महापरिनिर्वाणसूत्रम्

विकिस्रोतः तः
महापरिनिर्वाणसूत्रम्
[[लेखकः :|]]


१.१ एवं मया श्रुतम् ॥
१.२ एकं समयं भगवा(न्) राजगृहे विहर(ति) गृध्रकूटे पर्वते ॥ तेन ख(लु समयेन राजा मागधोऽजातशत्रुर्वैदेहीपु)त्रो वृजिभिः सार्धं प्रतिविरुद्धः ॥
१.३ स एवं परिषदि वाचं (भाषते) ॥ अहमिमान् वृजीनृद्धांश्च स्फी(तांश्च क्षेमांश्च सुभिक्षांश्चाकीर्णबहुजनम)नुष्यांश्चोत्सादयिष्यामि विनाशयिष्याम्यनयेन व्यसनमापादयिष्यामि ॥
१.४ अथ राजा मा(गधोऽजातशत्रुर्वैदेहीपुत्रो वर्षाकारं ब्र्)आह्मणमगधमहामात्रमामन्त्रयते ॥
१.५ एहि त्वं वर्षाकार येन भगवांस्तेनोपसंक्रम ॥ उपेत्यास्मा(कं वचनेन भगवतः पादौ शिरसा वन्दस्वा)ल्पाबाधतां च पृच्छाल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च (सु)खं चानवद्य(तां च स्पर्शविहारतां च ॥)
१.६ (एवं च वद ॥ राजा) मागधोऽजातशत्रुर्वैदेहीपुत्रो वृजिभिः सार्धं प्रतिविरुद्धः ॥ स एवं परिषदि वाचं भाष्(अते ॥ अहमिमान् वृजीनृद्धांश्च स्फीतांश्च क्षेमांश्च) सुभिक्षांश्चाकीर्णबहुजनमनु(ष्यां)श्चो(त्सा)दय्(इ)ष्याम्(इ) विनाशयिष्याम्(य्) अनयेन व्यसन्(अमापादयिष्यामि ॥)
१.७ (किं भगवानामन्त्रयते ॥ यथा वर्षा)कार स भगवां व्याकरोति तथैव्(ओद्गृहाण ॥ तत्कस्माद्धेतोः ॥ अ)वितथावा(द्)इ(न्)ओ हि भ(व)न्ति (तथागता अर्हन्तः सम्यक्संबुद्धाः ॥)
१.८ (एवं देवेति वर्षाकारो ब्राह्म)णमगधमहामात्रो राज्ञो मा(गधस्याजातशत्रोर्वैदेहीपुत्रस्य प्रतिश्रुत्य) सर्वश्वेतं वडब्(आ)रथमभ्(इ)रुह्य्(अ) ........ माणवगणपरिवृतः सौवर्णेन दण्डकम ........... (राजगृहान्निर्याति भगवतोऽन्तिकेनोपदर्शनाय भगव)न्तं पर्युपासनायै ॥ तस्य या(वद्यानस्य भूमिस्तावद्यानेन गत्वा यानादवतीर्य पद्भ्यामेव गृध्रकूटं पर्वतमभिरुह्य येन भगवांस्तेनोपजगामोपेत्य) भगवता सार्धं (संमुखं संमोदनीं संरंजनीं विविधां कथां व्यतिसार्यैकान्ते न्यषीदत् ।)
१.९ (एकान्ते निषण्णो वर्षाकारो ब्राह्मणमगधमाहामा)त्र्(ओ) भगव(न्)तमिद(मवोचत् ॥)
१.१० (राजा मागधोऽजातशत्रुर्वैदेहीपुत्रो भगवतः पादौ शिरसा वन्दत्यल्पाबाधतां च पृच्छत्यल्पातङ्कतां च) पूर्ववद्याव्(अत्स्पर्श)विहारतां च ॥
१.११ सु(खी भवतु वर्षाकार राजा मागधोऽजातशत्रुर्वैदेहीपुत्रस्त्वं च ॥)
१.१२ (राजा भदन्त मागधोऽजातशत्रुर्वैदेहीपुत्रो वृजिभिः सार्धं) प्रतिविरु(द्धः ॥ स एवं) परिषदि वाचं भ्(आषते ॥ अहमिमान् वृजीनृद्धांश्च स्फीतांश्च क्षेमांश्च सुभिक्षांश्चाकीर्णबहुजनमनुष्यांश्चोत्सादयिष्यामि विनाशयि)ष्याम्यन्(अयेन व्य)सनमापादयिष्(य्)आ(मि ॥)
१.१३ (किं भगवाङ्गौतम आमन्त्रयते ॥)
१.१४ (एकमहं वर्षाकार समयं वृजिषु जनपदेषु विहरामि चापाले च्)ऐत्ये ॥ तत्र म(या वृजीनां) सप्तापरिहा(णीया धर्मा देशिताः ॥ यावच्च वर्षाकार वृजय इमान् सप्तापरिहाणीयान् धर्मान् समादाय वर्तिष्यन्ते वृजिषु च सप्तापरिहा)णीया (ध)र्माः सन्द्रक्ष्य्(अन्ते वृद्धिरेव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
१.१५ (एवमहं भदन्तास्य भगवतो गौतमस्य संक्षिप्तेन) भा(षि)तस्यावि(भक्तस्य विस्तरेणार्थं नाजानामि ॥ भगवान् गौतमो संक्षिप्तेन भाषितस्यार्थं विभक्तं विस्तरेण भाषेत ॥ एवमहं भगवतो गौतम)स्य संक्षिप्तेन भाषितस्याविभ्(अक्तं विस्तरेणार्थं साधु एवाज्ञास्यामि ॥)
१.१६ (तेन खलु समयेनायुष्मानानन्दो भगवतः पृष्ठतः स्थितो भ)गवन्तं वीजयमानः ॥ तत्र भग(वानायुष्मन्तमानन्दमामन्त्रयते ॥)
१.१७ (किं नु त्वयानन्द श्रुतं वृजयोऽभीक्ष्णसन्निपाता अभीक्ष्णं सन्निपातबहुला विहरन्ति ॥)
१.१८ (श्रुतं मे भदन्त वृजयोऽभीक्ष्णसन्निपाता अभीक्ष्णं सन्निपातबहुला विहरन्ति ॥)
१.१९ (यावच्च वर्षाकार वृजयोऽभीक्ष्णसन्निपाता अभीक्ष्णं सन्निपातबहुला विहरिष्यन्ति वृद्धिरेव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
१.२० (किं नु त्वयानन्द श्रुतं वृजयः समग्राः सन्निपतन्ति समग्रा व्युत्तिष्ठन्ति समग्रा वृजिकरणीयानि कुर्वन्ति ॥)
१.२१ (श्रुतं मे भ)दन्त वृजयः सम(ग्राः सन्निपतन्ति समग्रा व्युत्तिष्ठन्ति समग्रा वृजिकरणीयानि कुर्वन्ति ॥)
१.२२ (यावच्च वर्षाकार वृजयः समग्राः सन्निपतिष्यन्ति सम)ग्रा व्युत्थास्यन्ति (समग्रा वृजिकरणीयानि करिष्यन्ति वृद्धिरेव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
१.२३ (किं नु त्वयानन्द श्रुतं वृजयोऽप्र)णिहितं न प्रणि(दधति प्रणिहितं च न समुच्छिन्दति यथाप्रज्ञप्तं वृजिधर्मं समादाय वर्तन्ते ॥)
१.२४ (श्रुतं मे भदन्त वृजयोऽप्रणिहितं न प्रणिदधति प्रणिहि)तं च न समुच्छिन्(द)()न्(ति यथाप्रज्ञप्तं वृजिधर्मं समादाय वर्तन्ते ॥)
१.२५ (यावच्च वर्षाकार वृजयोऽप्रणिहितं न प्रणिधास्यन्ति प्रणिहितं च न समुच्छेत्स्यन्ति यथाप्रज्ञप्तं) वृजिधर्मं समादा(य वर्तिष्यन्ते वृद्धिरेव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
१.२६ (किं नु त्वयानन्द श्रुतं यास्ता वृजीनां वृजिप्रजापत्यो वृजिकुमारिकाश्च पितृरक्षिता मातृरक्षिता भ्रातृरक्षिता भगिनीरक्षिताः श्वशुररक्षिता श्वश्रुरक्षिता ज्ञातिरक्षिता गोत्ररक्षिताः सपरिदण्डाः सस्वामिकाः कन्)याः परपरिगृ(हीता अन्तशो मालागुणपरिक्षिप्ता अपि तद्रूपासु) न स(हसा बलेनानुप्रस्कन्द्य कामेषु चारित्रमापद्यन्ते ॥)
१.२७ (श्रुतं मे भदन्त वृजयो या)स्ता वृजीनां वृजि(प्)र्(अजापत्यो वृजिकुमारिकाश्च पितृरक्षिता मातृरक्षिता पूर्ववद्यावदन्तशो मालागुणपरिक्षिप्ता अ)पि तद्रूपा(सु न सहसा) बलेनानुप्रस्कन्द्य कामेषु चारित्रमापद्य(न्ते ॥)
१.२८ (यावच्च वर्षाकार वृजयो यास्ता) व्(ऋ)जीनां वृजि(प्रजापत्यो वृजिकुमारिकाश्च पूर्ववद्यावदन्तशो मालागुणपरिक्षिप्ता अपि) तद्रूपासु न स(हसा बलेनानुप्रस्कन्द्य कामेषु चारित्रमापत्स्यन्ते वृद्धिरेव) वृजीनां (प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
१.२९ (किं नु त्वयानन्द श्रुतं वृजयो ये) ते वृजीनां वृजिमह्(अल्लकास्तान् सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति तेषां वचनं श्रोतव्यं मन्यन्ते ॥)
१.३० (श्रुतं मे भदन्त वृज)यो ये ते वृ(जीनां वृजिमहल्लकास्तान् सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति तेषां वचनं श्रोतव्यं मन्यन्ते ॥)
१.३१ (यावच्च वर्षाकार वृजयो ये ते वृजीनां वृजिमहल्लकास्तान् सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति तेषां वचनं श्रोत)व्यं म(ं)स्य्(अन्ते) व्(ऋ)द्धिरेव वृजीनां प्रति(कांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
१.३२ (किं नु त्वयानन्द श्रुतं वृजयो ये ते वृजीनां चतुर्दिक्षु वृजिचैत्यास्तान् सत्कुर्वन्ति गुरुकुर्वन्)ति मानयन्ति पूजयन्ति तेषां च पौ(राणं चिह्नवृत्तं न समुच्छिन्दन्ति ॥)
१.३३ (श्रुतं मे भदन्त वृजयो ये ते वृजीनां चतुर्दिक्षु वृजिचैत्यास्तान् सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्)ति तेषां च पौराणं चिह्(न्)अवृत्तं (न समुच्छिन्दन्ति ॥)
१.३४ (यावच्च वर्षाकार वृजयो ये ते वृजीनां चतुर्दिक्षु वृजिचैत्यास्तान् सत्करि)ष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति तेषां च पौराणं चिह्नवृत्तं न समु(च्छेत्)स्य(न्)ति वृद्धिरेव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणा(ं) न परिहाणि(ः) ॥
१.३५ (किं नु त्वयानन्द) श्रुतं वृजीनामर्हता(मन्ति)के तीव्रचेतस आरक्षास्मृतिः प्रत्युपस्थिता कच्चिदनागताश्चार्हन्त आगच्छेयुरागताश्चाभिरमेरंस्ते च न विहन्येरञ्चीवरपिण्डपा(तशयनासनग्ला)नप्रत्ययभैषज्यपरिष्कारैः ॥
१.३६ श्रुतं मे भदन्त वृजीनामर्हतामन्तिके तीव्रचेतस आरक्षास्मृतिः प्रत्युपस्थिता कच्चिदनागताश्चार्हन्त आग(च्छेयुरागताश्चा)भिरमेरंस्ते च न विहन्येरञ्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः ॥
१.३७ यावच्च वर्षाकार वृ(जी)नामर्हतामन्तिके तीव्रचेतस (आरक्षास्मृतिः) प्रत्युपस्थिता भविष्यति कच्चिदनागताश्चार्हन्त आगच्छेयुरागताश्चाभिरमेर(ं)स्ते च न विहन्येरञ्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्का(रैर्वृद्धिरेव वृजी)नां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥
१.३८ यावच्च वर्षाकार वृजय इमान् सप्तापरिहाणीयान् धर्मान् समादाय वर्तिष्यन्ते वृजिषु च सप्तापरिहा(णीया धर्माः सन्द्रक्ष्यन्)ते वृद्धिरेव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥
१.३९
१.४० एकैकेन तावद्भो गौतमाङ्गेन समन्वागता वृजयोऽगमनीयाः स्यू राज्ञो माग(धस्याजातश)त्रोर्वैदेहीपुत्रस्य कः पुनर्वादः सर्वैः ॥
१.४१ हन्त भो गौतम गमिष्यामो बहुकृत्याः स्मो बहुकरणीयाः ॥
१.४२ यस्येदानीं वर्षाकार काल(ं) मन्यसे ॥
१.४३ अथ वर्षाकारो ब्राह्मणमगधमहामात्रो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतोऽन्तिकात्प्रक्रान्तः ॥

२.१ तत्र भगवान् (आयुष्मन्तमानन्दमामन्त्रयते ॥ यावन्तो भिक्षवो गृध्र)कूटपर्वतमुपनिश्रित्य विहरन्ति तान् सर्वानुपस्थानशालायां (सन्निपातय ॥)
२.२ (एवं भदन्तेत्य्) आयुष्मानानन्दो भगवतः प्रतिश्रुत्य यावन्तो भिक्षवो गृध्रकूटं पर्वत(मुपनिश्रित्य) विहरन्ति तान् सर्वानुपस्थानशालायां सन्निपातयित्वा येन भगवांस्तेनोपजगाम ॥ उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्तेऽस्थात् ॥ एकान्त्(अ)स्थित्(अ) आ(युष्मानानन्दो) भगवन्तमिदमवोचत् ॥
२.३ यावन्तो भदन्त भिक्षवो गृध्रकूटं पर्वतमुपनिश्रित्य विहरन्ति ते सर्व उपस्थानशालायां सन्निपतिताः ॥ यस्येदानीं भगवाङ्कालं मन्(यते ॥)
२.४ (अथ भगवान् ये)नोपस्थानशाला तेनोपजगाम ॥ उपेत्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषी(दत्) ॥ निषद्य भगवान् भिक्षूनामन्त्र(य)ते स्म ॥
२.५ सप्ताहं वो भिक्षवोऽपरिहा(णीयान् धर्मान् देशयिष्या)मि ताञ्शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ॥ सप्ता(परिहाणीया धर्माः कतमे ॥)
२.६ (यावच्च भिक्षवोऽभीक्ष्णसन्निपाता अ)भीक्ष्णं सन्निपातबहुला विहरिष्यन्ति वृद्धिरेव भिक्षूणां प्रतिकां(क्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
२.७ (यावच्च भिक्षवः समग्राः) सन्निपतिष्यन्ति समग्रा व्युत्थास्यन्ति समग्राः संघकरणीया(नि करिष्यन्ति वृद्धिरेव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
२.८ (याव)च्(च) भिक्षवोऽप्रणिहितं न प्रणिधास्यन्ति प्रणिहितं च न (समुच्छेत्स्यन्ति यथा)प्रज्ञप्(त्)इ(कां शि)क्षां समादाय्(अ वर्तिष्यन्ते वृद्धिरेव भिक्षूणां प्रतिकांक्षितव्या) क्(उ)शलानां धर्मा(ण्)आं न परिहाणिः ॥
२.९ यावच्च भिक्(षवस्तृष्णायाः पौनर्भवि)क्या (नन्दिराग)सहगतायास्त(त्र तत्राभिनन्दिन्या वशं न गच्छन्ति वृद्धिरेव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
२.१० (यावच्च भिक्षवो ये ते भिक्षवः) स्थविरा रात्(र्)इज्ञाश्चिरप्रव्रजिता ............... (तान् सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूज)यिष्यन्ति तेषां वचनं (श्)र्(ओत)व्(य्)अं म(ंस्यन्ते वृद्धिरेव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
२.११ (यावच्च भिक्षवोऽरण्यवनप्रस्थानि) प्रान्तानि शयनासनान्यध्यावसिष्यन्(ति वृद्धिरेव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
२.१२ (यावच्च भिक्षवः सब्रह्मचारिणामन्तिके ती)व्रचेतस आरक्षास्मृतिः प्रत्युपस्थ्(इता कच्चिदनागताश्च सब्रह्मचारिण आगच्छेयुरागताश्चाभिरमेरंस्ते च न विहन्येरञ्चीवरपिण्डपातशयनासनग्ला)नप्रत्ययभैषज्यपरिष्कारैर्वृद्धिरेव भिक्षूणां प्र्(अतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
२.१३ (यावच्) च भिक्षव इ(मान् सप्तापरिहाणीयान् धर्मान् समादाय वर्तिष्यन्ते भिक्षुषु) च सप्तापरिहाणीया धर्माः सन्द्रक्ष्यन्ते वृद्(ध्)इ(रेव भिक्षूणां प्रतिकांक्षितव्या कुश)लानां धर्माणां न परिहा(णिः ॥)
२.१४ (अपरानपि सप्तापरिहाणीयान् धर्मान् देशयिष्यामि ताञ्शृणुत) साधु च सुष्ठु च मनसि कुरुत भा(षिष्ये ॥ सप्तापरिहाणीया ध)र्माः कतमे ॥
२.१५ यावच्च भिक्षवः शा(स्तारं सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति शास्ता)रं सत्कृत्वा गुरुकृत्वा मानयित्वा पू(जयित्वोपश्रि)त्य विहरिष्यन्ति धर्मं शिक्षामनुशा(सनमप्रमादं प्रतिसंस्तरं समाधिं सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्य)न्ति पूजयिष्यन्ति समाधिं सत्कृत्वा (गुरुकृत्वा) मान(यित्वा पूजयित्वोपश्रित्य विहरिष्यन्ति वृद्धिरेव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
२.१६ नुरिं तिब्.
२.१७ (अपरा)नपि सप्तापरिहाणीयान् धर्मान् दे(श)यिष्यामि (ताञ्शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ॥ सप्तापरिहाणीया धर्माः कतमे ॥)
२.१८ (यावच्च भिक्षवो न कर्मारामा भविष्यन्ति न भ्)आष्यारामा न निद्रार्(आमा) न स(ं)गणि(कारामा) ............... (वि)शेषाधिगमेना(न्त)रावसा(न्) ....... (वृद्धिरेव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
२.१९ नुरिं तिब्.
२.२० (अपरानपि सप्तापरिहा)णीयान् धर्मान् देशयिष्यामि ताञ्शृणुत (साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ॥ सप्तापरिहाणीया धर्माः कतमे ॥)
२.२१ (यावच्च भिक्षवः श्राद्धा भविष्यन्ति ह्रीमन्तो भविष्यन्त्य्) अवत्रापिण आरब्धवीर्या उ(पस्थितस्मृतयः समाहिताः प्रज्ञावन्तो भविष्यन्ति वृद्धिरेव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
२.२२ नुरिं तिब्.
२.२३ (अपरा)नपि सप्तापरिहाणीयान् धर्मान् देश(यिष्यामि ताञ्शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ॥ सप्तापरिहाणीया धर्माः कतमे ॥)
२.२४ (यावच्च भिक्षवो धर्मज्ञा अर्थज्ञा)ः कालज्ञा मात्रज्(ञ्)आ आत्मज्ञाः परिष(ज्ज्ञाः पुद्गलवरावरज्ञा वृद्धिरेव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
२.२५ नुरिं तिब्.
२.२६ (अपरानपि सप्तापरिहाणीयान् धर्मान् देशयिष्यामि ताञ्शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ॥ सप्तापरिहाणीया धर्माः कतमे ॥)
२.२७ (यावच्च भिक्षवः स्मृतिसंबोध्यङ्गं भावयिष्यन्ति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतं धर्मविचयवीर्यप्रीतिप्रस्रब्धिसमाध्युपेक्षासंबोध्यङ्गं भावयिष्यन्ति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतं वृद्धिरेव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
२.२८ (यावच्च भिक्षव इमान् सप्तापरिहाणीयान् धर्मान् समादाय वर्तिष्यन्ते भिक्षुषु च सप्तापरिहाणीया धर्माः सन्द्रक्ष्यन्ते वृद्धिरेव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
२.२९ (षडहं वो भिक्षवः संरंजनीयान् धर्मान् देशयिष्यामि ताञ्शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ॥ षट्संरंजनीया धर्माः कतमे ॥)
२.३० मैत्रं मे कायकर्म प्रत्युपस्थितं भविष्यति शास्तु(र)न्तिके विज्ञ्(आ)नाञ्च सब्रह्मचार्(इ)णाम् ॥ अयं धर्मः संरंजनीयः प्रियकरणो गुरुकरणो मनापकरणः प्रियत्वाय गुरुत्वाय गौरवाय भावनाय संग्रहाय समाधयेऽविग्रहायाविवादाय एकोतीभावाय संवर्तते ॥
२.३१ मैत्रं वाक्कर्म
२.३२ मैत्रं मनस्कर्म
२.३३ ये ते लाभा धार्मिका धर्मलब्धा अन्ततः पात्रगताः पात्रपर्यापन्नास्तद्रूपेषु लाभेषु साधारणपरिभोजिनो भविष्यामोऽप्रतिगुप्तभोजिन्(अः) सार्धं विज्ञैः सब्रह्मचारिभिः ॥
अयं धर्मः संरंजनी(यः) पूर्ववत् ॥
२.३४ यानि तानि शीलान्यखण्डान्यच्छिद्राण्यशबलान्यकल्माषाणि भुजिष्याण्यपरामृष्टानि सुसमाप्तानि सुसमादत्तानि विज्ञप्रशस्तान्यगर्हितानि विज्ञैस्तद्रूपैः शीलैः शीलसामान्यगता भविष्यामः सार्धं विज्ञैः स(ब्)र्(अ)ह्मच्(आ)रिभिः ॥ अयं धर्मः संरंजनीयः पूर्ववत् ॥
२.३५ येयं दृष्टिरार्या नैर्याणिका नैर्वेधिका निर्याति तत्करसम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै तद्रूपया दृष्ट्या दृष्टिसामान्यगता भविष्यामः सार्धं विज्ञैः सब्रह्मचारिभिः ॥ अयं धर्मः संरंजनीयः पूर्ववद्यावदेकोतीभावा(य सं)वर्तते ॥
२.३६ (यावच्च भिक्षव इमान् षट्संरंजनीयान् धर्मान् समादाय वर्तिष्यन्ते भिक्षुषु च षट्संरंजनीया धर्माः सन्द्रक्ष्यन्ते वृद्धिरेव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
२.३७ <नुर्छिन्.>
<हिएरिं तिब्. उद्दान>

