-3-8b
17-3-8c
17-3-8d
युधिष्ठिर उवाच। 17-3-9x
अनार्यमार्येणि सहस्रनेत्र
शक्यं कर्तुं दुष्करमेतदार्य।
मा मे श्रिया सङ्गमनं तयाऽस्तु
यस्याः कृते भक्तजनं त्यजेयम्।।
17-3-9a
17-3-9b
17-3-9c
17-3-9d
इन्द्र उवाच। 17-3-10x
स्वर्गे लोके श्ववतां नास्ति धिष्ण्य-
मिष्टापूर्तं क्रोधवशा हरन्ति।
ततो विचार्यि क्रियतां धर्मराज
त्यज श्वानं नात्र नृशंसमस्ति।
17-3-10a
17-3-10b
17-3-10c
17-3-10d
युधिष्ठिर उवाच। 17-3-11x
भक्तत्यागं प्राहुरत्यन्तपापं
तुल्यं लोके ब्रह्मवध्याकृतेन।
तस्मान्नाहं जातु कथञ्चनाद्य
त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्रः।।
17-3-11a
17-3-11b
17-3-11c
17-3-11d
भीतं भक्तं नान्यदस्तीति चार्तं
प्राप्तं क्षीणं रक्षणे प्राणलिप्सुम्।
प्राणत्यागादप्यहं नैव मोक्तुं
यतेयं वै नित्यमेतद्व्रतं मे।।
17-3-12a
17-3-12b
17-3-12c
17-3-12d
इन्द्र उवाच। 17-3-13x
शुना दृष्टं क्रोधवशा हरन्ति
यद्दत्तमिष्टं विवृतमथो हुतं च।
तस्माच्छुनस्त्यागमिमं कुरुष्व
शुनस्त्यागात्प्राप्स्यसे देवलोकम्।।
17-3-13a
17-3-13b
17-3-13c
17-3-13d
त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां
प्राप्तो लोकः कर्मणा स्वेन वीर।
श्वानं चैनं न त्यजसे कथं नु
त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य।।
17-3-14a
17-3-14b
17-3-14c
17-3-14d
युधिष्ठिर उवाच। 17-3-15x
न विद्यते संधिरथापि विग्रहो
मृतैर्मर्त्यैरिति लोकेषु निष्ठा।
न ते मया जीवयितुं हि शक्या-
स्ततस्त्यागस्तेषु कृतो न जीवताम्।।
17-3-15a
17-3-15b
17-3-15c
17-3-15d
प्रतिप्रदानं शरणागतस्य
स्त्रिया वधो ब्राह्मणस्वापहारः।
मित्रद्रोहस्तानि चत्वारि शक्र
भक्तत्यागश्चैव समो मतो मे।।
17-3-16a
17-3-16b
17-3-16c
17-3-16d
वैशम्पायन उवाच। 17-3-17x
तद्धर्मराजस्य वचो निशम्य
धर्मस्वरूपी भगवानुवाच।
युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं
श्लक्ष्णैर्वाक्यैः संस्तवसंप्रयुक्तैः।।
17-3-17a
17-3-17b
17-3-17c
17-3-17d
अभिजातोसि राजेन्द्र पितुर्वृत्तेन मेधया।
अनुक्रोशेनि चानेन सर्वभूतेषु भारत।।
17-3-18a
17-3-18b
पुरा द्वैतवने चासि मया पुत्र परीक्षितः।
पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः।।
17-3-19a
17-3-19b
भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ।
मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि।।
17-3-20a
17-3-20b
अयं श्वा भक्त इत्येवं त्यक्तो देवरथस्त्वया।
तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिपः।।
17-3-21a
17-3-21b
अतस्तवाक्षया लोकाः स्वशरीरेण भारत।
प्राप्तोसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम्।।
17-3-22a
17-3-22b
वैशम्पायन उवाच। 17-3-23x
ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि।
देवा देवर्षयश्चैव रथमारोप्य पाण्डवम्।।
17-3-23a
17-3-23b
प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः।
सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः।।
17-3-24a
17-3-24b
स तं रथं समास्थाय राजा कुरुकुलोद्वहः।
ऊर्ध्वमाचक्रमे शीघ्रं तेजसाऽऽवृत्यरोदसी।।
17-3-25a
17-3-25b
ततो देवनिकाय्यस्थो नारदः सर्वलोकवित्।
उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः।।
17-3-26a
17-3-26b
येऽपि राजर्षयः पूर्वे ते चापि समुपस्थिताः।
कीति प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति।।
17-3-27a
17-3-27b
लोकानावृत्य यशसा तेजसा वृत्तसंपदा।
स्वशरीरेण सम्प्राप्तं नान्यं शुश्रम पाण्डवात्।।
17-3-28a
17-3-28b
तेजांसि यानि दृष्टानि भूमिष्ठेन त्वया विभो।
वेश्मानि भुवि देवानां पश्यामूनि सहस्रशः।।
17-3-29a
17-3-29b
नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत्।
भ्रातॄनपश्यन्धर्मात्मा स्वपक्षांश्चैव पार्थिवान्।।
17-3-30a
17-3-30b
शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे।
तदेव प्राप्तुमिच्छामि लोकान्यान्न कामये।।
17-3-31a
17-3-31b
राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः।
आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम्।।
17-3-32a
17-3-32b
स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः।
किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि।।
17-3-33a
17-3-33b
सिद्धिं प्राप्तोसि परमां यता नान्यः पुमान्क्वचित्।
नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन।।
17-3-34a
17-3-34b
अद्यापि मानुषो भावः स्पृशते त्वां नराधिप।
स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान्।।
17-3-35a
17-3-35b
युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम्।
पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत्।।
17-3-36a
17-3-36b
तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण।
गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः।।
17-3-37a
17-3-37b
यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता।
द्रौपदी योषितांश्रेष्ठा यत्र चैव सुता मम।।
17-3-38a
17-3-38b
।। इति श्रीमन्महाभारते
महाप्रस्थानिकपर्वणि तृतीयोऽध्यायः।। 3 ।।
महाप्रस्थानिकं पर्वं समाप्तम्।। 17 ।।
------------
अतः परं स्वर्गारोहणपर्वः तस्यायमाद्यः श्लोकः।
जनमेजय उवाच।
स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः।
पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे।। 1 ।।
0
इदं महाप्रस्थानिकं पर्व कुंभघोणस्येन
टी.आर्. कृष्णमाचार्येण टी.आर्. व्यासाचार्येण च
मुम्बय्यां निर्णयसागरमुद्रायन्त्रे
मुद्रापितम्। शकाब्दाः 1832 सन 1910.

[सम्पाद्यताम्]

17-3-8 अस्पृश्यस्य संत्याग नृशंसं निर्दयत्वं नास्ति।। 17-3-10 श्ववतामशुचित्वाद्धिष्ण्यं स्थानं स्वर्गे नास्ति। क्रोधवशा नाम देवगणा अशुचेरिष्टापूर्तफलं घ्नन्ति।। 17-3-18 अभिजातोसि कुलीनोसि। पितुः पाण्डोः।। 17-3-26 निकाय्यस्थो निवासस्थः।। 17-3-27 समुपस्थिताः स्मृतिविषयाः सन्ति।। 17-3-31 यदेव भ्रातॄणां स्थानं प्राप्तुमिच्छामि।। 31

महाप्रस्थानिकपर्व-002 पुटाग्रे अल्लिखितम्। स्वर्गारोहणपर्व