३.१ (तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते ॥ आगमयानन्द येन पाटलिग्रामकः ॥)
३.२ (एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत् ॥ अथ भगवान् सार्धं भिक्षुसंघेन मगधेषु जनपदेषु चर्यां चरनन्तरा च पाटलिग्रामकमन्तरा च राजगृहं राजागारके रात्रीं विहरति वेणुयष्टिकामुपनिश्रित्य ॥)
३.३ (अथ भगवान् भिक्षूनामन्त्रयते स्म ॥ चतुर्णां भिक्षव आर्यसत्यानामज्ञानाददर्शनादनवबोधादप्रतिवेधादिदं दीर्घमध्वानं संधावितं संसृतं मया युष्माभिरेव च ॥ कतमेषां चतुर्णाम् ॥)
३.४ (दुःखस्य दुःखसमुदयस्य दुःखनिरोधस्य दुःखनिरोधगामिन्याः प्रतिपदोऽज्ञानाददर्शनादनवबोधादप्रतिवेधादिदं दीर्घमध्वानं संधावितं संसृतं मया युष्मा)भिरेव च ॥
३.५ तदिदं दुःख(मार्यसत्यमनुविद्धं प्)र्(अति)विद्धमुच्छ्(इ)न्ना भवनेत्री विक्षीणो जातिसंसारो नास्तीदानी(ं) पुनर्भवः ॥
३.६ दुःखसमुदयो दुःखनिरोधो दुःखनिरोधगामिनी प्रति(पदार्यसत्यमनुविद्धं) प्(र)त्(इ)विद्धमुच्छिन्(न्)आ भवनेत्री विक्षीणो जातिसंसारो नास्तीदानीं पुनर्भवः ॥
३.७ नुरिं तिब्.
३.८ चतुर्णामार्यसत्यानां
यथाभूतमदर्शनात् ॥
संसृतं (द्)ईर्घ(मध्वानं
मया यु)ष्माभिरेव च । १
३.९ तानि सत्यानि दृष्टानि
भवनेत्री समुद्धृता ॥
विक्षीणो जातिसंसारो
नास्तीदानीं पुनर्भवः । २

४.१ तत्र भ(गवानायुष्मन्तमानन्)दम् (आ)मन्त्रयते ॥ आगमयानन्द येन पाटलिग्रामकः ॥
४.२ एवं भदन्तेत्यायुष्मा(ना)नन्(द्)ओ भगवतः प्रत्यश्रौषीत् ॥ अथ भ(गवा)न् (मगधेषु जनपदेषु चर्यां चरन् पाट)लिग्रामकमनुप्राप्तः पाटलिग्रामके विहरति पाटलके चैत्ये ॥
४.३ अश्रौ(षु)ः पाट(लिग्रामी)य्(अक्)आ ब्राह्मणगृहपत(य्)ओ (भगवान् गौतमो मगधेषु जनपदेषु चर्यां चरन् पाट)लिग्रामकमनुप्राप्तः पाटलिग्रामके विहरति पा(ट)लके चैत्ये ॥
४.४ (श्रुत्वा च पुनः सं)घात्संघं पूगात्पूगं सं(गम्य समागम्य पाटलिग्रामकान्निष्क्रम्य येन) भगवांस्तेनोपजग्मुरुपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्(ते न्यषीदन् ॥)
४.५ एकान्त्(अनि)षण्णान् पाटलिग्रामीय(कान् ब्राह्मणगृहपतीन् भगवानि)दम(वो)चत् ॥
४.६ पञ्चेमे ब्राह्मणगृहपतय आदीनवाः प्रमादे ॥ कतमे पञ्च ॥
४.७ इह ब्र्(आह्म)णग्(ऋह)पतयः प्रमत्तः प्रमाद्(आधिकरणहेतोर्) महतीं भोगज्यानिं निगच्छति ॥ यद्ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणह्(एतो)र्महती(ं) भोगज्यानिं निगच्छति ॥ अयं प्रथ्(अम) आद्(ईनवः प्रमादे ॥)
४.८ पुनरपरं ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणहेतोर्यां यामेव परिषदमुपसंक्रामति यदि वा क्षत्रियप(र्)इ(षदं यदि वा ब्राह्)मणपरिषदं यदि वा गृहपतिपरिषदं यदि वा श्रमणपरिषदं तत्र तत्र मद्गुरुपसंक्रामत्यनुदग्रोऽविशारदः ॥ यद्ब्राह्मणगृहपत(यः) प्(र)मत्तः प्रमादाधिकरणहेतोर्यां यामेव परिषदमुपसंक्रामति पूर्ववद्यावदविशारदः ॥ अयं द्वितीय आदीनवः प्रमादे ॥
४.९ पुनरपरं ब्राह्मणगृहपतयः प्रमत्तस्य प्रमादाधिकरणहेतोर्दिग्विदिक्षु (पा)पकोऽव(र्णोऽकीर्तिश)ब्दश्ल्(ओ)कोऽभ्युद्गच्छति ॥ यद्ब्राह्मणगृहपतयः प्रमत्तस्य प्रमादाधिकरणहेतोर्दिग्विदिक्षु पापकोऽवर्णोऽकीर्तिशब्दश्लोकोऽभ्य्(उद्)ग्(अच्)छति ॥ अयं तृतीय आदीनवः प्रमादे ॥
४.१० पुनरपरं ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणहेतोर्विप्रतिसारी कालं करोति ॥ यद्ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणहेतोर्विप्रतिसारी कालं करोति ॥ अयं चतुर्थ आदीनवः प्रमादे ॥
४.११ पुनरपरं ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणहेतोः कायस्य भेदान्नरकेषूपपद्यते ॥ यद्ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणहेतोः कायस्य भेदान्नरकेषूपपद्यते ॥ अयं पञ्चम आदीनवः प्रमादे ॥
४.१२ पञ्च त्विमे ब्राह्मणगृहपतय आनुशंसा अप्रमादे ॥ कतमे पञ्च ॥
४.१३ इह ब्राह्मणगृहपतयोऽप्रमत्तोऽप्रमादाधिकरणहेतोर्न महतीं भोगज्यानिं निगच्छति ॥ यद्ब्र्(आ)ह्मणगृहपतयोऽप्रमत्तोऽप्रमादाधिकरणहेतोर्न महती(ं) भोगज्यानिं निगच्छति ॥ अयं प्रथम आनुश्(अं)सोऽप्रमादे ॥
४.१४ पुनरपरं ब्राह्मणगृहपतयोऽप्रमत्तोऽप्रमादाधिकरणहेतोर्यां यामेव परिषदमुपसंक्रामति यदि वा क्षत्रियपरिषदं यदि वा ब्राह्मणपरिषदं यदि वा गृहपतिपरिषदं यदि वा श्रमणपरिषदं तत्र तत्रामद्गुरुपसंक्रामत्युदग्रो विशारदः ॥ यद्ब्राह्मणगृहपतयोऽप्रमत्तोऽप्रमादाधिकरणहेतोर्यां यामेव परिषदमुपसंक्रामति पूर्ववद्यावद्विशारदः ॥ अयं द्वितीय आनुशंसोऽप्रमादे ॥
४.१५ पुनरपरं ब्राह्मणगृहपतयोऽप्रमत्तस्याप्रमादाधिकरणहेतोर्दिग्विदिक्षूदारः कल्याणः कीर्तिशब्दश्लोकोऽभ्युद्गच्छति ॥ यद्ब्राह्मणगृहपतयोऽप्रमत्तस्याप्रमादाधिकरणहेतोर्दिग्विदिक्षूदारः कल्याणः कीर्तिशब्दश्लोकोऽभ्युद्गच्छति ॥ अयं तृतीय आनुशंसोऽप्रमादे ॥
४.१६ पुनरपरं ब्राह्मणगृहपतयोऽप्रमत्तोऽप्रमादाधिकरणहेतोर्न विप्रतिसारी कालं करोति ॥ यद्ब्राह्मणगृहपतयोऽप्रमत्तोऽप्रमादाधिकरणहेतोर्न विप्रतिसारी कालं करोति ॥ अयं चतुर्थ आनुशंसोऽप्रमादे ॥
४.१७ पुनरपरं ब्राह्मणगृहपतयोऽप्रमत्तोऽप्रमादाधिकरणहेतोः कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते ॥ यद्ब्राह्मणगृहपतयोऽप्रमत्तोऽप्रमादाधिकरणहेतोः क्(आयस्य) भेदात्सुगतौ स्व्(अ)र्गलोके देवेषूपपद्यते ॥ अयं पञ्चम आनुशंसोऽप्रमादे ॥
४.१८ (अथ भगवान् पाटलिग्रामीयकान् ब्राह्मणगृहपतीन् धार्म्या कथया सन्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति ॥ अनेकपर्यायेण धार्म्या कथया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा तूष्णीमभूत् ॥)
४.१९ अथ पाटलिग्रामीयका ब्राह्मणगृहपतय उत्थायासनादेकांसमुत्तर्(आस)ङ्गं कृत्वा ये(न) भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन् ॥ अधिवासयत्वस्माकं भगवानावसथे रात्रिंवासाय ॥ अधिवासयति भगवान् पाटलिग्रामीयक्(आ)नां ब्राह्मणगृहपतीनां तूष्णींभावेन ॥
४.२० अथ पाटलिग्रामीयका ब्राह्मणगृहपतयो भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवत्पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्त्(आः) ॥

५.१ अथ भगवानचिरप्रक्रान्तान् पाटलिग्रामीयकान् ब्राह्मणगृहपतीन् विदित्वा बहिरावसथस्य पादौ प्रक्षाल्यावसथं प्रविश्य न्यषीदत् ॥
५.२ (तेन समयेन वर्षाकारो ब्राह्मणमगधमहामात्र उद्युक्तः पाटलिग्रामकं नगरं मापयितुं वृजीनां प्रतिघातार्थम् ॥ तदा पाटलिग्रामके महाशक्यमहाशक्या देवता वस्तुनि प्रतिगृह्णन्ति ॥)
५.३ पर्यङ्कमाभुज्यर्जुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्याद्राक्षीद्भगवानावसथे दिवाविहारोपगतो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण पाटलिग्रामके महाशक्यमहाशक्या देवता वस्तूनि प्रतिगृह्णन्ति ॥ दृष्ट्वा च पुनः सायाह्ने प्रतिसंलयनाद्व्युत्थायावसथादवतीर्यावसथप्रच्छायायां प्(उ)रस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत् ॥
५.४ निषद्य भगवानायुष्मन्तमानन्दमामन्त्रयते ॥
क आनन्दोद्युक्तः पाटलिग्रामकं न्(अगर)ं मापयितुम् ॥
५.५ वर्षाकारो भदन्त ब्राह्मणमगधमहामात्र उद्युक्तः पाटलिग्रामकं नगरं मापयितुं वृजीनां प्रतिघातार्थम् ॥
५.६ साधु साध्व्(आनन्द + + वर्षा)कारो ब्राह्मणमगधमहामात्रो यथा (देवैस्त्रायस्त्रिंशैः सार्धम्) + + + + + + + ॥
५.७ (अत्राहमान)न्दाद्राक्षमावसथे दिवाविहारोपगत्(अः पाटलिग्रामके महाशक्यमहाश)क्या देवता वस्(तू)नि प्(रत्)इ(गृह्णन्ति ॥)
५.८ (यस्मिन्नानन्द प्रदेशे महाशक्यमहाशक्या दे)वता वस्तूनि प्रतिगृह्णन्ति म्(अहाशक्यानां मनुष्याणां तस्मिन् प्रदेशे) च्(इ)त्तं क्रामति यदुत वा(साय ॥)
५.९ यस्मिन् प्रदेशे मध्या देवता व्(अस्तू)नि प्रतिगृह्णन्ति मध्यानां मनुष्याणां तस्मिन् प्रदेशे चित्तं क्रामति यदुत वासाय ॥
५.१० यस्मि(न् प्र)द्(ए)शे नीचा देवता वस्तूनि प्रतिगृह्णन्ति नीचानां मनुष्याणां तस्(मिन्) प्रदेशे चित्तं क्रामति यदुत वासाय ॥
५.११ अस्मिन्नानन्द पाटलिग्रामके महाशक्यमहा(श)क्या देवता वस्तूनि प्रतिगृह्णन्ति ॥ अस्मिन् प्रदेशे महाशक्यानां मनुष्याणां चित्तं क्रमिष्यति यदुत वासाय ॥
५.१२ यावदेवानन्दार्या आवासा आ(र्या) व्यवहारा आर्या वाणिर्यथैतदग्रं भविष्यति पुटभ्(एदना)नां यदुत पाटलिपुत्रं नगरम् ॥
५.१३ तस्य त्रयोऽन्तराया वेदितव्या अग्नितोऽप्युदकतो (ऽप्य)भ्यन्तरतोऽपि मिथोभेदात् ॥

६.१ अश्रौषीद्वर्षाकारो ब्राह्मणमगधमहामात्रः ॥ भगवान् गौतमो मगधेषु जनपदेषु चर्यां चरन् पाटलिग्रामकमनुप्राप्तः पा(ट)लिग्रामके विहरति पाटलके चैत्ये ॥ (पर्यु)पा(सते त)ं पाटलिग्र्(आमीयका ब्राह्मणगृह)पतयः ॥
६.२ श्रुत्वा च पुनः पाटलिग्रामकान्निष्क्रम्य येन भगवांस्त्(ए)नोपजगाम ॥ उपेत्य भगवत्(आ) सा(र्)ध्(अं) स्(अं)मुख्(अं सं)म्(ओ)दन्(ईं) संर(ं)ज्(अनीं विविधां कथां व्यतिसार्)यैकान्ते न्यषीदत् ॥
६.३ एकान्तनिषण्णं वर्षाकारं ब्राह्मणमगध(म)हामात्रं भगवान् धार्म्या कथया सन्दर्शयति समादापयति समुत्ते(जयति सं)प्रहर्षयति ॥ अनेकपर्यायेण धार्म्या कथया सन्दर्शयित्वा समादाप(यि)त्वा समुत्तेजयित्वा संप्रहर्षयि(त्)वा तूष्णीमभूत् ॥
६.४ अथ व्(अर्षाका)रो ब्राह्मणमगधमहामात्र उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा ये(न) भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत् ॥
६.५ अधिवासयतु मे भवाङ्गौतमः श्वो भक्तेन सार्धं भिक्षुसंघेन ॥ अधिवासयति भ(ग)वान् वर्षाकारस्य ब्राह्मणमगधमहामात्रस्य तूष्णींभावेन ॥
६.६ अथ वर्षाकारो ब्राह्मणमगधमहामात्रो भगवतस्तूष्णींभावेनाधिवासनां विदित्वा (भगव)तो भाषितमभिनन्द्यानुमोद्य भगवतोऽन्तिकात्प्रक्रान्तः ॥
६.७ अथ वर्षाकारो ब्राह्मणमगधमहामात्रस्तामेव रात्रिं शुचिं प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थायासनकानि प्रज्ञप्योदकमणिं प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति ॥ समयो भो गौतमो सद्यो भक्तं यस्येदानीं भवाङ्गौतमः कालं मन्यते ॥
६.८ अथ भगवान् पूर्वाह्णे निवस्य पात्रचीवरमादाय भिक्षुसंघपरिवृतो भिक्षुसंघपुरस्कृतो येन वर्षाकारस्य ब्राह्मणमगधमहामात्रस्य भक्ताभिसारस्तेनोपजगाम ॥ उपेत्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत् ॥
६.९ अथ वर्षाकारो ब्राह्मणमगधमहामात्रः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयति संप्रवारयति ॥ शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयित्वा संप्रवारयित्वा भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं सौवर्णं भृङ्गारं गृहीत्वा भगवतः पुरतोऽस्थात् ॥ आयाचमान एवं चाह ॥
६.१० इतो दानाद्यः पुण्याभिष्यन्दः कुशलाभिष्यन्दः स भवतु पाटलिपुत्रवास्तव्यानां देवतानां दीर्घरात्रमर्थाय हिताय सुखाय ॥ तेषाञ्च नाम्ना दक्षिणामादिशस्व ॥
६.११ अथ भगवान् वर्षाकारस्य ब्राह्मणमगधमहामात्रस्य तद्दानमनया(भ्यनु)मोदनयाभ्यनुमोदते ॥
६.१२ यो देवताः पूजयति
श्राद्धः पुरुषपुद्गलः ॥
शास्तुर्वाक्यकरो भवति
बुद्धैरेतत्प्रशंसितम् । १
६.१३ यस्मिन् प्रदेशे मेधावी
वासं कल्पयति पण्ड्(इ)तः ॥
शीलवन्तं भोजयित्वा
दक्षिणामादिशेत्ततः । २
६.१४ ते मानिता मानयन्ति
पूजिताः पूजयन्ति च ॥
अथैनमनुकम्पन्ति
माता पुत्रमिवौरसम् ॥
देवानुकम्पितप्पोषः
सुखी भद्राणि पश्यति । ३

७.१ अथ भगवान् वर्षाकारं ब्राह्मणमगधमहामात्रं धार्म्या कथया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वोत्थायासनात्प्रक्रान्तः ॥
७.२ अथ वर्षाकारो ब्राह्मणमगधमहामात्रो यत्तत्रोत्सीदनधर्मं तत्सर्वं विसर्जनधर्ममिति कृत्वा भगवन्तं पृष्ठतः पृष्ठतः समनुबद्धः ॥
७.३ अथ वर्षाकारस्य ब्राह्मणमगधमहामात्रस्यैतदभवत् ॥
येन द्वारेण श्रमणो गौतमः प्रथमतो निष्क्रमिष्यति तमहं गौतमद्वारं मापयिष्यामि येन (त्)ईर्थेन श्रमणो गौतमः प्रथमतो नदीं गङ्गामुत्तरिष्यति तमहं गौतम(ती)र्थं मापयिष्यामि ॥
७.४ अथ भगवान् वर्षाकारस्य ब्राह्मणमगधमहामात्रस्य चेतसा चित्तमाज्ञाय पश्चिमेन द्वारेण निष्क्रम्योत्तरेणान्वावृत्तो येन नदी गङ्गा ॥
७.५ तेन खलु समयेन मागधका मनुष्या नदीं गङ्गामुत्तरन्त्यपि प्रत्युत्तरन्त्यप्येकत्याः शल्मलिफलेष्वेकत्या अलाबुनिःश्रयणिकाभिरेकत्यास्त्ःलबिम्बोपनैरेकत्याश्छागलकैर्दृतिभिः ॥
७.६ अथ भगवत एतदभवत् ॥ किं नु नदीं गङ्गामसज्यमानः स्रोतसो गच्छाम्याहो स्विदपारिमे तीरेऽन्तर्हितः पारिमे तीरे प्रतितिष्ठ्(आमि ॥ अथ्)अ भगवांस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्तेऽपारिमे तीरेऽन्तर्हितः पारिमे तीरे प्रत्यस्थात् ॥
७.७ अथ वर्षाकारो ब्राह्मणम(ग)धमहामात्रो येन द्वार्(एण भगव्)आ(न्) निष्क्रा(न्)तस्तद्गौतमद्वारं मापयति येन तीर्थेन भगवान्नदीं गङ्गामुत्तीर्णस्तद्गौतमतीर्थं मापयति ॥
७.८ अथान्यतरो भिक्षुस्तस्यां वेलायां गाथां बभ्(आषे) ।
७.९ ये तरन्ति ह्(य्) आ(र्णवं स)रः
सेतुं कृत्वा विसृज्य पल्वलानि ॥
कोलं हि ज(ना)ः प्रबध्नते
तीर्णा मेधाविनो जन्(आः । १)
७.१० (उ)त्तीर्णो भगवान् बुद्धो
ब्राह्मणस्तिष्ठति स्थले ॥
भिक्षवः परिस्नाय्(अन्)ति
कोलं ब(ध्नन्ति श्राव)काः । २
७.११ किं कुर्यादुदपानेन
आपश्चेत्सर्वतो यदि ॥
छ्(इ)त्त्वेह मूलं तृष्णा(या)ः
कस्य (पर्येष)णां चरेत् । ३

८.१ तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते ॥
८.२ आगम्य्(आनन्द येन कु)ट्(इ)ग्रामकः ॥
८.३ एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत् ॥
८.४ अथ भगवान् येन (कु)टि(ग्रा)मकस्तेन चर्यां प्रक्रान्तः ॥ अनुपूर्वेण चर्याञ्(चरङ्कुटिग्रामकम)नुप्राप्तः कुटिग्रामके विहरत्युत्तरेण ग्रामस्य शिंशपावने ॥
८.५ तत्र भगवा(न् भिक्षून्) आमन्त्रयते ॥
८.६ इतीमानि भिक्षवः शीलान्ययं स्(अमाधिरियं प्रज्ञा ॥) शीलपरिभावितः समाधिश्चिरस्थितिको भवति ॥ प्रज्ञापरिभावितं चित्तं सम्यगेव विम्(उ)च्यते रागद्वेषमोहेभ्यः ॥
८.७ एवं सम्यक्सुविमुक्तचित्त आर्यश्रावकः सम्यग्(एव) प्रज्(आनाति ॥) क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामि ॥

९.१ तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते ॥
९.२ आगमयानन्द येन नादि(क्)आ ॥
९.३ एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत् ॥
९.४ अथ भगवान् वृजिषु जनपदेषु चर्याञ्चरन्ना(दिकामनुप्राप्तो नादिकायां विहरति कुञ्जिकावसथे ॥)
९.५ (तेन समयेन नादिकाया महतो जनकायस्य मार्युत्थिताभूत् ॥ तथा हि कर्कटक उपासकः कालगतः ॥)
९.६ (निकट उपासकः कडङ्गरः कात्यर्षभश्चारुरुपचारुररिष्ट उपारिष्टो भद्रः सुभद्रो यशो यशोदत्तो यशोत्तरोऽपि कालगतः ॥)
९.७ (अथ संबहुला भिक्षवः पूर्वाह्णे निवस्य पात्रचीवरमादाय नादिकां पिण्डाय प्राविक्षन् ॥)
९.८ (अश्रौषुः संबहुला भिक्षवो नादिकां पिण्डाय चरन्तः ॥ अस्यां नादिकायां महाञ्जनकायो मृतः ॥ तथा हि कर्कटक उपासकः कालगतो निकटो कडङ्गरः कात्यर्षभश्चारुरुपचारुररिष्ट उपारिष्टो भद्रः सुभद्रो यशो यशोदत्तो यशोत्तरः कालगतः ॥)
९.९ (श्रुत्वा च पुनर्नादिकां पिण्डाय चरित्वा कृतभक्तकृत्याः पश्चाद्भक्तपिण्डपाताः प्रतिक्रान्ताः ॥ पात्रचीवरं प्रतिशाम्य पादौ प्रक्षाल्य येन भगवांस्तेनोपजग्मुः ॥ उपेत्य भगवतः पादौ शिरसा वन्दित्वैकान्ते न्यषीदन् ॥)
९.१० (एकान्ते निषण्णाः संबहुला भिक्षवो भगवन्तमिदमवोचन् ॥)
९.११ (इह वयं भदन्त संबहुला भिक्षवः पूर्वाह्णे निवस्य पात्रचीवरमादाय) नादिकां पिण्डाय प्राविशाम ॥ अश्रौष्म (वयम्) अस्यां नादिकायां क(र्कटक उपासकः कालगतः) पूर्वव(द्यावद्यशोदत्तो यशोत्तरः कालगतः) तेषां भदन्त का गतिः कोपपत्तिः कोऽभिसंपरायः ॥
९.१२ कर्कटक उप्(आसकः पञ्चानामवरभागीया)नां सं(योजनानां प्रहाणादौपपादुकास्तत्र परिनिर्वाय्यनागाम्यनावृत्तिधर्मा पु)नरिमं लोकम् ॥
९.१३ निकटः कडङ्गरः पूर्ववद्यावद्यशोत्तर उपासकः पञ्(चानामवरभागीयानां पूर्ववद्) यावत्पुनरिमं लो(कम् ॥)
९.१४ (सन्ति भिक्षवो नादिका)यामर्धतृतीयान्युपासकशतानि कालगतानि यानि पञ्चानाम(वरभागीयानां संयोजनान्)आं प्रहाणादौपपादुकास्तत्र परिनिर्वायिणोऽनागामिनोऽनावृत्तिधर्माणः पुनरिमं लोकम् ॥
९.१५ साति(रेकाणि भिक्षवो नादिकायां त्र्युपास)कशतानि अभ्यतीतानि कालगतानि यानि त्रयाणां संयोजनानां प्रहाणाद्रागद्वेषमोहानां च तनुत्वा(त्कालं कृत्वा सकृदागामिनः सकृदिमं लोकमागम्य दुःखस्यान्तं क)रिष्यन्ति ॥
९.१६ सातिरेकाण्यस्यां नादिकायां पञ्चोपासकशतान्यभ्यतीतान्(इ) कालगतानि यानि (त्रयाणां संयोजनानां प्रहाणाच्छ्रोतआपन्ना अविनिपा)तधर्माणो नियतं संबोधिपरायणाः सप्तकृत्वःपरमाः सप्(तकृत्वो दे)वांश्च मनुष्यां(श्च संधाव्य संसृत्य दुःखस्यान्तं करिष्यन्ति ॥)
९.१७ (कालगताः का)लगता इति यूयं भिक्षवस्तथागतं प्रक्ष्यथ विहेठयिष्यथ तथागतं (न पुन)रनेन तथा(गत्). + + + + + + + + (जातस्यावश्यं कालक्र्)इया ॥
९.१८ किमत्र्(आ)श्चर्यम् ॥ उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवेयं धर्मता धर्म(स्थितये धातूंस्तांस्तथागतः) स्वयमभिज्ञायाभिसं(बुद्ध्या)ख्याति प्रज्ञ्(आ)पयति प्र(स्थ्)आपय्(अति विभ)जति विवरत्युत्तानीक(रोति दे)शयति सं(प्रकाशयति ॥)
९.१९ (यदुतास्मिन् सतीदं भवत्यस्योत्पादादिदमुत्पद्यते यदुताविद्याप्रत्ययाः संस्कारा यावत्समुदयो निरोध)श्च भवति ॥
९.२०
९.२१ अपि (धर्मादर्शं नाम धर्म)पर्यायं देशयिष्ये ॥ (तं शृण्)उत स्(आ)धु च सु(ष्ठु) च मनसि कुरुत भाषिष्ये ॥ धर्माद(र्)श्(ओ धर्मप)र्यायः (कतमः ॥ बुद्धे धर्मे संघेऽवेत्यप्रसा)देन समन्वा(गतो भवत्या)र्यकान्तैः शीलैः समन्वागतो भवति ॥ अयमुच्यते धर्मादर्शो धर्मपर्यायः ॥ धर्मादर्श्(ओ धर्मपर्याय इ)ति मे यदुक्त्(अं युष्माकं भिक्षवस्तदुक्तम् ॥)
९.२२

१०.१ (तत्र भगवाना)युष्मन्तमानन्दमामन्त्रयते ॥ आगमयानन्द येन वैशाली ॥
१०.२ (एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत् ॥)
१०.३ (अथ भगवान् वृजिषु जनपदे)षु चर्यां चरन् वैशालिमनुप्राप्तो वैशाल्यां विहरत्याम्र(पालिवने ॥)
१०.४ (अश्रौषीदाम्रपालिर्गणिका ॥ भगवाङ्गौतमो वैशालीमनु)प्राप्तो वैशाल्यां विहरत्यस्माकमेवाम्रवने ॥
१०.५ श्रुत्वा च पुनः सर्वाल्(अंकारैरलंकृता स्त्रीगणमन्वाहिण्डयित्वा भद्रं यानमधिरुह्य वैशाल्या निर्याति भगवतोऽन्तिकेनोपदर्श)नाय भगवन्तं पर्युपासनायै ॥
१०.६ तस्या यावद्यानभूमिस्तावद्यानेन ग्(अत्वा यानादवतीर्य पद्भ्यामेव येन भगवांस्तेनोपसंक्रान्ता ॥)
१०.७ (अद्राक्षीद्भगवाननेकशतभिक्षुपरिवारे सन्निषण्ण आम्रपालिं दूरादागच्छन्तीं) दृष्ट्व्(आ) च पुन(र्) भ्(इ)क्षूनामन्त्रयते ॥
१०.८ आतापिनो भिक्षवो विह(रत संप्रजानाः प्रतिस्मृताः ॥ आम्रपालिर्गणिकात्रागता ॥)
१०.९ (कथं च भिक्षुराता)पी भवति ॥
१०.१० इह भिक्षुरुत्पन्नानां पापकानामकुशलानां धर्माण्(आं प्रहाणाय च्छन्दं जनयति व्यायच्छते वीर्यमारभते चित्तं प्रगृह्णाति प्रदधाति ॥)
(अ)नुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पाद्(आय च्छन्दं जनयति पूर्ववत् ॥
अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय च्छन्दं जन)यति पूर्ववत् ॥
उत्पन्नानां कुशलानां धर्माणां स्थितये (भूयोभावताया असंप्रमोषाय परिपूरणाय वैपुल्याय च्छन्दं जनयति पूर्ववत् ॥ अयं) भ्(इ)क्षुरातापी भवति ॥
१०.११ कथञ्च भिक्षुः संप्रजानो भवति ॥
१०.१२ इह भि(क्षुरभिक्रान्ते प्रतिक्रान्ते संप्रजानो भवत्यालोकिते विलोकिते संमिञ्जिते प्रसारि)त्(ए) संघाटीचीवरपात्रधारणे गते स्थिते निषण्णे शयिते जागरिते (भाषिते तूष्णींभावे सुप्ते श्रमे विश्रमे संप्रजानो भवति ॥ अयं भिक्षुर्संप्रजा)नो भवति ॥
१०.१३ कथञ्च भिक्षुः प्रतिस्मृतो भवति ॥
१०.१४ इह भिक्षुरध्यात्मं का(ये कायानुपश्यी विहरत्यातापी संप्रजानः स्मृतिमान् विनीयाभिध्या लोके दौर्मनस्यम् ॥ बहिर्धा का)येऽध्यात्मबहिर्धा कायेऽध्यात्मं वेदनासु बहिर्धा वेदनास्व्(अध्यात्मबहिर्धा वेदनास्वध्यात्मं चित्ते बहिर्धा चित्तेऽध्यात्मबहिर्धा चित्तेऽध्यात्मं धर्मे)षु बहिर्धा धर्मेष्वध्यात्मबहिर्धा धर्मेषु धर्मानुपश्यी वि(हरत्यातापी संप्रजानः स्मृतिमान् विनीयाभिध्या लोके दौर्मनस्यम् ॥ अयं भिक्षुः प्रति)स्मृतो भवति ॥
१०.१५ आतापिनो भिक्षवो विहरत संप्रजानाः प्र(तिस्मृताः ॥ आम्रपालिर्गणिकात्रागतेत्येव मयाख्यात)म् ॥
१०.१६ अथ्(आ)म्रप्(आ)लिर्येन भगवांस्तेनोपजगाम ॥ उपेत्य भगवत्पादौ शि(रसा वन्दित्वैकान्ते न्यषीदत् ॥)
१०.१७ (एकान्तनिषण्णामाम्रपालिं भगवान् धार्म्या कथया) पूर्ववद्यावत्संप्रहर्षयित्वा तूष्णीमभूत् ॥
१०.१८ अथ आम्रपालि(रुत्थायासनाद्येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत् ॥)
१०.१९ (अधिवास)यतु मे भगवा(ञ्) श्वो भक्तेन सार्ध्(अं) भिक्षु(संघेन ॥)
१०.२० (अधिवासयति भगवां तूष्णींभावेन ॥ अथ आम्रपालिर्भगवतस्तूष्णींभावेनाधिवासनां विदित्वा) भगवत्पादौ शिरसा वन्दित्वा भगवतो (ऽन्तिकात्प्रक्रान्ता ॥)

११.१ (अश्रौषुर्वैशालका लिच्छवयः ॥ भगवान् वृजिषु जनपदेषु चर्यां चरन् वैशालीमनुप्रा)प्(त्)ओ वै(शा)ल्यां विहरत्याम्रपालिवने ॥
११.२ (श्रुत्वा प्रत्येकप्रत्येकं भद्रेषु यानेष्वधिरुह्य) ........... माणाभिर्
११.३ ए(क)त्या नीलाश्वा नीलरथा नी(लप्रग्रहप्रतोदा नीलोष्णीषा नीलच्छत्रखड्गकोशा नीलमणिदण्डकचामरा नीलवस्त्रालंकारविलेपना नीलपरिवारा)
११.४ एकत्याः (पीता)श्वाः पीतरथाः पीतप्रग्रह्(अप्रतोदाः पीतोष्णीषाः पीतच्छत्रखड्गकोशाः पीतमणिदण्डकचामराः पीतवस्त्रालंकारविलेपनाः पीतपरिवारा ॥)
११.५ (एकत्या लोहिताश्वा) लोहितरथा लोहितप्रग्रहप्रतोदा ल्(ओहितोष्णीषा लोहितच्छत्रखड्गकोशा लोहितमणिदण्डकचामरा लोहितवस्त्रालंकारविलेपना लोहितपरिवारा)
११.६ (एकत्याः श्वेताश्वाः श्)व्(एत)र्(अ)थाः श्वेतप्रग्रहप्रतोदाः श्व्(ए)तोष्णीष्(आः श्वेतच्छत्रखड्गकोशाः श्वेतमणिदण्डकचामराः श्वेतवस्त्रालंकारविलेपनाः श्वेतपरिवारा)
११.७ (उच्चशब्दं प्रक्ष्वेडयन्तो महाशब्दं प्रक्ष्वेडयन्तो वैशाल्या निष्क्रम्य येन भगवांस्तेनोपजग्मुर्भग)वद्दर्शनाय्(अ भ)गवन्तं पर्युपासनायै ॥
११.८ (अद्राक्षीद्भगवान् वैशलकाल्लिच्छवीन् दूरादेवागच्छतो दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते ॥)
११.९ ............... वैशालका(ल्लि)च्छवीन् पश्यथ ॥ अनयर्द्(ध्या) ........
११.१० तेषां यावद्यानभूमिस्ताव्(अद्यानेन गत्वा यानादवतीर्य पद्भ्यामेव येन भगवांस्तेनोपजग्मुरुपे)त्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्(यषीदन् ॥)
११.११ (एकान्तनिषण्णान् वैशालकाल्लिच्छवीन् भगवान् धार्म्या कथया सन्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति ॥)
११.१२ (तेन ख)लु समयेन पैङ्गिको माणवस्त्(अस्मिन् समाजे) सन्निषण्णोऽभूत्सन्निपतितः ॥ अ(थ पैङ्गिको माणव उत्थायासनादेकांसं चीवरं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत् ॥)
११.१३ (प्रति)भाति मे भगवन् प्रतिभाति मे सु(गत ॥)
११.१४ (प्रतिभातु ते पैङ्गिकेति भगवानवोचत् ॥)
११.१५ (अथ पैङ्गिको माणवो गाथा बभाषे ॥)
११.१६ + + + + + + + + धारिणो
लाभा सुलब्धा मगधे + + + ॥
+ + + + + + + + + + +
+ + + + + + + + + + + । १
११.१७ + + + + + + + + + + +
+ + + + (फु)ल्लमुपेतगन्धम् ॥
अङ्गीरसं + + + + + + +
+ + + + + + + + + + + । २
११.१८ + + + + + + + + + + +
+ + + + + + + + + + +
(चक्षु)ष्करालोककरा भवन्ति
य उ + + + + + + + + + । ३
११.१९ ..............
११.२० .............. तैः पञ्चोत्तरासङ्गशतानि सो .........
११.२१ (अथ भगवान् वैशालकाल्लिच्छवीन् धार्म्या कथया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा तूष्णीमभूत् ॥)
११.२२ (अथ वैशालका लिच्छवय उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्ज)लिं प्रणम्य भगवन्तमिदमवो(चन् ॥)
११.२३ (अधिवासयतु नो भगवाञ्श्वो भक्तेन सार्धं भिक्षुसंघेन ॥)
११.२४ (निमन्त्रितोऽस्मि वासिष्ठास्तत्प्रथमत आम्रपाल्या ॥)
११.२५ (भ)दन्ताम्रपाल्याम्बकया अ ................... (पुनर्वयं भदन्तोपस्थास्यामो भगवन्तं भिक्षुसं)घं च ॥
११.२६ कल्याणमिदं वासिष्ठा उ(क्तम् ॥)
११.२७ (अथ वैशालका लिच्छवयो भगवतो भाषितमभिनन्द्यानुमोद्य भगवत्पादौ शिरसा वन्दि)त्वा भगवतोऽन्तिकात्प्र्(अ)क्रान्ताः ॥

१२.१ (अथाम्रपालिस्तामेव रात्रिं शुचिं प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थाय आसनकानि प्रज्ञ)प्योदकमणिं प्रतिष्ठाप्य भ(गवतो दूतेन कालमारोचयति ॥)
१२.२ (समयो भो गौतमो सद्यो भक्तं यस्येदानीं भवाङ्गौतमः कालं मन्यते ॥)
१२.३ (अथ भगवान् पूर्वाह्णे निवस्य पा)त्रचीवरमादाय भिक्षुसंघप(रिवृतो भिक्षुसंघपुरस्कृतो येनाम्रपाल्या गणिकाया भक्ताभिसारस्तेनोपजगाम ॥ उपेत्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने न्य)षीदत् ॥
१२.४ अथाम्रपालिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शु(चिन्)आ प्रणीते(न खादनी)यभोजनीयेन स्वहस्तं सन्तर्पयति संप्रवारयति ॥ शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयित्वा संप्रवारयित्वा
१२.५ भगवन्तं भुक्तव्(अन्)त्(अं) विदित्वा धौतहस्तमपनीतपात्रं नीचतरकमासनं गृहीत्वा भगवतः पुरतो निषण्णा धर्मश्रवणाय ॥
१२.६ अथ भगवानाम्रपाल्यास्तद्दानमनयाभ्यनुमोदनयाभ्यनुमोदते ।
१२.७ ददत्प्रियो भवति भजन्ति तं जनाः
कीर्तिं समाप्नोति यशश्च वर्धते ॥
अम(द्)गु(भू)तः परिषदं विगाहते
विशारदो भवति नरो ह्यमत्सरी । १
१२.८ तस्माद्धि दानानि ददति पण्डिता
विनीय मात्सर्यमलं सुखैषिणः ॥
ते दीर्घरात्रं त्रिदशे प्रतिष्ठिता
देवानां स्वभावगता रमन्ति त्(ए) । २
१२.९ कृतायुषाः कृतकुशला इतश्च्युताः
स्वयंप्रभा अनुविचरन्ति नन्दने ॥
(ते) तत्र क्रीडन्ति रमन्ति चोभयं
समर्पिताः कामगुणैस्तु पञ्चभिः ॥
श्रुत्वेह वाक्यमसितस्य तायिनः
स्वर्गे रमन्ते सुगतस्य श्रावकाः । ३
१२.१० अथ भगवानाम्रपालि(ं) धार्म्य्(आ) कथया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वोत्थायासनात्प्रक्रान्तः ॥

१३.१ तत्र भगवानायुष्मन्तमानन्दमाम(न्)त्रयत्(ए) ॥
१३.२ आगमयानन्द येन वेणुग्रामकः ॥
१३.३ एवं भदन्तेत्यायुष्मानानन्दो भगवत(ः प्रत्)य्(अ)श्रौषीत् ॥
१३.४ अथ भगवान् वृजिषु जनपदेषु चर्यां चरन् वेणुग्रामकमनुप्राप्तो वेणुग्रामके विहरत्युत्तरेण ग्रामस्य शिंशपावने ॥
१३.५ तेन खलु समयेन दुर्भिक्षमभूत्कृच्छ्रः कान्तारो दुर्लभः पिण्डको याचनकेन ॥
१३.६ तत्र भगवान् भिक्षूनामन्त्रयते ॥
१३.७ एतर्हि भिक्षवो दुर्भिक्षं कृच्छ्रः कान्तारो दुर्लभो पिण्डको याचनकेन ॥
१३.८ एत यूयं भिक्षवो यथासंस्तुतिकया यथासंलप्तिकया यथासंप्रेमिकया वैशालीसम(न्)तकेन वृजिग्रामकेषु वर्षामुपगच्छत ॥
१३.९ अहमप्यस्मिन्नेव वेणुग्रामके वर्षामुपगमिष्याम्यानन्देन भिक्षुणोपस्थायकेन ॥ मा सर्व एव पिण्डकेन क्(लाम)थ ॥
१३.१० एवं भ्(अदन्तेति) ते भिक्षवो भगवतः प्रतिश्रुत्य
१३.११ यथासंस्तुतिकया यथासंलप्त्(इ)क(य्)आ य्(अथासंप्रेमिकया वैशालीसमन्तकेन वृजिग्रामकेषु वर्षामुपगताः ॥)

१४.१ (भगवान् तत्रैव वेणुग्रामके वर्षामुपगत आनन्देन भिक्षुणोपस्थाय)क्(ए)न ॥
१४.२ त्(अस्य) ख्(अल्)उ (वर्षोपगतस्योत्पन्नः खर आबाधः प्रगाढा वेदना मारणान्तिका ॥)
१४.३ (अथ भगवत एतदभवत् ॥)
१४.४ (उत्पन्नो मे खर आबाधः प्रगाढा वे)दना मारणान्तिका विप्रक्रान्त(श्च भिक्षुसंघः ॥)
१४.५ (न मम प्रतिरूपं स्याद्यदहं विप्रक्रान्ते भिक्षुसंघे परिनिर्वायाम् ॥ यन्न्वहं तत एकत्या वेदना वी)र्येण प्र्(अ)तिप्रस्रभ्य सर्वनिमि(त्तानाममनसिकारादानिमित्तं चेतःसमाधिं कायेन साक्षीकृत्वोपसंपद्य विहरेयम् ॥)
१४.६ (अथ भगवान् तत ए)कत्या वेदना वीर्येण प्रतिप्रस्र(भ्य) सर्वनिमित्ता(नाममनसिकारादनिमित्तं चेतःसमाधिं कायेन साक्षीकृत्वोपसंपद्य व्यहार्षीत् ॥ तेन तथागतस्य क्षेमणी)यतरञ्चाभूद्यापनीयतर(ञ्च ॥)
१४.७ (अथायुष्माना)नन्दः स्(आ)याह्न्(ए) प्रतिस्(अंलयनाद्व्युत्थाय येन भगवांस्तेनोपजगाम ॥ उपेत्य भगवतः पादौ शिरसा व)न्दित्वैकान्तेऽस्थात् ॥
१४.८ एकान्तस्थित्(अ आयुष्मानानन्दो भगवन्तमिदम)वोचत् ॥
१४.९ अपि मे भद(न्)त म्. .............. लपन्ते भगवत इममेवं .र्.......... (आ)श्वासमात्रम् ॥ न तावद्भगव्(आन् परिनिर्वा)स्यति यावद्भगवान् भिक्षुसं(घ्). .............
१४.१० (य)स्यानन्दैवं स्यात् ॥ (ममास्ति भिक्षु)संघ(ः ॥ अहं) भिक्षुसंघं परि(हरिष्यामीति) ......
१४.११ (मम खल्वा)नन्द नैवं भव(ति ॥ ममास्ति भिक्षु)स्(अ)ंघः ॥ अ(ह)ं (भिक्षुसंघं परिहरिष्यामीति) ................
१४.१२ ..............
१४.१३ (तद्यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्यार्याष्टाङ्गो मार्गः ॥)
१४.१४ (न तत्रानन्द तथागतस्य धर्मेष्वाचार्यमु)ष्टि(र्) यं तथागतः प्रतिच्छादयितव्यं मन्येत ॥ कच्चिन्मे परे न वि(द्युरिति ॥)
१४.१५ (उत्पन्नः कदापि तथागतस्य खर आबाधः प्रगाढा वेदना मारणा)न्तिक्(आ ॥)
१४.१६ तस्य म एतदभवत् ॥ उत्पन्नो मे खर आबाधः प्रगाढा वेद(ना मारणान्तिका विप्रक्रान्तश्च भिक्षुसंघः ॥)
१४.१७ (न मम प्रतिरूपं स्याद्यदहं वि)प्रक्रान्ते भिक्षुसंघे परिनिर्वायाम् ॥ यन्न्वहं तत एकत्या वेदना वीर्येण प्रतिप्र(स्)र्(अभ्य सर्वनिमित्तानाममनसिकारादनिमित्तं चेतःसमा)धिं कायेन साक्षीकृत्वोपसंपद्य विहरेयम् ॥
१४.१८ सोऽहं तत (एकत्या वे)दना वीर्येण प्रतिप्रस्र्(अभ्य सर्वनिमित्तानाममनसिकारादनिमित्तं चेतःसमाधिं कायेन) साक्षीकृत्वोपसंपद्य व्यहार्षम् ॥ तेन तथागतस्य (क्षेमणीयतरञ्चा)भूद्यापनीयतरञ्(च ॥)
१४.१९ (पुनरपरमानन्द तथागतो वृद्धो जीर्णतां प्राप्तोऽशी)तिके वयसि वर्तते द्वैधानिश्रयेण याप्य्(अते ॥ तद्यथा जीर्णं शकटं द्वैधानिश्रये)ण य्(आ)प्यत एवमेव (तथागतो वृद्धो जीर्नतां प्राप्तो)ऽशीतिके वयसि वर्तते द्वैधानिश्रयेण या(प्यते ॥)
१४.२० (मा तस्मात्त्वमानन्द शोच मा क्लाम ॥ कस्मा)देव तत् ॥ कुत एतल्लभ्य्(अं यत्तज्जातं भूतं कृतं संस्कृतं वेदयि)तं प्रतीत्यसमुत्पन्नं क्षयधर्मं व्ययधर्मं वि(रोधधर्मं प्रलोकधर्मं न प्ररुज्य)ते ॥ नेदं स्थानं विद्यते ॥
१४.२१ प्राग्(एव भि)क्षवो मयाख्यातं सर्वैरिष्टैः कान्तैः प्रियैर्मनापै(र्नानाभावो भविष्यति विनाभावो विप्रयोगो विसंयोगः ॥)
१४.२२ (तस्माद्) आनन्दैतर्हि मम्(अ वा)त्ययादात्मद्वीपैर्विहर्तव्यमात्मशरणैर्धर्मद्वीपैर्ध(र्मशरणैरनन्यद्वीपैरनन्यशरणैः ॥ तत्कस्माद्धेतोः ॥)
१४.२३ (ये केचिदानन्दैतर्हि मम वात्)ययादात्मद्वीपा आत्मशरणा धर्मद्वीपा धर्मशरणा अनन्यद्वीपा अ(नन्यशरणास्तेऽग्रं भविष्यन्ति यदुत मम श्र्)आवक्(आणां शिक्षाकामानाम् ॥)
१४.२४ (कथं चानन्द भि)क्ष्(उ)रात्मद्वीपो भवत्यात्मशरणो धर्मद्वीपो धर्मशरणोऽनन्यद्वीपोऽनन्यशरणः ॥
१४.२५ इह भिक्षुर्(अ)ध्य्(आ)त्म्(अं) काय्(ए) कायानुपश्यी विह(रत्य्) आतापी संप्रजानः स्मृतिमा(न्) विनीयाभिध्या लोके दौर्मनस्यम् ॥ बहिर्धा कायेऽध्यात्मबहिर्धा कायेऽध्यात्मं वेदनासु बहिर्धा वेदनास्वध्यात्मबहिर्धा वेदनास्वध्यात्मं चित्ते बहिर्धा चित्तेऽध्यात्मबहिर्धा चित्तेऽध्यात्मं धर्मेषु बहिर्धा धर्मेष्वध्यात्मबहिर्धा धर्मेषु धर्मानुपश्यी विहरत्यातापी संप्रजानः स्मृतिमान् विनीयाभिध्या लोके दौर्मनस्यम् ॥
१४.२६ एवं हि भिक्षुरात्मद्वीपो भवत्यात्मशरणो धर्मद्वीपो धर्मशरणोऽनन्यद्वीपोऽनन्यशरणः ॥

<हिएरिं तिब्. उद्दान>

१५.१ तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते ॥
१५.२ आगमयानन्द येन वैशाली ॥
१५.३ एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत् ॥
१५.४ अथ भगवान् वृजिषु जनपदेषु चर्यां चरन् वैशालीमनुप्राप्तो वैशाल्यां विहरति मर्कटह्रद्(अतीरे कू)टागारशालायाम् ॥
१५.५ अथ भगवान् प्(ऊ)र्वाह्णे निवस्य पात्रचीवरमादाय वैशालीं पिण्डाय प्राविशदायुष्मतानन्देन पश्चाच्छ्रमणेन ॥
१५.६ अ(थ भगवान्) वैशालीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातःप्रतिक्रान्तः ॥
१५.७ (पात्रचीवरं प्रतिशमय्य) येन चापालं चैत्यं तेनोपजगाम ॥ उपेत्यान्यतरं वृक्षमू(लं निश्रित्य निष)ण्णो दि(वा)विहाराय ॥
१५.८ तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते ॥
१५.९ रमणीयानन्द वैशाली वृजिभूमिश्चापालं चैत्यं सप्ताम्रकं बहुपत्त्रकं ग्(औतमन्य)ग्रोधः शालवनं धुरानिक्षेपणं मल्लानां मकुटबन्धनं चैत्यम् ॥ चित्रो जंबुद्वीपो मधुरं जीवितं मनुष्याणाम् ॥
१५.१० यस्य कस्यचिच्चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृता आकांक्षमाणः स कल्पं वा तिष्ठेत्कल्पावशेषं वा ॥ तथागतस्यानन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः ॥ आकांक्षमाणस्तथागतः कल्पं वा तिष्ठेत्कल्पावशेषं वा ॥
१५.११ एवमुक्त आयुष्मानानन्दस्तूष्णीमभूत् ॥ द्विरपि त्रिरपि भगवानायुष्मन्तमानन्दमामन्त्रयते ॥
१५.१२ रमणीयानन्द वैशाली वृजिभूमिश्चापालं चै(त्)यं सप्ताम्रकं बहुपत्त्रकं गौतमन्यग्रोधः शालवनं धुरानिक्षेपणं मल्ला(नां मकुटबन्धनं चैत्यम् ॥ चित्रो जंबुद्वीपो मधुरं जीवितं मनुष्याणाम् ॥)
१५.१३ (यस्य कस्यचिच्चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृता आकांक्षमाणः स कल्पं वा तिष्ठेत्कल्पावशेषं वा ॥ तथागतस्यानन्द च)त्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः ॥ आकांक्षमाणस्तथागतः कल्(पं वा तिष्ठेत्कल्पावशेषं वा ॥)
१५.१४ (द्विरपि त्रिरप्यायुष्मानानन्दस्तूष्णीम् ॥)
१५.१५ (अथ भगवत एतद)भवत् ॥ स्फ्(उ)टो बतायमानन्दो भिक्षुर्मारेण पापीयसा यत्रेदानीं यावत्त्रिरप्यौ(दारिके अवभासनिमित्ते प्राविष्क्रियमाणे न शक्नोति तन्निमित्तमाज्ञातुं यथापि ततः स्फु)टो म्(आ)रेण पापीयसा ॥
१५.१६ इति विदित्वायुष्मन्तमानन्दमामन्त्रयते ॥
१५.१७ गच्छा(नन्दान्यतरवृक्षमूलं निश्रित्य विहर मा उभावप्याकीर्ण)विहारिणौ भविष्यावः ॥
१५.१८ एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रु(त्यान्यतमवृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय ॥)

१६.१ (स मारः पापीयान् येन भगवांस्तेनोपसंक्रान्तः ॥) उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्तेऽस्थात् ॥ एकान्तस्थितो मार(ः पापीयान् भगवन्तमिदमवोचत् ॥)
१६.२ (परिनिर्वाहि भगवन् परिनिर्वाणसमयः सुगतस्य ॥)
१६.३
१६.४ (कस्मात्त्वं पापीय)न्नेवं वदसि ॥ परिनिर्वाहि भगवन् परिनिर्वाणसमयः सुगतस्य ॥
१६.५ (एकोऽयं भदन्त समयः ॥ भगवानुरुविल्वायां विहरति नद्या नैरञ्जनायास्तीरे बोधिमूलेऽचिराभिसंबुद्धः ॥) सोऽहं येन भगवांस्तेनोपसंक्रान्तः ॥
१६.६ उपेत्य भगवन्तमेवं वद्(आमि ॥ परिनिर्वाहि भगवन् परिनिर्वाणसमयः सुगतस्य ॥)
१६.७ (भगवानेवमाह ॥)
१६.८ (न तावत्पापीयन् परिनिर्वा)स्य्(आ)मि यावन्न मे श्रावकाः पण्डिता भविष्यन्ति व्यक्ता मेधाविनः ॥ अलमु(त्पन्नोत्पन्नानां परप्रवादिनां सह धर्मेण निग्रहीतारः ॥ अलं स्वस्य वादस्य प)र्यवदातारो भिक्षवो भिक्षुण्य उपासका उपासिका वैस्तारिकं च मे ब्र(ह्मचर्यं चरिष्यन्ति बहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्संप्र)काशितम् ॥
१६.९ एतर्हि भदन्त भगवतः श्रावकाः पण्डिता व्यक्ता मेधाविनः ॥ अ(लमुत्पन्नोत्पन्नानां परप्रवादिनां सह धर्मेण निग्रहीतारः स्वस्य वादस्य प)र्यवदातारो भिक्षवो भिक्षुण्य उपासका उपासिका वैस्तारिकं च ते ब्रह्म(चर्यं बाहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्संप्रकाशितम् ॥)
१६.१० (तस्मादहमे)वं वदामि परिनिर्वाहि भगवन् परिनिर्वाणसमयः सुगतस्य ॥
१६.११ अल्पोत्सुकस्त्वं पापीयन् भव न चिरस्येदानीं तथागतस्य त्रयाणां मासानामत्ययादनुपधिशेषे नि(र्)व्(आ)णधातौ परिन्(इ)र्वाणं भविष्यति ॥
१६.१२ अथ मारस्य पापीयस एतदभवत् ॥ परिनिर्वास्य्(अते) श्रमणो गौतम इति विदित्वा हृष्टस्तुष्ट उदग्रः प्रीतिसौमनस्यजातस्तत्रैवान्तर्हितः ॥
१६.१३ अथ भगवत एतदभवत् ॥ यन्न्वह्(अं) तद्रूपानृद्ध्यभिसंस्कारानभिस(ं)स्कुर्यां (य)था समाहिते चित्ते जीवितसंस्कारानधिष्ठायायुःसंस्कारानुत्सृजेयम् ॥
१६.१४ अथ भगवांस्तद्रूपानृद्ध्यभिसंस्कारानभिसंस्करोति यथा समाहिते चित्ते जीवित(संस्कारानधि)ष्ठायायुःसंस्कारानुत्सृजति ॥ समनन्त(र्)ओत्स्(ऋ)ष्टायुःसंस्कारेष्वत्यर्थं तस्मिन् समये महापृथिवीचालश्चाभूदुल्कापा(ता) द्(इ)शोदाहा (अन्तरीक्षे देवदुन्)दुभयोऽभिनदन्ति ॥
१६.१५ अथ भगवांस्तस्मात्समाधेर्व्युत्था(य त)स्या(ं) वेलायां (गा)था(ं) बभाषे ॥
तुल्यमतुल्यं च संभवं
(भवसंस्कारमपोत्सृजन्मुनिः ॥
अध्यात्मरतः समाहि)तो
ह्(यभिनत्को)शमिवाण्ड(संभवः ।)

१७.१ (अथाय्)उष्मानानन्दो येन भ्(अगवांस्तेनोपज)गाम्(अ ॥) उपेत्य भगव(तः पादौ) शिरसा (वन्दित्वैकान्तेऽस्थात् ॥ एकान्तस्थित आयुष्मानानन्दो भ)ग(वन्तमिद)मवोचत् ॥
१७.२ को भ्(अदन्त हेतुः कः प्र)त्ययो येनैतर्ह्य(भून्महापृथिवी)चाल उल्कापाता दि(शोदाहा अन्तरीक्षे देवदुन्दुभयोऽभिनदन्ति ॥)
१७.३ (अष्टाविमे) ह्(ए)तवोऽष्टौ प्रत्यया (म)हतः पृथिव्(ईच्)आलस्य ॥ कतमेऽष्टौ ॥
१७.४ (इ)यं महापृ(थिव्य्) अप्सु प्रतिष्ठिता ॥ आपो वा(यौ) प्रतिष्ठिता व्(आय्)उ(राकाशे प्रतिष्ठितः ॥ भवत्य्) आन्(अन्द सम)यो यदाकाशे विषमा वायवो वान्त्यापः (क्)ष्(ओ)भयन्ति ॥ आपः क्षुब्धाः पृथिवी(ं) चालयन्ति ॥
१७.५ अयं प्रथमो हेतुः प्रथमः प्रत्य्(अयो) महतः पृथिवीचालस्य ॥
१७.६ पुनरपरं भिक्षुर्महर्द्धिको भवति महानुभावः स परीत्तां पृथिवीसंज्ञामधितिष्ठत्यप्रमाणां चाप्संज्ञां स आक्(आं)क्षमाणः पृथिवीं चालयति ॥
१७.७ भिक्षुणी देवता वा महर्द्धिका भवति महानुभावा सा परीत्तां पृथिवीसंज्ञामधितिष्ठत्यप्रमाणां चाप्संज्ञामाकांक्षमाणा पृथिवीं चालयति ॥
१७.८ अयं द्वितीयो हेतुर्द्वितीयः प्रत्ययो महतः पृथिवीचालस्य ॥
१७.९ पुनरपरं यस्मिन् समये बोधिसत्वस्तुषिताद्देवनिकायाच्च्युत्वा मातुः कुक्षाववक्रामत्यत्यर्थं तस्मिन् समये महापृथिवीचालश्च भवति स्(अर्वश्चायं लोक उदारेणावभासेन स्फुटो भवन्ति ॥)
१७.१० अपि ता लोकस्य लोकान्तरिका अन्धतमा अन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्र्(अमसाव्) एवंमहर्द्धि(क्)आव्(एवंमहानुभावावाभयाभां न प्रत्यनुभवतस्ता अ)पि तस्मिन् समये उदारेणावभासेन स्फुटा भवति ॥
१७.११ तत्र ये (सत्वा उप)पन्नास्ते तय्(आ)भ(य्)आन्(योन्यं सत्वं दृष्ट्वा संजानन्ते ॥ अन्येऽपि भवन्तः सत्वा इहोप)पन्नाः ॥ अन्येऽपि भवन्तः सत्वा इहोपपन्नाः ॥
१७.१२ अयं तृतीयो हे(तुस्तृतीयः प्रत्य)यो म(हतः प्)ऋ(थिवीचालस्य ॥)
१७.१३ (पुनरपरं यस्मिन् समये बोधिसत्वो मातुः कु)क्षेर्निष्क्रामत्यत्यर्थं तस्मिन् समये महापृथिवीचालश्च भवति पूर्ववद्यावदन्ये (ऽपि भ)वन्तः सत्वा (इहोपपन्नाः ॥)
१७.१४ (अयं चतुर्थो हेतुश्चतुर्थः प्रत्ययो म)हतः पृथिवीचालस्य ॥
१७.१५ पुनरपरं यस्मिन् समये बोधिसत्वोऽनुत्तरां सम्यक्संबो(धिमधिगच्छत्यत्यर्थं तस्मिन् समये महापृथिवी)चालश्च भवति पूर्ववत् ॥
१७.१६ अयं पञ्चमो हेतुः पञ्चमः प्रत्ययो महतः पृथिव्(ईचालस्य ॥)
१७.१७ (पुनरपरमानन्द यस्मिन् समये तथागतस्त्रिपरिव)र्तं द्वादशाकारं धार्म्यं धर्मचक्रं प्रवर्तयत्यत्यर्थं तस्मिन् समये महापृथिवीचालश्च भव(ति पूर्ववत् ॥)
१७.१८ (अयं षष्ठो हेतुः षष्ठः प्रत्ययो महतः पृथिवी)चालस्य ॥
१७.१९ पुनरपरं यस्मिन् समये तथागतो जीवितसंस्कारानधिष्ठायायुःसंस्का(रानुत्सृजत्यत्यर्थं तस्मिन् समये महापृथिवीचालो भ)वत्युल्क्(आपाता दिशोदाहा अन्तरीक्षे) देवदुन्दुभयोऽभिनदन्ति ॥
१७.२० अय्(अं सप्तमो हेतुः सप्)तम्(अ)ः प्रत्ययो महतः पृथिवीचालस्य ॥
१७.२१ पुनरपरं न चिरस्येदानीं तथागतस्यानु(पधिशेषे निर्वा)णधातौ परिनिर्वाणं भविष्य्(अति ॥ अत्यर्थं तस्मिन्) समये महापृथिवीचालश्च भवत्युल्कापाता दिशोदाहा अन्तरीक्षे देवदुन्दुभयोऽभिन(दन्)त्(इ) ॥
१७.२२ अयमष्टमो हेतुरष्(टमः प्रत्ययो महत)ः पृथिवीचालस्य ॥

१८.१ अथायुष्मानानन्दो भगवन्तमिदमवोचत् ॥
१८.२ यथा खल्वहं भदन्त भगवतो भाषितस्यार्थमाजान्(आमि भगव)तैतर्हि जीवितसंस्कारानधिष्ठायायुःसंस्कारा उत्सृष्टाः ॥
१८.३ एवमेतदानन्दैवमेतदानन्द ॥ ए(तर्ह्यानन्द) तथागतेन जीवितसंस्कारान् (अधिष्ठायायुःसंस्कार्)आ उत्सृष्टाः ॥
१८.४ संमुखं मे भदन्त भगवतोऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतम् ॥ यस्य कस्यचिच्चत्वार ऋ(द्धिपादा) आसेविता भाविता बहुल्(ईकृता आकांक्षमाणः) क्(अ)ल्पमपि ति(ष्ठ्)ए(त्क)ल्पाव(श्)ए(ष)मपि ॥
१८.५ (भगवतो भदन्त चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृता आकांक्षमाणस्तथागतस्कल्पं वा तिष्ठेत्कल्पावशेषं वा) ॥
१८.६ तिष्ठतु भगवान् कल्पं तिष्(ठ)त्(उ) सुगतः कल्पावशेषम् ॥
१८.७ तवैव्(आनन्दाप)र्(आ)धस्तव्(ऐ)व दुष्कृ(त)ं यस्त्व्(अं तथागतस्य यावत्त्रिरप्यौदा)र्(ए)ऽवभास्(अनिमि)त्त्(ए प्)राविष्क्रियमाणे न शक्नोषि तं निमित्तं प्रतिव्(ए)द्धुं यथापि तत्स्फुटो मारेण (पापी)यसा ॥
१८.८ क्(इं) मन्यस आनन्द भ्(आषेत तथागतस्तां वा)चं या स्याद्द्वैधविपाक्या ॥ नो भदन्त ॥
१८.९ साधु साध्वानन्द ॥ अस्थानमनवकाशो यत्तहागतस्तां वाचं भाषेत या स्याद्द्वैधविपा(क्या ॥)

१९.१ (गच्छ त्वमानन्द यावन्तो भिक्षवश्चापालं चैत्यमुपनिश्रित्य विहरन्ति तान् सर्वानुपस्थानशालायां सन्निपातय ॥)
१९.२ (एवं भदन्त ॥ आयुष्मानानन्दो भगवतः प्रतिश्रुत्य यावन्तो भिक्षवश्चापालं चैत्यमुपनिश्रित्य विहरन्ति तान् सर्वानुपस्थानशालायां सन्निपात्य येन भगवांस्तेनोपसंक्रान्तः ॥ उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात् ॥)
१९.३ (एकान्तस्थित आयुष्मानानन्दो भगवन्तमिदमवोचत् ॥)
१९.४ (यावन्तो भदन्त भिक्षवश्चापालं चैत्यमुपनिश्रित्य विहरन्ति सर्वे त उपस्थानशालायां निषण्णाः सन्निपतिताः ॥ यस्येदानीं भगवान् कालं मन्यते ॥)
१९.५ (अथ भगवान् येनोपस्थानशाला तेनोपसंक्रान्तः ॥ उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत् ॥ निषद्य भगवान् भिक्षूनामन्त्रयते स्म ॥)
१९.६ (अनित्या भिक्षवः सर्वसंस्कारा अध्रुवा अनाश्वासिका विपरिणामधर्माणो यावदलमेव भिक्षवः सर्वसंस्कारान् संस्करितुमलं विरन्तुम् ॥)
१९.७ तस्मात्तर्ह्(इ) भिक्षवो ये ते धर्म्(आ) दृष्टधर्महिताय संव(र्)तन्ते दृष्टधर्मसुखाय संपराय्(अहिताय संप)रायसुखाय ते भिक्षुभिरुद्गृह्य पर्यवाप्य (तथा त)थ्(आ) धारयितव्या ग्राहयितव्या वाचयितव्या यथेदं ब्रह्मचर्यं चिरस्थितिकं स्यात्तद्भविष्(यति बहु)जनहिताय बहुजनसुखाय लो(कानुकम्)पायार्थाय हिताय सुखाय देवमनुष्याणाम् ॥
१९.८ कतमे ते धर्मा दृष्टधर्महिताय (संवर्तन्ते दृ)ष्टधर्मसुखाय स(ं)परायहिताय्(अ संपरा)य्(अ)स्(उ)खाय ते भिक्षुभिरुद्गृह्य पूर्ववद्यावद्देवमनुष्याणाम् ॥
१९.९ तद्यथा चत्वारि स्मृत्युप्(अस्थानानि चत्वारि) स्(अ)म्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रि(याणि पञ्च ब)लानि सप्त बोध्यङ्गान्यार्याष्टाङ्गो मार्गः ॥
१९.१० इमे ते धर्मा दृष्टधर्महिताय संवर्त्(अन्ते पूर्ववद्यावद्देवमनु)ष्याणाम् ॥

२०.१ तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते ॥
२०.२ आगमयानन्द येन कुष्ठग्रामकः ॥
२०.३ एवं भद्(अन्त्)ए(त्यायु)ष्मानानन्दो भगव(तः प्रत्यश्रौषीत् ॥)
२०.४ (भ)गवान् वैशालीसामन्तकेनातिक्रमन् दक्षिणेन सर्वकायेन नागावलोकितेनावलोक्(अयति ॥)
२०.५ (अद्राक्षीदा)युष्मानानन्दो भगवन्तं द(क्षिणेन सर्वकाये)न नागावलोकितेन व्यवलोकयन्तं दृष्ट्वा पुनर्भगवन्तमिदमवोचत् ॥
२०.६ ना(ह्)ए(त्वप्रत्ययं भदन्त तथाग)ता अर्हन्तः सम्यक्संबुद्धा ना(गावलोकितमव)लोकयन्ति ॥ को भदन्त हेतुः कः प्रत्ययो नागावलोकित(स्य ॥)
२०.७ (ए)व्(अमे)तदानन्दैवमेतदानन्द ॥ नाहे(त्वप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धा दक्षिणेन सर्वकायेन नागावलोकितेनावलोकयन्ति ॥)
२०.८ (इदमानन्द तथागतस्य वैशा)ल्याः पश्चिमं द(र्)शनं न भूय इह स(ं)बुद्धो (वैशालीमागमिष्यति ॥ परिनिर्वाणाय गमिष्यति मल्लानामुपवर्तनं यमकशालवनम् ॥)
२०.९ (अथान्यतरो भि)क्षुस्तस्यां वेलायां गाथां बभाषे ॥
२०.१० इ(दमपश्चिमकं नाथ
वैशाल्यास्तव दर्शनम् ॥
न भूयः सुगतो बुद्धो
वैशालीमागमिष्यति ॥
निर्वाणाय) प्रयातोऽयं
मल्लानामुपवर्तने ।

२१.१ अथ भग(वान् वृजिषु जनपदेषु चर्यां चरङ्कुष्ठग्रामकमनुप्राप्तः कुष्ठग्रामके विहरत्युत्तरेण ग्राम)स्य शिंशपावने ॥
२१.२ तत्र भगवान् भिक्षूनामन्त्रयते ।
२१.३ इतीमानि भिक्ष्(अवः शीलानि ॥ अयं समाधिः ॥ इयं प्रज्ञा ॥ शीलप्रभावितः समाधिश्चिरस्थितिको भवति ॥ प्रज्ञापरिभावितं चित्तं सम्यगेव विमुच्यते रागद्वेषमोहेभ्यः ॥)
२१.४ (एवं सम्यक्सुविमुक्तचित्त आर्यश्रावकः सम्यगेव प्रजानाति ॥)
२१.५ (क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामि ॥)
<हिएरिं तिब्. उन्द्स्क्त्. उद्दान; च्f. म्प्स्प्. ४९५>:
कुष्ठ गण्ड आम्र च
जम्बु शूर्प तूल हस्ति च ॥
ग्रामौ (च) वृजिमल्लौ
भोगनगरकं तथा ।>
२१.६ (यथा कु)ष्ठग्रामक एवं गण्डग्रामको द्रोणग्रामकः शूर्पग्रामक आ(म्रग्रामको जम्बुग्रामको हस्तिग्रामकः ॥)
२१.७ (वृजिग्रामकान्मल्लग्रामकाद्भोगनगरकमनु)प्राप्तः ॥ भोगनगरके विहरत्युत्तरेण ग्रामस्य शिंशपावने ॥
२१.८ त(त्)र्(अ भगवान् भिक्षूनामन्त्रयते ॥)
२१.९ (इतीमानि भिक्षवः शीलानि पूर्ववद्यावद्नाप)रमस्माद्भावं प्रजानामि ॥

२२.१ तेन खलु समयेन महापृथिवीचा(लश्चाभूदुल्कापाता दिशोदाहा अन्तरीक्षे देवदुन्दुभयोऽभिनदन्ति ॥)
२२.२ (अथायुष्मानानन्दः) सायाह्ने प्रतिसंलयनाद्व्युत्थाय येन (भग)वा(ंस्त्)ए(नोपजगाम ॥ उपेत्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात् ॥)
२२.३ (एकान्तस्थित आयुष्मानान)न्दो भगवन्तमिदमवोचत् ॥
२२.४ को भदन्त हे(तुः कः प्रत्ययो येनैतर्ह्यभूद्महापृथिवीचाल उल्कापाता दिशोदाहा अन्तरीक्षे देवदुन्दुभयोऽभिनद)न्ति ॥
२२.५ त्रय इमे आनन्द हेतवस्त्रयः प्रत्यया (महतः पृथिवीचालस्य ॥)
२२.६ (कतमे त्रयः ॥)
२२.७ (इयं महापृथिव्यप्सु प्रतिष्ठिता पूर्ववद्यावच्चालयन्ति ॥)
२२.८ (अयं प्रथमो हेतुः प्र)थ्(अमः) प्रत्ययो महतः पृथिवीचाल्(अस्य ॥)
२२.९ (पुनरपरं भिक्षुर्महर्द्धिको भवति पूर्ववद्यावच्चालयति ॥)
२२.१० <नुर्तिबेतिस्छ्.>
२२.११ (अयं द्वितीयो हेतुर्द्वितीयः प्रत्ययो महतः पृथिवीचालस्य ॥)
२२.१२ (पुनर)परं न चिरस्येदानीं तथागतस्यानु(पधि)श्(ए)ष्(ए) न्(इर्वाण)धातौ परिनि(र्वाणं भविष्यति ॥ अत्यर्थं तस्मिन् समये महापृथिवीचा)ल्(अ)श्च भवत्युल्क्(आपाता दिशो)दाहा अन्तरीक्षे देवदुन्दुभयोऽभिनदन्ति ॥
२२.१३ अयं तृतीयो (हेतु)स्तृतीय्(अः प्रत्ययो महतः पृथिवीचालस्य ॥)

२३.१ (अथायुष्मानानन्दो भगवन्तमिदमवोचत् ॥)
२३.२ (आस्च)र्याद्भुतधर्मस(मन्वागता)स्तथागता अर्हन्तः सम्यक्संबुद्धाः ॥ यत्रेदानीं न चिर(स्य तथागतस्यानुपधिशेषे निर्वाणधातौ परिनिर्वाणं भवि)ष्यत्यत्य्(अ)र्थं तस्मि(न् समये) महापृथिवीचालश्च भवत्युल्कापाता दिशोदाहा (अन्तरीक्षे देवदुन्दुभयोऽभिनदन्ति ॥)
२३.३ (एवमेतदानन्द एवमे)तदानन्द ॥ आश्चर्याद्भ्(उतधर्म)समन्वागता एव तथागता अ(र्हन्त)ः सम्यक्संबुद्धाः ॥
२३.४ अभिजान्(आमि खलु पुनरहमनेकशतं क्षत्रियपरिषदं दर्शनायोपसंक्रमि)तुमुपसंक्रान्तस्य (च मे या)द्(ऋ)शस्तेषामारोहपरिणा(ह्)ओ (भव)ति ममापि तादृश आरो(हपरिणाहो भवति ॥ यादृशी तेषां वर्णपुष्कलता भवति मम्)आपि तादृशी वर्ण्(अपु)ष्कलता भवति ॥ यादृशी तेषां स्व्(अरगुप्ति)र्भवति ममापि त्(आ)दृश्(ई) स्(वरगुप्तिर्भवति ॥)
२३.५ (ते यमर्थं मन्त्रयन्त्यहमपि तमर्थं मन्त्रयामि ॥ ते यम)र्थ(ं) न मन्त्रयन्त्य्(अह)मपि तमर्थं (न) मन्त्रयामि ॥ उत्तरे वै (तान् धा)र्म्या कथया सन्दर्शयामि (समादापयामि समुत्तेजयामि संप्रहर्षयामि ततो)ऽन्तर्धापयामि ॥ अन्तर्हि(तस्य) मे न जानन्ति क एष अन्तर्हितो देवो वा मनुष्यो वा ॥
२३.६ ए(वमपि ब्राह्मणपरिषदं गृहपतिपरिषदं) श्(र्)अमणपरिषदं चा(तुर्महा)राजिकान् देवांस्त्रायस्त्रिंशान् यामांस्तुषितान्निर्माणर(तीन् परिनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपारिषद्यान् ब्रह्मपुरो)हितान्महाब्रह्म(णः प)रीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभान(प्र)म्(आ)णशु(भाञ्शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृ)हानतपान् सुदृश्(आन् सुदर्श)नानकनिष्ठान् देवान् दर्शनायोपसंक्र्(अमितु)म्
२३.७ (उ)प(संक्रा)न्तस्य च मे (यादृशस्तेषामारोहपरिणाहो भवति पूर्ववद्यावद्दे)वो वा मनुष्यो वा ॥
२३.८ (एवमाश्चर्या)द्भुतधर्मसमन्वाग(तास्तथागता अर्)ह्(अ)न्तः सम्यक्संबुद्धाः ॥

२४.१ तत्र भगवानायुष्मन्तमा(नन्दमामन्त्र)यते ॥
२४.२ तस्मात्त(र्)ह्(इ) त आनन्द भि(क्षुभिः) सूत्रान्तप्रतिसरणैर्भवितव्यं न पुद्गल(प्)र्(अतिसरणैः ॥)
२४.३ (कथं) भिक्षुः सूत्रान्तप्रतिसरणो भवति न (पुद्गलप्रतिसरणः ॥)
२४.४ इहान्(अ)न्द भिक्षुरागच्छ्(एत्स एवं) वदेत् ॥
२४.५ संमुखं मे भगवतोऽन्तिकाच्छ्रुतं संमुख्(अमुद्गृहीतमयं ध)र्मोऽयं विनय इदं शास्तुः शासनम् ॥
२४.६ त्(अस्य भिक्षवस्तन्) नोत्साहयित्(अ)व्यं नावसादयितव्यम् ॥ अनुत्साहयित्वानवसादयित्वा श्रोत्रमवधा(य तानि प)दव्यंजनान्युद्गृह्य सूत्रेऽवतार्(अयितव्यं विन)य्(ए) संदर्शयितव्यम् ॥ यदि सूत्र्(ए)ऽवतार्यमाणा विनये संदर्श्यमानाः सूत्रे नावतरन्(ति विनये) न संदृश्यन्ते धर्मतां च विलोमयन्ति (स एव)ं स्याद्वचनीयः ॥
२४.७ अद्धायुष्मन्निमे धर्मा न भगवता भाषिताः ॥ आयुष्मता वा इमे धर्मा दु(र्गृहीतास्तथा) हीमे धर्माः सूत्रेऽवतार्यमाणा विनये संद्(अर्श्यमानाः) सूत्रे नावतरन्ति विनये न संदृश्यन्ते धर्मतां च विलोमयन्ति ॥
२४.८ नायं धर्मो नायं वि(नयो नेदं शास्)तुः शासनमिति विदित्वा छोरयितव्याः ॥
२४.९ पुन(रप)रम् (आनन्द) भिक्षुरागच्छेत्स एवं वदेत् ॥
२४.१० अमुष्मिन्नावासे महान् भिक्षुसंघ(ः प्रतिवसति सस्थविरः सप्रमोक्षः ॥)
२४.११ (संमुखं मे तस्य महतो भिक्षुसंघस्यान्तिकाच्छ्रुतं संमुखमुद्गृहीतमयं धर्मो)ऽयं विनय इदं शास्तुः शासनम् ॥
२४.१२ तस्य (भिक्षवस्) त(न्नोत्साहयितव्यं नावसादयितव्यम् ॥ अनुत्साहयित्वानवसादयित्वा श्रोत्रमवधाय तानि पदव्यंज)नान्युद्गृह्य सूत्रेऽवतारयितव्यं विनये सं(दर्शयितव्यम् ॥ यदि सूत्रेऽवतार्यमाणा विनये संदर्श्यमानाः सूत्रे नावतरन्ति विनये न सं)दृश्यन्ते धर्मतां च विलोमयन्ति स एवं स्याद्व(चनीयः ॥)
२४.१३ (अद्धायुष्मंस्तेन महता भिक्षुसंघेन धर्मसंज्ञिना च विनयसंज्ञिना चाधर्मश्चाविनय)श्च भाषितः ॥ आयुष्मता वा इमे धर्मा दुर्गृ(हीतास्तथा हीमे धर्माः सूत्रेऽवतार्यमाणा विनये संदर्श्यमानाः सूत्रे नावतरन्ति विनये न संदृश्यन्ते धर्म)तां च विलोमयन्ति ॥
२४.१४ नायं धर्मो नायं विनयो (नेदं शास्तुः शासनमिति विदित्वा छोरयितव्याः ॥)
२४.१५ (पुनरपरमानन्द भिक्षुरागच्छेत्स एवं वदेत् ॥)
२४.१६ ()(अमुष्मिन्नावासे संब)हुला भिक्षवः प्रतिवसन्ति सूत्रधरा विन(यधरा मातृकाधराः ॥)
२४.१७ (संमुखं मे तेषां संबहुलानां भिक्षूणामन्तिकाच्छ्रुतं संमुखमुद्गृहीतमयं धर्मोऽयं विनय इदं शास्तुः शासनं)
२४.१८ (तस्य भिक्षवस्तन्नोत्साहयितव्यं पूर्ववद्यावत्स) एवं स्याद्वचनीयः ॥
२४.१९ अद्धायुष्मंस्तैर्भिक्षुभिर्ध(र्मसंज्ञिभिश्च विनयसंज्ञिभिश्चाधर्मश्चाविनयश्च भाषितः ॥ पूर्ववद्)
२४.२० (यावदिति विदित्वा छोरयितव्याः ॥)
२४.२१ (पुनरपरमानन्द) भिक्षुरागच्छेत्स एवं वदेत् ॥
२४.२२ अमुष्मिन्नावासे (भिक्षुः प्रतिवसति स्थविरः ..............) <= २४.४५>
२४.२३ (सं)मुखं मे तस्य भिक्षोरन्तिकाच्छ्रुतं संमुख(मुद्गृहीतमयं धर्मोऽयं विनय इदं शास्तुः शासनम् ॥)
२४.२४ (तस्य भिक्षवस्तन्नोत्साहयितव्यं पूर्ववद्यावत्स एवं स्याद्वचनीयः ॥)
२४.२५ (अद्धायुष्मंस्तेन भि)क्षुणा धर्मसंज्ञिना च विनयसंज्ञिना चा(धर्मश्चाविनयश्च भाषितः ॥ पूर्ववद्)
२४.२६ (यावदिति विदित्वा छोरयितव्याः ॥)
२४.२७ (पुनरपरमान)न्द भिक्षुरागच्छेत्स एवं वदेत् ॥
२४.२८ संमुखं मे भगव(तोऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतमयं धर्मोऽयं विनय इदं शास्तुः शासनम् ॥)
२४.२९ (तस्य भिक्षवस्तन्नोत्साहयितव्)य्(अं) नावसादयितव्यम् ॥ अनुत्साहयित्वानवसा(दयित्वा श्रोत्रमवधाय तानि पदव्यञ्जनान्युद्गृह्य सूत्रेऽवतारयितव्यं विनये सन्दर्शयि)तव्यम् ॥ यदि सूत्रेऽवत्(आ)र्यमा(णा विन)ये सन्दर्श्य्(अमा)नाः सूत्रेऽ(वतरन्ति विनये संदृश्यन्ते धर्मतां च न विलोमयन्ति स एवं स्याद्वचनीयः ॥)
२४.३० (अद्धायुष्मन्)न् (इ)मे धर्मा भगवता भाषिताः ॥ आयु(ष्मत्)आ चेमे ध्(अर्)म्(आ)ः सुगृहीता(स्तथा हीमे धर्माः सूत्रेऽवतार्यमाणा विनये संदर्श्यमानाः सूत्रेऽवतरन्ति विन)ये संदृश्यन्ते धर्मतां च न विलोमयन्ति ॥
२४.३१ अयं धर्मोऽयं वि(नय इदं शास्तुः शासनमिति विदित्वा धारयितव्याः ॥)
२४.३२ (पुनरपरमानन्द भिक्षुरागच्छेत्स) एवं वदेत् ॥
२४.३३ अमुष्मिन्नावासे महान् भिक्षुसंघः प्रति(व)सति स(स्थविरः सप्रमोक्षः ॥)
२४.३४ (संमुखं मे तस्य महतो भिक्षुसंघस्यान्तिकाच्छ्रुतं संमुखमुद्गृहीतमयं धर्मो)ऽयं विनय इदं शास्तुः शासनम् ॥
२४.३५( तस्य भिक्षवस्तन्न्)ओत्साह(यितव्यं पूर्ववद्यावत्स एवं स्याद्वचनीयः ॥)
२४.३६ (अद्धायुष्मंस्तेन महता भिक्षुसंघेन धर्मसंज्ञिना विनय)संज्(ञ्)इनात्र धर्मश्च विनयश्च (भाषितः ॥ आयुष्मता) चे(मे धर्माः सुगृहीतास्तथा हीमे धर्माः सूत्रेऽवतार्यमाणा विनये संदर्श्यमानाः सूत्रेऽवतरन्ति विनये न संद्)ऋश्य्(अन्ते) धर्मताञ्च न वि(लोमयन्ति ॥)
२४.३७ (अयं धर्मो)ऽयं वि(नय इदं शास्तुः शासनमिति विदित्वा धारयितव्याः ॥)
२४.३८ (पुनरपरमानन्द भिक्षुरागच्छेत्स एवं वदेत् ॥)()
२४.३९ ()(अमुष्मिन्)नावासे स्(अं)बहुला भिक्षवः प्रति(वसन्ति सूत्रधरा वि)नयध(रा मातृकाधराः ॥)
२४.४० (संमुखं मे तेषां संबहुलानां भिक्षूणामन्तिकाच्छ्रुतं संमुखमुद्गृहीतमयं ध)र्मोऽयं विनय इदं शास्तुः शासनम् ॥
२४.४१ (तस्य भिक्षवस्तन्नोत्साहयितव्यं) पूर्वव(द्) य्(आ)वत्स एवं (स्याद्वचनीयः ॥)
२४.४२ (अद्धायुष्मंस्तैर्भिक्षुभिर्धर्मसंज्ञिभिश्च विनयसंज्ञिभिश्च धर्मश्च विन)यश्च भाषितः ॥ आयुष्मता चेमे धर्माः सुगृहीतास्तथा ही(मे धर्माः सूत्रेऽवतार्यमाणा पूर्ववद्यावद्)
२४.४३ (अयं धर्मोऽयं विनय इदं शास्तुः शासनमिति विदित्वा धारयितव्याः ॥)
२४.४४ पुनरपरम् (आनन्द) भिक्षुरागच्छेत्स ए(व)ं (वदे)त् ॥
२४.४५ अमुष्मिन्नावासे भिक्षुः प्रति(वसति स्थविरः ..............) <= २४.२२>
२४.४६ (संमुखं मे त)स्य भिक्षोरन्तिकाच्छ्रुतं संमुख(मुद्गृही)तमयं (धर्मोऽयं विनय इदं शास्तुः शासनम् ॥)
२४.४७ (तस्य भिक्षवस्तन्नो)त्साह(यितव्यं पूर्ववद्यावत्) स्(अ) एवं स्याद्वचन्(ई)य्(अः ॥)
२४.४८ (अद्धायुष्मंस्तेन भिक्षुणा धर्मसंज्ञिना च विनयसंज्ञिना च धर्मश्च विनयश्च भाषितः ॥ पूर्ववद्)
२४.४९ (यावदि)त्(इ) विदित्वा धा(रयितव्याः ॥)
२४.५० (तत्र्)आनन्द ये ते पूर्वकाश्च(त्)व्. .................. (नायं धर्मो नायं विनयो नेदं) शास्तुः (शासनमिति) विदित्वा छोरयितव्याः ॥
२४.५१ त(त्रानन्द ये ते .....................) (अ)यं धर्मो (ऽयं विनय) इदं शास्त्(उः) शासन(मिति विदित्वा धारयितव्याः ॥)
२४.५२ (एवमेवानन्द भिक्षुभिः सूत्रान्तप्रतिसरणैर्भवितव्यं न पुद्गलप्रतिसरणैः ॥)

२५. = सोन्देर्तेxति (स्त्.इ) <च्त्४१७ f.>

२५.१ (स्त्.इ) तत्र भगवानायुष्म्(अन्तमानदमा)मन्त्र्(अय)त्(ए ॥)
२५.२ (स्त्.इ) आगम्(अयानन्द येन रामग्रामकः ॥ एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत् ॥)
२५.३ (स्त्.इ) (अथ भगवान् क्रौड्येषु जन)पदेषु चर्यां चरं रा(मग्रामक)मनुप्राप्(तो रामग्रामके विहरति ......)
२५.४ (स्त्.इ) (तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते ॥)
(राम)ग्रामके र्. .इ .. (नाम क्रौ)ड्यः प्रतिवसति ॥ स तथा(गतस्य परिनिर्वृतस्य रामग्रामके शरीरस्तूपं प्रतिष्ठापयिष्यति शरीराणां सत्काराय) गुरुक्(आराय मानना)य पूजनाय अर्चना(य अपचितये ॥)
२५.५ (स्त्.इ) (स तथागतस्य परिनिर्वृतस्य शरीरस्तूपप्रतिष्ठापनेन ...... कल्पान् विनिपातं न गमिष्यति देवांश्च म)नुष्यांश्च सन्धा(व्य संसृत्य प)श्चिमे भवे पश्चिमे निकेते (पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे मनुष्यत्वं प्रतिलभ्य ................ धर्म)चरितेन (केशश्मश्रूण्यवता)र्य काषायाणि वस्त्रा(ण्याच्छाद्य सम्यगेव श्रद्धयागारादनगारिकां प्रव्रज्य प्रत्येकां बोधिं साक्षीकरिष्यति ॥)
२५.६ (स्त्.इ) (वि)ष्णुद्वीपे आनन्द शुभाकृत्स्नो नाम ब्राह्मण(ः प्रतिवसति ॥ सोऽपि तथागतस्य परिनिर्वृतस्य विष्णुद्वीपे शरीरस्तूपं प्रतिष्ठाप्य)
२५.७ (स्त्.इ) (एतेन शरीरस्तूपप्रतिष्ठापनेन ....... कल्पान्) विनिपातं न गमिष्यति देवांश्च मनुष्यांश्च पूर्व्(अवद्यावत्प्रत्येकां बोधिं साक्षीकरिष्यति ॥)
२५.८ (स्त्.इ) (कपिलवस्तुन्यानन्द ............) बुद्धो नाम शाक्यः प्रतिवसति ॥ सोऽपि तथागतस्य्(अ परिनिर्वृतस्य कपिलवस्तुनि शरीरस्तूपं प्रतिष्ठाप्य)
२५.९ (स्त्.इ) (एतेन शरीरस्तूपप्रतिष्ठापनेन ..... कल्पान् विनिपातं न गमिष्यति) द्(ए)वांश्च मनुष्यांश्च पूर्ववद्यावत्प्रत्(य्)ए(कां बोधिं साक्षीकरिष्यति ॥)
२५.१० (स्त्.इ) (राजगृहे आनन्द राजा) मागध अजातशत्रुर्वैदेहीपुत्रः प्रतिवसति ॥ सोऽपि तथागतस्य परिनिर्वृत(स्य राजगृहे शरीरस्तूपं प्रतिष्ठापयिष्यति शरीराणां सत्कारा)य गुरुकाराय (माननाय) प्(ऊ)जनाय अर्चनाय अपचितये ॥
२५.११ (स्त्.इ) स त(थागतस्य परिनिर्वृतस्य शरीरस्तूपप्रतिष्ठापनेन ...... कल्पान्) विनिपातं न ग्(अमिष्यति देवांश्च) मनुष्यांश्च पूर्ववद्यावत्प्रत्येकां बोधिं साक्षीकरिष्य(ति ॥)
२५.१२ (स्त्.इ) (अथ भगवांस्तस्यां वेलायां गाथा बभाषे ॥)
२५.१३ (स्त्.इ) (शतं सहस्राणि सुव)र्णनिष्का
जां(बूनदा नास्य समा भ)वंति (॥)
ये बुद्धचैत्येषु प्रसंनचित्ताः
पदा (विहारे समतिक्रमंति । १)
२५.१४ (स्त्.इ) ()(शतं सहस्राणि सुवर्णपिण्डा
जांबूनदा नास्य समा भवं)ति ॥
यो (बुद्धचैत्येषु प्)र्(अस)न्न(चित्त)
आ(रोप)य्(ए)न्मृत्तिकपिण्डमेकम् (।) २
२५.१५ (स्त्.इ) शतं सह(स्राणि सुवर्णमूटा
जांबूनदा नास्य समा भवंति ॥
यो बुद्धचैत्येषु प्रसन्नचित्त
आरोपयेन्) मुक्तपुष्पस्य राशिम् (।) ३
२५.१६ (स्त्.इ) शतं सहस्राणि सुवर्णकोट्य
जांबूनदा ना(स्य समा भवंति ॥
यो बुद्धचैत्येषु प्रसन्नचित्तः
प्रदीपदानं प्रकरोति विद्वान् । ४)
२५.१७ (स्त्.इ) (श)त्(अं) सहस्राणि सुवर्णवाहाः
जांबूनदा ना(स्य स)मा भवंति ॥
यो बुद्धचैत्येषु प्रस(न्नचित्तो
मालाविहारं प्रकरोति विद्वान् । ५)
२५.१८ (स्त्.इ) (शतं सहस्राणि सुवर्णपर्)व्(अ)ताः
मेरोः समा नास्य समा भवंति ॥
यो बुद्ध्(अचैत्येषु प्रस)न्नचित्त
आरोपयेच्छत्रध्वजं पता(कम् । ६)
२५.१९ (स्त्.इ) (एषाहो दक्षिणा प्रोक्ता
अप्रमेया तथागते ॥
समुद्रकल्पे) संबुद्धे
स्(आ)र्थवाहे अनुत्तरे (।) ७
२५.२० (स्त्.इ) तिष्ठन्तं पूजयेद्यश्च
यश्चापि परिनिर्वृतम् (॥
समे चित्तप्रसादे हि
नास्ति पुण्यविशेषता । ८)
२५.२१ (स्त्.इ) (न हि चित्ते प्रसन्नेऽस्मि)म्*
स्वल्पा भ(वति) दक्षिणा ॥
तथागते वा संबुद्धे
बुद्धानां श्रावकेषु वा (।) ९
२५.२२ (स्त्.इ) एवं (ह्यचिन्तिता बुद्धा
बुद्धधर्मोऽप्यचिन्तितः ॥
अचिन्तिते प्रसाद्येह
विपाकः स्यादचिन्तितः ।) १०
२५.२३ (स्त्.इ) तेषामचिन्तितान्(आम्
अप्रतिहतधर्म)चक्रवर्तीनाम् (॥)
सम्यक्संबुद्धानां नालं
(गुणपारमधिगन्तुम् । ११)
<२५.२४ (उद्दानम्* ।) च्f. ब्ल्. (१८५) र्६:
.. चलकल्पा विष्णु(द्वीपं कपिलवस्तु) + राजगृहं पश्चिमं ज्ञेयम्* रामश्च रो>


२६.१ (तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते ॥)
२६.२ (आगमयानन्द येन पापाग्रामकः ॥ एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत् ॥)
२६.३ (अथ भगवान्मल्लेषु जनपदेष्वनुपूर्वेण चर्यां चरन् पापामनुप्राप्तः पापायां विहरति जलूकावनषण्डे ॥)
२६.४. (अश्रौषुः पापीयका मल्ला भगवान्मल्लेषु जनपदेष्वनुपूर्वेण चर्यां चरन् पापामनुप्राप्तः पापायां विहरति जलूकावनषण्डे ॥)
२६.५. (श्रुत्वा च पुनः संघात्संघं पूगात्पूगं संगम्य समागम्य पापाया निष्क्रम्य येन भगवांस्तेनोपजग्मुः ॥)
२६.६ (उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदन् ॥ एकान्तनिषण्णान् भगवान् धार्म्या कथया सन्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति ॥)
२६.७ (तेन खलु समयेन चुन्दः कर्मारपुत्रस्तस्मिन् समाजे सन्निषण्णोऽभूत्सन्निपतितः ॥ अथ भगवान् पापीयकान्मल्लाननेकपर्यायेण धार्म्या कथया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा तूष्णीमभूत् ॥ अथ पापीयका मल्ला भगवतो भाषितमभिनन्द्यानुमोद्य भगवत्पादौ शिरसा वन्दित्वा प्रक्रान्ताः ॥)
२६.८ (चुन्दः कर्मारपुत्रस्तत्रैवास्थात् ॥ अथ चुन्दः कर्मारपुत्रोऽचिरप्रक्रान्तान् पापीयकान्मल्लान् विदित्वोत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत् ॥)
२६.९ (अधिवासयतु मे भगवाञ्श्वो भक्तेन सार्धं भिक्षुसंघेन ॥)
२६.१० (अधिवासयति भगवाञ्चुन्दस्य कर्मारपुत्रस्य तूष्णींभावेन ॥)
२६.११ (अथ चुन्दः कर्मारपुत्रो भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवत्पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः ॥)
२६.१२ (अथ चुन्दः कर्मारपुत्रस्तामेव रात्रिं शुचिं प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थायासनकानि प्रज्ञप्योदकमणिं प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति ॥)
२६.१३ (समयो भो गौतमो सद्यो भक्तं यस्येदानीं भवाङ्गौतमः कालं मन्यते ॥)
२६.१४ (अथ भगवान् पूर्वाह्णे निवस्य पात्रचीवरमादाय भिक्षुसंघपरिवृतो भिक्षुसंघपु)रस्कृ(तो) येन चुन्दस्य क(र्)मारपुत्रस्य भ्(अक्ताभिसारस्तेनोपजगाम ॥ उपेत्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीद)त् ॥
२६.१५ अथ चुन्दः कर्मारपुत्रः सुख्(ओप)निषण्णं बुद्धप्रमुखं भिक्षुसंघं विदि(त्वा भगवन्तं प्रणीतेन खादनीयेन लोहकरोटकात्स्वहस्तं सन्तर्पयति संप्रवार)यति ॥ भिक्षुसंघं च शुचिना प्रणीतेन खादनीयभोजनीयेन स्व(हस्तं सन्तर्पयति संप्रवारयति ॥)
२६.१६ (तेन समयेन अन्यतमः पापभिक्षुर्) लोहकरोटकं कक्षेणापहृतवांस्तं खलु पापभिक्षुं भग(वानद्राक्षीच्चुन्दश्च बुद्धानुभावेन ॥)
२६.१७ (अथ चुन्दः कर्मारपुत्रो बुद्धप्र)मुखं भिक्षुसंघं शुचिना प्रणीतेन खादनीयभोजनीयेन स्वह(स्तं सन्तर्पयित्वा संप्रवारयित्वा भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचत)र्(अ)क्(अ)मासनं गृहीत्वा भगवतः प्(उ)रतो निषद्य भगवन्तं गा(थाभिर्गीताभिः पप्रच्छ ॥)
२६.१८ + + + + + + + + + + + +
+ + + + + + + + + + + +
(सा)र्(अ)थ्(इ)प्र्(अ)वरं विनायकाग्रं
कत्(इ) लोक्(ए) श्रमणास्तदङ्ग ब्रूहि । १
२६.१९ भ्(अगवानाह ॥)
+ + + + + + + + + + + +
+ + + + + + + + + + + +
(मार्गज्ञश्च मार्ग)दैशिको
मार्ग्(ए) जीवति यश्च मार्गदूषी । २
२६.२० चुन्द(ः) प्राह ॥
कं मार्गजिनं वद्(अन्ति) + + + +
+ + + + + + + + + + + +
+ + + + + + + + + + + +
+ + + + + + + + + + + + । ३
२६.२१ भगवानाह ॥
यश्छिन्नकथंकथो विशल्यो
निर्वाणा + + + + + + + + +
+ + + + + + + + + + + +
+ + + + + + + + + + + + । ४
२६.२२ परमप्रवरं हि यो विदित्वा
आख्याता विभजेत्तथैव ध + ॥
+ + + + + + + + + + + +
+ + + + + + + + + + + + । ५
२६.२३ (ध)र्मपदे सुदेशिते
मार्गे जीवति संयतः स्मृतश्च ॥
अनवद्यपदेषु स्. + + +
+ + + + + + + + + + + + । ६
२६.२४ + + + + + + + + + + + +
प्रस्कन्दी कुलदूषकः प्रगल्भः ॥
मायावी ह्(य)संयतः प्रलापी
प्(र)तिर्(ऊ)पे चर + + + + + । ७
२६.२५ + + + + + + + + + + + +
+ + + + + + + + + + + +
(सर्वे) न्(आ)प्येवंविधा भवन्ति
ज्ञात्वैतान् + + + ति तस्य श्रद्धाम् । ८
२६.२६ कथं नु दुष्टेषु (ह्य)संप्रदुष्टं
शुद्धानशुद्ध्. + + + + + + ॥
+ + + + + + + + + + + +
+ + + + + + + + + + + + ।
२६.२७ <तिब्.>
२६.२८ + + पकं धूपिता कर्णिकेव
लोहार्धमाष इव हिरण्यनद्धः ॥
+ + + + + (बहि)रार्य(बिंबः)
+ + + + + + + + + + + + ।
२६.२९ (अथ भगवाञ्चुन्दस्य कर्मारपु)त्रस्य तद्दानमनयाभ्यनुमोदनयाभ्य्(अनुमोदते ॥)
२६.३० (ददतः) पुण्यं प्र + + +
+ + + + + + + + + + + +
+ + + + + + + + + + + +
रागद्वेषमोहक्षयात्सुनिर्वृतिः ।
२६.३१ अथ भ्(अगवांश्चुन्दं कर्मा)रपुत्रं धार्म्या कथ्(अया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्ष)यित्वोत्थायासनात्प्रक्रान्तः ॥

<हिएरिं तिब्. उद्दान>

२७.१ तत्र भगवानायुष्मन्त्(अमानन्दमामन्त्रयते ॥)
२७.२ आगमयान्(अन्द येन कुशिनगरी ॥
)२७.३ (एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्र)त्यश्रौषीत् ॥
२७.४ अथ भगवान्मल्लेषु जनपदेषु चर्यां चरन् त(त्रान्तरा च पापाम्) अन्त्(अ)रा च नदीं हि(रण्यवतीमध्वप्रतिपन्नो मार्गादवक्रम्य्)
२७.५ (आयुष्मन्तमानन्दमामन्त्रय)ते ॥
२७.६ प्रज्ञापयानन्द तथागतस्य चतुर्गुणमुत्तरास(ङ्गं पृष्ठी म आवि)लायति ता(ं) त्(आवदायामयिष्ये ॥)
२७.७ (एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य) लघु लघ्वेव चतुर्गुणमुत्तरासङ्गं प्रज्ञप्य भग्(अवन्तमिदमवोच)त् ॥
२७.८ प्रज्ञप्तस्तथाग(तस्य चतुर्गुण उत्तरासङ्गः ॥ यस्येदानीं भगवाङ्कालं मन्यते ॥)
२७.९ अथ भगवाङ्गणगुणां संघाटिं शिर(सि प्रतिष्ठाप्य दक्षिण्)एन पार्श्वेन शय्यां (कल्पयति पादे पादमाधायालोकसंज्ञी प्रतिस्मृतः संप्रजान) उत्थानसंज्ञां मनसि कुर्वाणः ॥ तत्र भग(वानायुष्मन्तमान)न्दमामन्त्र(यते ॥)
२७.१० (गच्छानन्द नद्याः कुकुस्तायाः पात्रेण उदकमाहर य)तोऽहं पानीयं पास्यामि गात्राणि च परिषेक्ष्यामि ॥
२७.११ एवं भदन्ते(त्यायुष्मानानन्दो) भगव(तः प्रतिश्रुत्य पात्रं गृहीत्वा जगाम येन नदी कुकुस्ता ॥)
२७.१२ (तेन ख)लु समयेन नद्याः कुकुस्तायाः पञ्चमात्राणि शकटशता(न्यचिरव्यतिक्रान्तानि ॥ तैरुदकं विलोडितं लुठितमाविलम् ॥)
२७.१३ (अथ आयुष्मानानन्दो नद्याः कुकुस्तायाः पात्रेण पानीयमादाय येन भगवांस्तेनोपजगाम ॥ उपेत्य भगवन्तमिदमवोचत् ॥)
२७.१४ (अत्र भदन्त नद्याः कुकुस्तायाः पञ्चमात्राणि शकटशतान्यचिरव्यतिक्रान्तानि ॥ तैरुदकं विलोडितं लुठितमाविलम् ॥)
२७.१५ (तेन भदन्तोदकेन भगवान्मुखं परिषिञ्चतु पादौ प्रक्षालयतु ॥ अस्माद्भदन्ताविदूरे नदी हिरण्यवती ॥ तत्र भगवान् पानीयं पास्यति गात्राणि च परिषेक्ष्यति ॥)
२७.१६ (अथ भगवांस्तेन पात्रोदकेन पादौ प्रक्षालयति मुखं परिषिञ्चति ॥ अतो विश्रान्तः सुखित उत्थाय न्यषीदत्पर्यङ्कमाभुज्यर्जुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य ॥)

२८.१ (तेन खलु समयेन पुत्कसो मल्लमहामात्रस्तत्रैवाध्वप्रतिपन्नः ॥)
२८.२ (अद्राक्षीत्पुत्कसो मल्लमहामात्रो भगवन्तं प्रासादिकं प्रसादनीयं शान्तेन्द्रियं शान्तमानसं परचित्तदमकमुपशान्तोपशमनं सुवर्णयष्टिसदृशप्रभमन्यतमस्मिन् वृक्षमूले निषण्णम् ॥)
२८.३ (दृष्ट्वा च पुनर्येन भगवांस्तेनोपजगाम ॥ उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदत् ॥)
२८.४ (एकान्तनिषण्णं पुत्कसं मल्लमहामात्रं भगवानामन्त्रयते ॥)
२८.५ (पुत्कस रोचयसि त्वं काञ्चिच्छ्रमणस्य वा ब्राह्मणस्य शौचेयान् धर्मान् ॥)
२८.६ (भदन्ताराडस्य कालामस्य शौचेयान् धर्मान् रोचयामि ॥)
२८.७ (कस्मात्पुत्कस रोचयसि त्वमाराडस्य कालामस्य शौचेयान् धर्मान् ॥)
२८.८ (एकोऽयं भदन्त समय आराडः कालामोऽध्वप्रतिपन्नो मार्गादवक्रम्यान्यतमस्मिन् वृक्षमूले दिवाविहारोपगतः ॥)
२८.९ (तेन खलु समयेन तत्रैव मार्गस्य पञ्चमात्राणि शकटशतान्यचिरव्यतिक्रान्तानि ॥)
२८.१० (अथान्यतमः पुरुषस्तेषां शकटानां पृष्ठतोऽवशिष्टो येनाराडः कालामस्तेनोपजगाम ॥ उपेत्याराडं कालाममिदमवोचत् ॥)
२८.११ (किं भवान् पञ्चमात्राणि शकटशतानि व्यतिक्रममाणान्यद्राक्षीत् ॥)
२८.१२ (न भोः पुरुषाद्राक्षम् ॥)
२८.१३ (किं नु भवान् पञ्चमात्राणां शकट)श्(अ)ताना(ं) व्य्(अतिक्रम)म्(आणानां) श्(अ)ब्द्(अं नाश्रौषीत् ॥)
२८.१४ (न भोः पुरुषाश्रौषम् ॥)
२८.१५ क्(इं) नु भवाञ्शये (सुप्)त्(अः ॥)
२८.१६ (न भोः पुरुषाहं शये सुप्तः ॥)
२८.१७ (किं नु भवान् संज्ञ्येव समानो जाग्रन्नाश्रौषीत्पञ्चानां शकटशतानां व्यतिक्रममाणानां शब्दम् ॥)
२८.१८ संज्ञी एवाहं भोः पुरुष समानो जाग्रन्नाश्रौषं पञ्चानां शकटशतानां व्यत्(इ)क्रममाणानां शब्दम् ॥
२८.१९ अथ तस्य पुरुषस्यैत(दभवत् ॥)
२८.२० (आश्चर्यं बत प्रव्रजितानां शान्तविहारिणां यत्रेदानीं संज्ञी) समानो जाग्रन्नाश्रौषीत्पञ्चानां शकटशतानां व्यतिक्रममाणा(नां शब्दम् ॥ तथापि चीवरं रजसावकीर्णम् ॥)
२८.२१ (प्रसन्नश्चास्य स पुरुषो वशीकृतः ॥ एवमेवाहं) भदन्ताराडस्य कालामस्य शौचेयान् धर्मान् रोचयामि ॥
२८.२२ किं मन्यसे (पुत्कस कतर उत्तमो यः पञ्चानां शकटशतानां व्य)तिक्रममाणानां शब्दो यो वा देवस्य गर्जतोऽशन्याश्च स्फोटत्याः ॥
२८.२३ किं भदन्त करि(ष्यन्ति पञ्चमात्राणि दश वा सहस्रं वा शकटशतानि ॥ उत्तमः) शब्दो यो देवस्य गर्जतोऽशन्याश्च स्फोटत्याः ॥
२८.२४ एकोऽयं पुत्कस समय आदुम्(आ)य्(आं) विहर्(आमि भूतागारे ॥ पूर्वाह्णे निवस्य पात्रचीवरमादायादुमां पिण्डा)य प्रविशामि ॥ आदुमां पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातः प्र(तिक्रम्य पात्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य भूतागारे निषण्णः प्रतिसंल)यनाय ॥
२८.२५ तेन खलु समयेनादुमायां देवेन गर्जताशन्या (च) स्फ्(ओ)टत्या च्(अत्वारो बलिवर्दका हता द्वौ च कार्षकौ भ्रातरौ ॥ तदादुमाया उच्चशब्दमहाश)ब्दो महाजनकायस्य निर्घोषः ॥
२८.२६ सोऽहं सायाह्ने प्रतिसंलयन्(आद्व्युत्थाय भूतागारस्य च्छायायामभ्यवकाशे चङ्क्रमे चङ्क्रम्ये ॥)
२८.२७ (अथान्यतमः पु)रुषस्तस्मान्महाजनकायाद्येनाहं तेनोपसंक्रान्तः ॥ उपेत्य मम्(अ पादौ शिरसा वन्दित्वा मां चङ्क्रममाणमनुचङ्क्रम्यते ॥)
२८.२८ (तमहमेवमा)मन्त्रये ॥
२८.२९ किमेतद्भोः पुरुषादुमाया उच्चशब्दमहाशब्दो महाजनकायस्य नि(र्घोषः ॥)
२८.३० (स आह ॥ इदानीं भदन्तादुमायां देवेन गर्जताशन्या च स्फ्)ओटत्या च्(अत्वारो ब)लिव्(अर्दक्)आ (हता) द्वौ च कार्षकौ भ्रातरौ ॥ त(द्)ऐष उच्चशब्दमहाशब्(दो महाजनकायस्य निर्घोषः ॥)
२८.३१ (किं नु भगवान् देवं गर्जन्तमशनिं च स्फोटतीं नाश्रौषीत् ॥)
२८.३२ (न भोः पुरुषाश्रौषम् ॥)
२८.३३ (आह स) पुरुषः ॥ कि(ं) नु भगवाञ्(शये सुप्तः ॥)
२८.३४ (न भोः पुरुषाहं शये सुप्तः ॥)
२८.३५ (किं नु) भगवान् संज्ञ्ये(व) समानो ज्(आग्रन्नाश्रौषीद्देवस्य गर्जतोऽशन्याश्च स्फोटत्याः शब्दम् ॥)
२८.३६ (सं)ज्ञ्येवाहं भोः पुरुष्(अ समानो जाग्रन्नाश्रौषं देवस्य गर्जतोऽश)न्याश्च स्फोटत्याः शब्दम् ॥
२८.३७ अथ तस्य पुरुषस्य्(ऐतदभवत् ॥ आश्चर्यं बत) तथागतानाम(र्हतां सम्यक्संबुद्धानां शान्तविहारिणां यत्रेदानीं सं)ज्ञ्येव सम्(आ)नो जाग्रन्नाश्रौषीद्देवस्य गर्जतो (ऽशन्याश्च स्फोटत्याः शब्दम् ॥)
२८.३८ (प्र)सन्नश्च मे स पुरु(षो वशीकृतः ॥)
२८.३९ (स आह ॥ को भदन्त भग)वतो न्(आ)भिप्रसीदेत् ॥ एषाहं भदन्त भगव(त उदारमभिप्रसन्नः ॥)
२८.४० अथ पुत्कसो मल्लमहा(मात्र उपकारकं पुरुषमिदमवोचत् ॥)
२८.४१ अनुप्रयच्छ मे भोः (पु)रु(ष) नवं सुवर्णपीतं दुष्य(युगं तेनाहं भगवन्तमाच्छादयि)ष्य्(आ)मि ॥
२८.४२ अदादुप(क्)आ(रकः पुरुषः पुत्कसाय मल्लमहामात्रा)य नवं (सुव)र्(ण)पी(तं दुष्)ययुगम् ॥
२८.४३ अथ पुत्कसो म(ल्लमहामात्रो नवं सुवर्णपीतं दुष्ययु)गमाद्(आ)य भग(वन्तमिदमवोचत् ॥)
२८.४४ (इदं नवं सुवर्णपी)तं दुष्य(युगम)स्म्(आकं प्रि)य्(अं) मनापं च तद्भगवा(न् प्रतिगृह्णात्वनुकम्पामुपादाय ॥)
२८.४५ (प्र)तिगृह्णाति भगवान् पुत्क्(असस्य मल्लमहामात्रस्य नवं सु)वर्णपीतं दुष्ययु(ग)मनुकम्पामुपादाय ॥
२८.४६ अथ पुत्कसो मल्ल्(अमहामात्रो भगवन्त)मिदमवोचत् ॥
२८.४७ पुन्(अरहं भदन्तोपस्थास्यामि भगवन्तं भि)क्षुसंघञ्च ॥
२८.४८ कल्याणमिदं पुत्कसोच्यते भगवानवोचत् ॥
२८.४९ अथ पु(त्क)सो म्(अल्ल)महामात्रो भगव्(अतो भाषितमभिनन्द्यानुमोद्य भगवत्पादौ) शिरसा वन्दित्वा भ(ग)वतोऽन्तिकात्प्रक्रान्तः ॥
२८.५० तत्र भगवानायुष्मन्त(मानन्दमामन्त्र)यते ॥
२८.५१ अनुप्रयच्छ म (आनन्द नवं सुवर्णपीतं दुष्ययुगं शस्त्र)लूनं कृत्वाच्छादयिष्यामि ॥
२८.५२ अदादायुष्मानानन्दो भगवतो (नवं सुवर्णपीतं दु)ष्ययुगं शस्त्रलूनं कृ(त्वा ॥)
२८.५३ (तदाच्छादितं भगवतश्छविवर्णा)वभासेन हतावभासमिव ख्य्(आ)ति ॥
२८.५४ अथायुष्मानानन्दो भगव(न्)त्(अमिदमवोचत् ॥)
२८.५५ (अहं भदन्त विंशतिं वर्षाणि साधिकं भगवन्तम्) उपत्(इ)ष्ठा(मि) नाभ्(इ)जानाम्य्(ए)व्(अं)विधस्य च्छविवर्णावभासस्य प्रादुर्भावम् ॥ को भदन्त हेत्(उः कः प्रत्ययोऽस्यैवंविधस्य छविवर्णावभासस्य प्रादुर्भा)वाय ॥
२८.५६ एवमेतदानन्द ॥ एवमेतदानन्द ॥ द्वाविमौ हेतू द्वौ प्रत्ययावस्यैवंविधस्य (च्छविवर्णावभासस्य प्रादुर्भावाय ॥)
२८.५७ (कतमौ द्वौ ॥)
२८.५८ (यस्यां रात्रौ बोधिसत्)वोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो यस्यां च रात्रौ तथागतोऽनुपधिशेषे निर्वाण्(अधातौ परिनिर्वास्यते ॥)
२८.५९ (इमौ द्वौ हेतू द्वौ प्रत्ययावेवंविधस्)य च्छविवर्णावभासस्य प्रादुर्भावाय ॥

२९.१ तत्र भगवानायु(ष्)म्(अ)न्तमानन्दमामन्त्रयते ॥
२९.२ आग(मयानन्द येन नदी हिरण्यवती ॥)
२९.३ (एवं भदन्तेत्यायुष्मा)नानन्दो भगवतः प्रत्यश्रौषीत् ॥
२९.४ अथ भगवान् येन नदी हिरण्यवती तेनोपजगाम्(ओपेत्य नद्या हिरण्यवत्यास्तीरे निवासनमेकान्ते स्थापयित्वा नदीं हिरण्)य्(अ)वतीमभ्यवगाह्य गात्राणि परिषिच्य नदीं हिरण्यवतीं प्रत्यु(त्थ्)आ(य न्यषीदद्गात्राणि विशोषयन् ॥)
२९.५ (अथ भगवानायुष्मन्तमानन्दमामन्त्रयते ॥)
२९.६ स्यादानन्द चुन्दस्य कर्मारपुत्रस्य विप्रतिसारः परे(षामापादितः ॥ तस्य ते चुन्द न लब्धमलाभा ॥ तस्य ते दुर्लब्धं न सुलब्धं य)स्य्(अ) ते शास्ता प्(अ)श्च्(इ)मं पिण्डपातं परिभुज्यानुपधिशेषे निर्वाणधातौ प(रिनिर्वृतः ॥)
२९.७ (द्विविधानन्द चुन्दस्य कर्मारपुत्रस्य विप्रतिसारिणो कौकृत्यं व्)इनोदयितव्यम् ॥
२९.८ संमुखं म आयुष्मंश्चुन्द भगवतोऽन्तिकाच्छ्रुतं संमुख्(अमुद्गृहीतं द्वौ पिण्डपातौ समसमौ विपाकेन ॥)
२९.९ (यं च पिण्डपातं) भुक्त्वा बोधिसत्वोऽनुत्तरां सम्य(क्स)ंबोधिमभिसंबुद्धः ॥
२९.१० यं च पिण्द(पातं भुक्त्वा तथागतोऽनुपधिशेषे निर्वाणधातौ परिनिर्वास्यते ॥)
२९.११ (इमौ द्वौ पिण्डपातौ) समसमौ विपाकेन ॥
२९.१२ तदिदमानन्द चुन्देन कर्मारपुत्रेणायुःसं(वर्तनीयं कर्म कृतं वर्णसंवर्तनीयं बलसंवर्तनीयं भोग)संवर्तनीयं स्वर्गसंवर्(त)नीयमैश्(व)र्यसंवर्तनीयं कर्म कृतं भविष्य(ति ॥)
२९.१३ (अथायुष्मानानन्दो भगवन्तमिदमवोचत् ॥)
२९.१४ (अयमायुष्माञ्छन्दश्चण्डो रभसः परुषो रोषित आक्रोश)को भिक्षू(णाम् ॥ त)स्य्(आ)स्म्(आभिर्) भद(न्)त (भ)गवत्(ओ)ऽत्यय्(आ)त्कथ्(अं प्)र्(अ)त्(इ)प्(अत्त)व्य्(अम् ॥)
२९.१५ छ्(अन्)द्(अ) आ(नन्द भिक्षुर्ममात्ययाद्ब्रह्मदण्डेन तर्जनीयः ॥ ब्रह्मदण्डेन तर्जितश्चेद्विप्रतिसार)वश्(अ)मापत्स्यते तथासंविग्नश्च कात्यायनाववादेनाववादितव्यः ॥

३०.१ तत्र भग्(अव्)आ(नायुष्मन्तमानन्दमामन्त्रयते ॥)
३०.२ (आगमयानन्द येन कुशिनगरी ॥)
३०.३ (एवं बदन्तेत्यायुष्मानानन्दो) भगवतः प्रत्य्(अ)श्रौषीत् ॥
३०.४ अथ भगवानन्तर्(आ) च नदी(ं) हिरण्यवतीमन्तरा च कुशि(नगरीं मल्लेषु जनपदेषु चर्यां चरन्नत्रान्तराध्वप्रतिपन्नो मार्गादवक्रम्यायुष्मन्तमानन्दमामन्त्रयते ॥)
३०.५ (प्रज्ञापया)नन्द तथागतस्य चतुर्गुणमुत्तरासङ्गं पृष्ठी म आविलायति त्(आ)ं तावदायाम्(अयिष्ये ॥)
३०.६ (एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य लघु लघ्वेव चतुर्गुणमुत्त)रास(ङ्)गं प्रज्ञप्य भगवन्तमिदमवोचत् ॥
३०.७ (प्)रज्ञप्तस्तथागतस्य चतुर्गुण (उ)त्त्(अरासङ्गः ॥ यस्येदानीं भगवाङ्कालं मन्यते ॥)
३०.८ (अथ भगवाङ्गणगुणां संघाटिं शिरसि प्रतिष्ठाप्य) दक्षिणेन पार्श्वेन शय्(य्)आं कल्पयति पादे पादमाधायालोकसंज्ञी (प्रतिस्मृतः संप्रजान उत्थानसंज्ञां मनसि कुर्वाणः ॥)
३०.९ (तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते ॥)
३०.१० (प्रतिभान्तु) त आनन्द बोध्यङ्ग्(आ)नि ॥
३०.११ स्मृतिसंबोध्यङ्गं भदन्त भगवता स्व्(अयमभिज्ञातं सम्यगधिगतं सुव्याख्यातं विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतम् ॥)
३०.१२ (धर्मविच)यो वीर्यं प्(र्)ईति(ः) प्(रस्रब्धिः) सम्(आ)धि(रु)पे(क्षा च संब्)ओध्(य)ङ्गं (भदन्त भगवता स्वयमभिज्ञातं सम्यगधिगतं सुव्याख्यातं विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतम् ॥)
३०.१३ (प्रतिभातं त आनन्द वीर्यम् ॥)
३०.१४ (प्रतिभातं भगवन् वीर्यम् ॥)
३०.१५ (वीर्यमानन्दासेवितं भावितं बहुलीकृतमनुत्तरसम्यक्संबोधये संवर्तते ॥)
३०.१६ (एवमुक्त्वा भगवानुत्थाय न्य)षीदत्प्(अर्)य्(अङ्क)माभुज्यर्जुं कायं प्रणिधाय प्रतिमुख(ं) स्मृतिमुप्(अस्)थ्(आप्य ॥)
३०.१७ (अ)थान्य्(अतमो भिक्षुस्तस्यां वे)लायां ग्(आ)था बभाषे ॥
३०.१८ मधुर्(अं) धर्म(ं) श्रोतुं
ग्लान्य्. + + + + + + + + + ॥
+ शास्(त्)आ भिक्षोऽवदद्. + + + +
+ बोध्यङ्गानि वर्तन्ते । १
३०.१९ <छिन्.>
३०.२० साध्वित्यवदत्स्थविरो
ऽप्य्(आ)नन्दः प + + + + + + + ॥
शुक्ला ह्येते धर्माः
सन्ति विरजस(ः) प्रवचनेन्(अ) । २
३०.२१ स्मृतिविचयौ वीर्यं च
प्रीतिः प्र(स्रब्ध्)इ(र्य)थ्(आ) समाधिश्च ॥
सोपेक्षाण्येतानि हि
बोध्य(ङ्गानि) + + + + + । ३
३०.२२ बोध्यङ्गकथां श्रुत्वा
बोध्यङ्गानां रसं स विज्ञाय ॥
बाढ्. + + + + +
+ + धाद्व्युत्थित + + । ४
३०.२३ सोऽपि हि धर्मस्वामि
धर्मस्या + + + + + + .आ ॥
इच्छति धर्मं श्रोतुं
न श्रोतव्यः कथं सोऽन्यैः । ५
३०.२४ योऽप्य्(अग्रो भिक्षुश्च
प्रज्ञावान् दश)बले(न नि)र्दिष्टः ॥
सोऽपि जगाम ग्लानो
धर्मश्रवणार्थमुपतिष्यः । ६
३०.२५ शृण्वन्ति तेऽपि (सूत्रध)रा
(विनय)धरा मातृक्(आ)धराश्चैव ॥
कुशलानय्. + + + +
(न श्रोतव्यः कथं सोऽन्यैः) । ७
३०.२६ शृण्वन्ति यथाधर्मम्
आज्ञाचित्(त्)अं + + उपस्थाप्य ॥
प्रीतिं त्(अ)था लभ(न्)ते
(निरामिष्)एषु (बुद्धवचनेषु) । ८
३०.२७ प्र्(ई)तिमनः प्(र्)अस्रब्धिः
कायेऽस्मिन् स सु(ख) + + + + + ॥
+ + + (समा)धिं
+ + + + पि संस्प्. + + । ९
३०.२८ च्(इ)त्ते समाहिते विश्वे
संस्का(र)शरण(ं न गच्छन्ति ॥
संसार)भ्(अ)वग्(अ)ति(भ्)य्(ओ)
व्(इ)रक्तचित्ता विमुच्यन्ते । १०
३०.२९ + + + + + +
+ + + + (देवेष्)उ मनुज्(ए)षु ॥
निरुपादान इव शिखी
प्(अरिनिर्वास्यन्ति भूत्वार्हन् । ११
)३०.३० + + + + + मिह
धर्मश्रवणं जिनेन निर्दिष्ट(म् ॥)
+ + + + + +
+ + + + + + + स्तु । १२

३१. = सोन्देर्तेxतिइ (स्त्.इइ) <च्त्१३६ f.>

३१.१ (स्त्.इइ) तत्र भगवानायु(ष्मन्तमानन्दमामन्त्)र्(अय)ति ॥ आगमयानन्द येन कुशिनगरी ॥ एवं भदन्ते(त्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत् ॥)
३१.२ (स्त्.इइ) अश्रौषुः कौशिनागराणां म(ल्लप्रमुखाः पञ्च च) मल्लशतान्यन्यतरस्मिं संस्थागारे सन्निषण्णानि स्(अन्निपतितानि ॥ भगवान्मल्लेषु जनप)देष्वनुपूर्वेण चर्यां चरं पापामनुप्राप्तः पाप्(आयां विहरति जलुक्)आवनषण्डे ॥ तमेनं (पा)पीयका मल्लाः परमया मान्(अनया मानितवन्तः परमया पूजन)या पूजितवन्तः परमया ग्(उरुकार)तया (गुरुकृतवन्तः ॥) पुनस्(त्)एषामग्(र्)एण प्रण्(ई)तेनानुत्तरेण धर्(मदा)ने(नोपकृत्). + + + + + + + + + + + + + + + + + + + + ति भगवा(ं) भ्(इ)क्ष्(उ)स्(अं)घ्(अपरिवृतो) भिक्षु(संघपुरस्कृतो
कुशिनगरीमागमिष्यत्यस्माकं ग्रामक्षेत्रे ॥)
३१.३ (स्त्.इइ) + + + + + + + + + + + + + + +(आ)त्महितहेतोः सर्वान् कुशि + + + + + + शो + + + सुहि + + + + + + + + + + + + + + + + + + + + + + + + + + + + + छ्(अ)त्रध्(व्)अजपताकांश्चारोपय्(ए)म महांश्च प्रस्थापयेम + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ततः पश्चात्सर्वेषां प्रत्युद्गमनमेव श्रेयः स्यात् ॥
३१.४ (स्त्.इइ) ततस्ते स(र्)वे + + + स्(अं)मोदमाना ए + + + + + + + + + + + + + + (विशोध)यंति स्(उ)सन्नां सुसंमृष्टां कृत्वा सर्वालङ्क्(आ)र(व्)इभूषणैर्विभूषयन्ति प्रणीतैश्च्(अ ग)न्धैर्माल्यैः पुष्पैर्धूपै(ः) + + + + + + (छत्रध्वजपताकांश्चारोप)यन्ति (य्)एन च मार्गेण भगवां निर्याति तम + + (प्रत्युद्गं)तु(ं प्रक्रा)न्ताः ॥
३१.५ (स्त्.इइ) तेन खल्(उ स)मयेनान्तरा च्(अ) + + + + + + + + + + + + + (उत्तरे म)हती पृथ्वीशिला समवरुद्धा अस्थाने राजप्(र)दे + + + + + उ + (ष)ष्ट्(इ)हस्तप्रमा(ण्)अमूर्ध्वतोऽभ्युद्गता त्र्(इंशत्). + + + + +
३१.६ (स्त्.इइ) + + + + + + (नन्नु व)यमिमां महतीं पृथ्वीशिलामस्मात्प्रदेश्(आद्) उत्क्ष्(एप्)स्या(मः ॥ यत्)र्(आस्मात्) प्रदेश्(आदुत्)क्षिपेम्(अ) तत्(रा)स्माकं मार्गश्च सुशो(धितः स्यात् ॥) + + + + + + + + + + + + + (अस्मा)कं च दिशि दिक्षूदारः कल्याणकीर्तिशब्दश्लोकोऽभ्युद्गच्छेत् ॥
३१.७ (स्त्.इइ) (अथ कौशि)नागरा मल्ल्. + + + + + + + + + + + + + + + + + + + + + + + उत्तरे सा महती पृथ्वीशिला ॥ अस्मात्प्रदेशा(त्) प्र(क्षेप्)स्याम(ः) + + + + + मे र्. + + + + + + + + + + + + + + + + + + + + (शृण्वन्तु) भ्(अ)वन्तः कौशिनागर्(आ) मल्ला वा मल्ल + + + + + + + + ं पा + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + (व)यमिमामपि महतीं (पृथ्वीशि)ल्(आमस्मात्प्रदेशादुत्क्षेप्स्यामः ॥ यत्रा)स्म्(आत्) प्रदेश्(आदुत्क्षिपेम तत्रा)स्माक्(अं) म्(आर्)गश्च स्(उशो)धितः स्यात्पू(र्)ववद्(यावत्कल्याणकीर्तिशब्दश्लोकोऽभ्युद्गच्छेत् ॥)
३१.८ (स्त्.इइ) (तथा भवतु कौशिनागरा) मल्ला(ः प)रस्परान् प्रत्यश्रौषुः प्रत्येकप्रत्येकं भद्रेषु यानेष्वधिरुह्य्. + + + + + + + + + + + + + + + + कुलबलरूपैश्च्. + + + + + + + + न्त्. महाशब्द(ं) प्रक्ष्वेडयन्तः किलिकिलायमाना हृष्टास्तुष्टा उदग्राः प्र्(ई)तिसौमनस्यजाताः + + + + (मह)त्या ऋद्ध्या कुशिनग(र्या निष्क्रम्यानेकशता)न्यश्वोष्ट्रनीलगवांपतीनामृषभगजगन्धहस्तिनामादाय येन सा म(हती) पृथ्वी(शिला तेनोपज)ग्मुः ॥
३१.९ (स्त्.इइ) उपेत्य तां महतीं (प्)ऋ(थ्वीशिलां न)लरज्ज्वा बहुशो वेष्टयन्ति केचिन्निश्रयणीमाबध्य मुञ्जबल्बजरज्ज्वा क्. + ना(क)र्षयन्ति परिक + + + + + फलशतैर्मूलत उद्धर्तुम् + + + + + + न्तुं
३१.१० (स्त्.इइ) केचिद्वज्रप्रहारैश्चूर्णयितुं केचिच्छरीरबले(न) सन्न्(अद्ध्)औष्ट्र्. + चालयितुं केचिदृषभ + + + श्च्(अ) पातयितुं केचिद्धस्तियू(थ) + + + यितुं केचिदौषधबलै(र्) न्(आ)शयितुं केचिन्मन्त्रबलैरन्त(र्)धापयितुमिच्छ्(अन्)ति ॥
३१.११ (स्त्.इइ) तेषामेवंरूपाणामु(त्तमं) व्यायच्छतां कच्चिदस्मात्प्रदेश्(आत्) + + + + + + + + + + + + + ॥ तेऽश्व्(आसाः) क्लान्तकाया(ः) प्राग्भारकाया विहतप्र्(आणा) नै(व शक्नुव)न्ति तां मह(तीं शिलां) चालयितुं कुतः पुनरुच्छ्रयितुं (प्)र्(अवर्तयि)तु(म्).
३१.१२ (स्त्.इइ) अथ भगवां भिक्षुसंघपरिवृतो भिक्षुसंघपुर(स्)कृ(त्)ओ (ऽनुपूर्वेण चर्यां चरन् येन) सा महती पृथ्वीशिला (तेनोपजगाम ॥)
३१.१३ (स्त्.इइ) (अथ कौशि)न्(आ)गरा मल्ला भगवन्तं दूरत एवागच्छन्तं दृष्ट्वा च पुनर्हृष्टास्(तु)ष्टा (उदग्राः प्रीतिसौमनस्यजाता) गुरुगौरवजाता स्. + + + + + + + + + + (भ)ग्(अ)वत्पादौ शिरसा वन्दन्ति भगवन्तं त्रिप्रदक्षिणीकुर्वन्त्(इ) + + + + + + + + + + + + + +
३१.१४ (स्त्.इइ) (एक्)आन्तस्थितान् कौशिन्(आगरान्मल्लान् भगवानि)दमवोचत् ॥ किमेतदारब्धं कुमारकाः परमेण च महता प्(अराक्रमेण ॥)
३१.१५ (स्त्.इइ) + + + + + + + + + + + + + + + + + + + + + + (वय)ं भदन्ताश्रौष्म कौशिनागरा मल्लाः ॥ भगवां मल्लेषु जनपदे(ष्वनुपूर्वेण चर्यां चरन् पापामनुप्राप्तः पापायां विहरति जलुकावनषण्डे ॥ तमेनं पापीयका) मल्लाः परमया माननया मानि(तवन्तः परमया पूजनया पूजितवन्तः परमया गुरुकारतया गुरुकृतवन्तः ॥ पुनस्तेषामग्रेण) प्(र)णीतेनानुत्तरेण धर्मदानेनोपकृ(त्). + + + + + + + + + + + + + + + + + + + + + + + (ति भगवां भिक्षुसंघपरिवृतो भिक्षुसंघपुरस्कृतो कुशिनगरी)मागमिष्यत्यस्मा(क)ं ग्रामक्षेत्रे
॥ श्(रु)त्(वा)
.................... ग्रोáए ल्च्के <मातापितृकबल, पुण्यबल, प्रज्ञाबल, ऋद्धिबल, भावनाबल> ......
३१.१६ (स्त्.इइ) + + + च्. तं + + + पूर्णमनूनमविकल्(अम्) + + (अ)भिसंक्षिप्य संपिण्डयित्वा त्(अद्) ऋ(द्धिबल) + + + + + + मकार्षीद्विविक्ते(न) + + + + + + श्. प्र्. न्. .ध्. + + निदं तथागतस्य भावनाबलम् ॥
३१.१७ (स्त्.इइ) कीदृशे(न) भ्(अ)दन्त मातापैतृकेण बलेन स(मन्वागतास्तथागता अ)र्हन्तः सम्यक्संबुद्ध्(आः) ॥
३१.१८ (स्त्.इइ) (इच्छथ) यूयं वासिष्ठास्तथागतस्यान्तिकात्तथागतानामर्हतां सम्यक्संबुद्धानां मातापैतृ(कं बलं श्रोतुम् ॥)
३१.१९ (स्त्.इइ) (परमं भदन्)त भगवन्निच्छामः परमं सुगतेच्छामः ॥
३१.२० (स्त्.इइ) तेन हि यूयं वासिष्ठाः शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ॥
३१.२१ (स्त्.इइ) य्(अद्दशानां प्राकृ)तानां गवानां बलं तदेकस्य नीलगवस्य बलम् ॥ यद्दशानां नीलगवानां बलं तदेकस्य महर्षभस्य बलम् ॥ यद्दशानां मह्(अर्षभानां बलं तदेक)स्य (चम)रस्य बलम् ॥ यद्दशानां चमराणां बलं तदेकं खड्गबलम् ॥ यद्दश खड्गबलानि तदेकस्य प्राकृतस्य हस्तिनो बलम् ॥ य्(अद्दशानां प्राकृतानाम्) ह(स्)त्(इनां) बलं तदेकस्य वामानुकहस्तिनो बल(ं) ॥ यद्दशानां वामानुकहस्तिनां बलं तदेकस्य कणेरुकस्य हस्तिनो बलम् ॥ यद्द्(अशानां कणेरुकहस्ति)नां बलं
तदेकस्य कराडहस्तिनो बलम् ॥ यद्दशानां कराडहस्तिनां बलं तदेकस्य नीलगिरेर्हस्तिनो बलम् ॥ एवं पीतगिरे(र्लोहितगिरेः श्वेतगि)रेः सौगन्धिकस्य मधुगन्धिकस्योत्पलगन्धिकस्य कुमुदगन्धिनो बलम् ॥ यद्दशानां कुमुदगन्धिनां बलं तदेकस्य (पद्महस्तिनो बलम् ॥ य)द्दशानां पद्महस्ति(नां ब)ल्(अ)ं (त)देकस्य महापद्महस्तिनो बलम् ॥ यद्दशानां महापद्महस्तिनां बलं तदेकस्य (ह्)ऐ(मवतस्य हस्तिनो बलम् ॥ य)द्दशानां हैमव्(अतानां हस्तिनां ब)ल्(अं) तदेक(स्य) ग्(अ)ज्(अ)गन्धहस्तिनो बलम् ॥ यद्दशानां गजगन्ध(ह)स्तिनां बलं तदेकस्यार्धमहा(नग्निनो
बलम् ॥ यद्द्वयोरर्धमह्)आन्(अ)ग्(न्)इ(न्)ओ(र्बलं तदेक)स्य म(हानग्निनो ब)लम् ॥ य(द्) द्(अश्)आ(न्)आं (म)हानग्निनां बलं त(देकस्या)र्धप्रस्कन्दिनो बलम् ॥ यद्द्वयो(रर्धप्रस्कन्दिनोर्बलं तदे)कस्य प्रस्क्(अन्दिनो ब)लम् ॥ यद्दशाना(ं प्)र्(अ)स्कन्द्(इ)नां बल(ं) तद्(ए)क्(अस्य) + + + + (ब)लम् ॥ यद्दश्. + + + + + + + + + + + + + + + + + + + (ए)क(ं) वराङ्गब्(अलम्) ॥ यद्दशवराङ्गबलानि तदेकमर्धनाराय(णबलम्) + + ॥ यद्द्वयोरर्धन्(आरायणयोर्बलं तदेक) + + + + + + + + + कानि त्र्. + + + (नारा)यणबलशतानि तदेकस्य तथागतस्यार्ह्(अतः सम्य)क्स्(अं)बुद्धस्य (बलम्) ॥
३१.२२ (स्त्.इइ) + + + + + + + + ङ्गे न + + + + + + + + + + + + (ब)लं धारयन्ति तथागता अर्हन्तः सम्यक्स(ंबुद्धाः ॥ ये चातीता) ये चाना(गतास्तथागता अर्हन्तः स)म्यक्स(ं)बुद्ध्(आ)ः सर्वे (स)मसमाः समस्वराः समलक्षणाः समगुणतुल्(य्)आ + + + + + + + प + + + + + + + + + + (आयुषा शरीर)देहेन च ॥
३१.२३ (स्त्.इइ) ईदृशेन्(अ) वासिष्ठा मातापैतृकेन बलेन समन्वागतास्तथाग्(अता अर्हन्तः पूर्ववद्यावदायुषा शरीरदेहेन च ॥)
३१.२४ (स्त्.इइ) (श्रुतमस्माभिरेव) भगवतोऽन्तिकात्(तथा)गतानामर्हतां सम्यक्संबुद्धानां मातापैतृकं बलम् ॥
३१.२५ (स्त्.इइ) (कीदृशेन भदन्त पुण्यबलेन समन्वागतास्तथागता अर्हन्तः सम्यक्)संबुद्धाः ॥
३१.२६ (स्त्.इइ) इच्छथ यूयं वास्(इष्ठास्) तथागतस्यान्तिकात्तथागतानामर्हतां सम्यक्संबु(द्)ध्(आनां पुण्यबलं श्रोतुम् ॥)
३१.२७ (स्त्.इइ) (परमं भदन्त भगवन्निच्छामः परमं सुगते)च्छामः ॥
३१.२८ (स्त्.इइ) तेन हि यूयं वा(सि)ष्ठाः शृणुत साधु च सुष्ठु च मनसि कुरुत्(अ भाषिष्ये ॥)
३१.२९ (स्त्.इइ) (यद्वा)सिष्ठा जं(बुद्वीपे सत्वानां पुण्यं तज्जम्बुद्वीपपतेश्चक्रव)र्तिनः पुण्येषूप(नि)धाय शतिमानपि कलां नोपैति सहस्रिमा(ं शतस)हस्रिमा(ं) + + + + + + + + + + + + + + + + + + + + + प्युपनिषदमपि नोपैति ॥
३१.३० (स्त्.इइ) य्(अद्व्)आसिष्ठा द्वीपयोः सत्वानां पुण्यं तद्द्विद्वी(पपते)श्चक्रवर्तिन्(अः पुण्येषूपनिधाय शतिमामपि कलां नोपैति) पूर्ववद्याव्(अदुपनिषद)मपि नोपै(ति ॥ यद्व्)आसिष्ठास्त्रिषु द्वीपेष्(उ) सत्वानां पुण्यं तत्त्(र्)इद्वी(पप)तेश्चक्रवर्ति(नः पुण्येषूपनिधाय शतिमामपि कलां नोपैति पूर्ववद्यावदुपनि)षदमपि नोपैति ॥ यद्वासिष्ठाश्चतुर्(षु द्वीपेषु सत्वानां पुण्यं तच्चतुर्द्वीपपतेश्चक्रवर्तिनः पुण्येषूपनिधाय शतिमामपि कलां नोपैति पूर्ववद्यावदुपनिषदमपि) नोपैति ॥
३१.३१ (स्त्.इइ) चत्वारः खलु वासिष्ठाश्(च्). + + + + + + + + + + + + + + + + + + + + + + + +
३१.३२ (स्त्.इइ) (एकद्व्)ईपकस्य चक्रवर्तिनोऽयस्मयं (चक्रं प्रा)दुर्भवति समन्तक्रोशम् ॥ द्विद्वीप्(अकस्य चक्रवर्तिनो + + + चक्रं प्रादुर्भवति द्विसमन्तक्रोशम् ॥ त्रिद्वीपकस्य च)क्रवर्तिनो राजतं चक्रं प्रादुर्भवति त्रिसमन्तक्रोशम् ॥ चतु(र्द्वीपकस्य चक्रवर्तिनो सनाभि)कं सनेमिकं दिव्यं (सर्)वसौवर्णं (चक्रं प्रादुर्भवति चतुःसमन्तक्रोशम् ॥)
३१.३३ (स्त्.इइ) + + प्रभास्वरं + + + + + + + + + + + + + + + + + + + + + + + + + (पुण्यं त)च्चत्(उ)र्महाराजिकानां देवानां (प्)उण्येषूपनि(धाय शतिमामपि) कलां (नोपैति पूर्ववद्यावदुपनिषदमपि नोपैति ॥ यच्चतुर्महाराजिकानां दे)वानां पुण्यं तच्च(तु)र्णा(ं) महा(राज्ञां पुण्येषूपनिधाय श)त्(इ)माम(पि कलां नोपैति पूर्ववद्यावदुपनिषदमपि नोपैति ॥ यच्च)तुर्णां महाराज्ञां पुण्यं तद्देवा(नां त्रयस्त्रिंशानां पुण्येषूपनिधाय) श्(अ)तिमामपि क्(अलां नोपैति पूर्ववद्यावदुपनिषदमपि नोपैति ॥)
३१.३४ (स्त्.इइ) (यत्कोटि)शतसहस्रं देवानां त्रयस्त्रिंशानां पुण्यं तद्+ + + + + (पुण्येषूपनिधाय) शतिमामपि कला(ं) न्(ओ)प्(ऐ)ति पू(र्ववद्यावदुपनिषदमपि) नोपैति ॥
३१.३५ (स्त्.इइ) यथा देवास्त्रयस्त्रिंशाः + + + (शक्)र्(ओ देव्)एन्द्र + वं + मा + .आ + + + + + + + + + + + + + (तथा यामास्तुषि)ता देवाः संतुषितो देवपुत्रो नि(र्माणरतयः परिनिर्मि)तवशवर्ति(नो) ब्रह्मा सभापतिर्ब्रह्मपुरोहि(ता महाब्रह्माणः परी)त्ताभा अप्र(माणा)भा आभास्वराः परीत्तशुभाः शु(भकृत्स्ना अनभ्रकाः पुण्यप्र)सवा बृहत्फला अबृहा अत्(अपाः) सुदर्शना अकनिष्ठाः ॥
३१.३६ (स्त्.इइ) यत्कोटिशतसहस्रमकनिष्ठानां (पुण्यं तद्) + + + + + (पुण्येषूपनिधाय श)तिमामपि कलां नोपैति पूर्व्(अवद्या)वदुपनिषदमपि नोपैति ॥ यत्कोटिश(तसहस्रम्) + + + + (पुण्यं तदेक)स्य मैत्रेयस्य बोध्(इ)सत्वस्य पुण्ये(षूपनिधाय शतिमामपि कलां नोपैति पूर्ववद्यावदुपनिषदमपि नोपैति ॥)
३१.३७ (स्त्.इइ) (यत्कोटिशतसहस्रं मैत्रेया)णां बोधिसत्वानां (प्)उण्यं तदे(कस्य) + + + + (पुण्येषूपनिधाय शतिमामपि कलां नोपैति पूर्ववद्यावदुपनिषदमपि नोपैति ॥ यत्) + + + तिय्. .गङ्गावालुकानां चर(मभ)विनां (प्)र्(आणिनां पुण्यं तद्) + + + + (पुण्येषूपनिधाय शतिमामपि कलां नोपैति पूर्व)वद्या(वद्) उपनि(षदम)प्(इ) नोपैति ॥ य्. + + + + +

३१.३८ (स्त्.इइ) देउत्स्छे šबेर्सेत्शुन्ग्नछ्परल्लेनिन् �� ५०-५२, २३-२८, ३८-४३ <एन्दे पुण्यबल)
३१.३९ (स्त्.इइ) देउत्स्छे šबेर्सेत्शुन्ग्नछ्परल्लेनिन् �� ५०-५२, २३-२८, ३८-४३ <एन्दे पुण्यबल)

प्रज्ञाबल
३१.४० (स्त्.इइ) देउत्स्छे šबेर्सेत्शुन्ग्नछ्परल्लेनिन् �� ५०-५२, २३-२८, ३८-४३
३१.४१ (स्त्.इइ) देउत्स्छे šबेर्सेत्शुन्ग्नछ्परल्लेनिन् �� ५०-५२, २३-२८, ३८-४३
३१.४२ (स्त्.इइ) देउत्स्छे šबेर्सेत्शुन्ग्नछ्परल्लेनिन् �� ५०-५२, २३-२८, ३८-४३
३१.४३ (स्त्.इइ) देउत्स्छे šबेर्सेत्शुन्ग्नछ्परल्लेनिन् �� ५०-५२, २३-२८, ३८-४३

ग्र्”áएरे ल्च्के

३१.४४ (स्त्.इइ) + + + ष्ठ्. शाख्(अ)प(र्)णशतप्रमाण्. क्. + म्. न्. क्ष्. .र्तर्. खलु वासिष्ठाः क्. + + + .य्द्. (अ)न्(उ)गछन्नन्ववय(ञ्) श्(आ)र्(इ)पुत्रस्य भिक्ष्(ओ)ः प्रज्ञ्(आ)य्(आ)ः क्ष्. य्. व्. स्.
३१.४५ (स्त्.इइ) (ईदृशेन वा)सिष्ठाः प्रज्ञाबलेन समन्वागतः शारिपुत्रो भिक्षुः ॥
३१.४६ (स्त्.इइ) यावदे(व) वासिष्ठा आदित्याः परिहरन्तो दिशो भासन्ते वैरोचनास्तावत्सहस्रिके लोके सहस्रं चन्(द्)र्(आणां सहस्रं) सूर्याणां सहस्रं सुमेरूणां पर्वतराज्ञां सहस्रं पूर्वविदेहानां सहस्रं गोदानीयानां सहस्रमुत्तरकुरूणां सहस्रं जम्बुद्वीपानां स(हस्रं चतु)र्महाराजिकानां त्रायस्त्रि(ं)शानां (या)मान्(आ)ं तुषितानां निर्माणरतीनां परिनिर्मितवशवर्तीनां सहस्रं ब्रह्मलोकानाम् ॥ अयमुच्यते (सहस्रिक)श्च्यूडिको लोकधातुः ॥
३१.४७ (स्त्.इइ) यत्सहस्रिकाणां च्यूडिक्(आ)नां लोकधातूनां स(ह)स्रमयमुच्यते द्विसहस्रो मध्यमो लोकधातुः ॥ यद्द्विसह्(अस्रिका)णां लोकधातूनां सहस्रमयमुच्यते त्रिसहस्रमहासहस्रो लोकधातुः ॥
३१.४८ (स्त्.इइ) स एष वासिष्ठास्त्रिसहस्रमहासहस्रो लोकधातुः पूर्णः स्याच्छारिपुत्रसमैर्भिक्षुभिः प्रज्ञायास्तथागतस्य प्रज्ञामुपनिधाय शतिमामपि कलां नोपैति यावदुपनिषदमपि नोपैति ॥
३१.४९ (स्त्.इइ) सर्वलोकस्य या प्रज्ञा
स्था(पयित्वा त)था(ग)तम् ॥
प्रज्ञायाः शारिप्(उ)त्रस्य
कलां नार्घति षोडशीम् ।
शारिपुत्रसमैर्+ +
+ यं लोकः सदेवकः ॥
तथागतस्य प्रज्ञायाः
कलां नार्घति षोड्(अशीम्) ।
३१.५० (स्त्.इइ) ईदृ(शेन) वास्(इ)ष्ठ्(आः) प्रज्ञाबल्(ए)न समन्वागत्(आ अ)र्हन्त्(अः) स्(अ)म्य्(अ)क्स(ं)बुद्धाः ॥ य्(ए) चात्(ई)त्(आ ये चानागताः) पू(र्)ववद्यावदायु(षा) श्(अ)र्(ई)र्(अ)द्(ए)ह्(ए)न्(अ) च्(अ) ॥
३१.५१ (स्त्.इइ) श्रुतमस्म्(आ)भ्(इरेव त)थागतस्यान्तिकात्तथागतानामर्हतां सम्यक्संबुद्धाना(ं) मातापैतृकं बलम् ॥ श्रुतं पुण्यबलम् ॥ श्रुत(ं) प्रज्ञाबल(ं) ॥

ऋद्धिबल
३१.५२ (स्त्.इइ) कीदृशेन भदन्तर्द्धिबलेन समन्वागत्(आ अर्ह)न्तः सम्यक्संबुद्धाः ॥
३१.५३ (स्त्.इइ) इच्छथ यूयं वासिष्ठास्तथागतस्यान्तिकात्तथागतानामर्हतां सम्यक्संबुद्धान्(आ)मृद्धिबलं श्रोतुम् ॥
३१.५४ (स्त्.इइ) परमं भदन्त भगवन्निच्छामः ॥ परमं सुगतेच्छामः ॥
३१.५५ (स्त्.इइ) तेन हि यूयं वासिष्ठाः शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ॥
३१.५६ (स्त्.इइ) एकोऽयं वासिष्ठा()ः समयो वैरण्या(यां वि)हरामि नडेरपिचुमन्दमूले ॥ तेन खलु समयेन वैरण्यायां दुर्भिक्षमभूत्कृच्छ्रः कान्तारो दुर्लभः पिण्डको याचनकेन भिक्षवश्(च) लूहभो(जनेन) परिक्लमन्ति ॥ अथ मौद्गल्यायनो भिक्षुर्येन्(आ)हं तेनोपसंक्रान्तः ॥ उपेत्य मामिदमवोचत् ॥
३१.५७ (स्त्.इइ) यत्खलु भदन्त भगवां जानीयात् ॥ एतर्हि वैरण्यायां दुर्भि(क्षं कृच्)छ्र्(अः) कान्तारो दुर्लभः पिण्डको याचनकेन भिक्षवो लूहभोजनेन परिक्लमन्ति
३१.५८ (स्त्.इइ) संमुखं मे भदन्त भगवतोऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतम् ॥ योऽस्यां म्(अहापृ)थ्(इ)व्यां पार्थिवः प्रणीतो रसधातुः सोऽधस्तादवक्षिप्तो ममाप्येवं सम्यक्प्रत्यात्मं ज्ञानदर्शनं प्रवर्तते ॥ योऽस्यां महापृथिव्यां पार्थिवः प्रणीतो रसध्(आतुः सोऽधस्तादवक्षिप्त)स्तदिच्छामि महापृथिवीं परिव(र्)त(यि)तु(म् ॥ यत्त)स्याधस्तात्पार्थिवः प्रणीतो रसधातुस्तदूर्ध्वं करिष्यामि यदूर्ध्वं तद(धस्तात् ॥)
३१.५९ (स्त्.इइ) (तमेनमेवं वदामि ॥) महापृथिवीं चेन्मौद्गल्यायन परिवर्त(यि)तुमिच्छसि ॥ स एवमाह ॥ महापृथिवीं भदन्त परिवर्तयितुमिच्छ्(आमि ॥)
३१.६० (स्त्.इइ) (तमेनमेवं वदामि ॥ कथंस्थि)तो महापृथिवीं परिवर्तयिष्यसि ॥ स एवमाह ॥ चक्रवाडमहाचक्रवाडाभ्यां स्थाने स्थितो महापृथि(वीं परिवर्तयिष्यामि ॥)
३१.६१ (स्त्.इइ) (तमेनमेवं वदामि ॥ म)हापृथिवीं चेन्मौद्गल्यायन परिवर्तयितुमिछसि ये पृथिवीसंनिश्रिता भूताः सत्वाः प्राणिनश्च तां (कथं करिष्यसि ॥ स एवमाह ॥ महापृथिवीं) भदन्त परिवर्तयितुमिच्छामि ये पृथिवीसंनिश्रिता भूताः सत्वाः प्राणिनश्च तां वामेन + + + + + + + + + + + + + + + (महा)पृथि(व्)ईं परिवर्तयिष्यामि ॥
३१.६२ (स्त्.इइ) तमेनमे(वं) वदामि ॥ महापृथिवीं मौद्गल्यायन परिवर्तयं कथंसंज्ञी (भविष्यसि) + + + + + + + + + + + + + + + (परम)लघुसंज्ञी भ(वि)ष्यामि तद्यथ्(आ) बल्(अवान् पुरुषः क)दलीपत्रं परिवर्तयं परमलघु(संज्ञी) + + + + + + + + + + + + + + + (परम)ल्(अ)घ्(उ)संज्ञी भ(वि)ष्यामि ॥
३१.६३ (स्त्.इइ) तमेनमेव्(अं वदामि ॥ अवसितं) मौद्गल्(यायन अव)सितं मौद्(ग)ल्यायन्(अ) + + + + + + + + + + + + + + + + + + + + + + + स्त्. न्. + + (ए)त्(ए)न मह्(आ)पृथ्(इवीं परिवर्तयितुम् ॥ त)त्कस्म्(आद्धेतोः)() + + + भू(ता) + म्(औ)द्गल्य्(आयन्.) + + + + + + + + + + + + + + + + + + + + (कालं कुर्)युः ॥ तत्कस्माद्धेतोः ॥ एषोऽपि मौद्गल्(यायन महा)प्ः(थि)व्य्(आं) पार्थिवः प्रणीतो रसधातुर्नचिर्+ + + + + + + + + + + + + + + + + + + + + + .य्. ति तदिमे सत्वा भूताः प्राणिनश्चाहाररसग्रेधात्परममुत्पादमापद्येयुरुच्छिद्य कालं कुर्यु(ः ॥)
३१.६४ (स्त्.इइ) + + + + + + + + + + + + + + + + + + पृथिवीं परिवर्तयितुम् ॥ ईदृशेन वासिष्ठा ऋद्धिबलेन समन्वागतो मौद्गल्यायनो भिक्षुः ॥
३१.६५ (स्त्.इइ) (यावदेव वासिष्ठा आदित्याः परिहरन्तो दिशो) भासन्ते वैरोचनाः पूर्ववद्यावदयमुच्यते त्रिसहस्रमहासहस्रो लोकधातुः ॥
३१.६६ (स्त्.इइ) स एष वासि(ष्ठास्त्रिसहस्रमहासहस्रो लोकधातुः पू)र्णः स्यादृद्धिमद्भिर्मौद्गल्यायनसदृशैर्भिक्षुभिस्तथागतस्यर्द्ध्यामृद्धिरुपनिधाय शतिमामपि पूर्ववद्य्(आ)व्(अदुपनिषदमपि नोपैति ॥)
३१.६७ + + + + (श्रा)वकप्रत्येकबुद्धानां कायवाहिनी मन्(ओ)वाहिनी चर्द्धिस्तथागतानामर्हत्(आ)ं सम्यक्संबुद्धाना(ं) मनोज्(अवा) + + +
३१.६८ (स्त्.इइ) (ईदृशेन वासिष्ठा ऋद्धिबलेन सम)न्(व्)आगतास्तथागता अर्हन्तः सम्यक्संबुद्धाः ॥ ये चातीता ये चानागताः पूर्ववद्यावद्(आ)युषा शरीरदेहे(न च ॥) + + +

एस्fओल्ग्तेइने ग्र्”áएरे ल्च्के!

३१.७० (स्त्.इइ) + + + वा + .ए + + + + (कौशिनागरा म)ल्ला भगवतोऽन्त्(इ)कान्मोहग(ता)ः कथंचिल्लब्ध्(अ) + + + + + + + + + + + + + + + + + + + + (एकत्या बा)हून् प्रगृह्य प्रक्रोशन्ति ॥ एकत्याश्चेतोदुःखसमर्पितास्तिष्ठन्ति ॥ एकत्या धर्मतामेव प्रति(स्म)र्(अन्ति ॥) प्र्(आ)गेवास्(मा)क्(अं भग)वताख्यात्(अं सर्वैरिष्टैः कान्तैः प्रियै)र्मनापैर्नानाभावो भविष्यति विनाभावो विप्रयोगो विसंयोगः ॥
३१.७१ (स्त्.इइ) अथ कौशिनागरा मल्लाः कपोतवल्गुस्वरा दीर्घमु(च्छ्वस्य) स्व्(आस्रूणि च) उत्स्तीर्य भगवत्पादौ शिरसा वन्दित्वैकान्ते तस्थुः ॥
३१.७२ (स्त्.इइ) अथ भगवांस्तस्यां महत्यां पृथ्वीशिलायामेकान्ते न्यषीदत्सार्धं भिक्षुसंघ्(ए)न ॥ क्(औ)शिना(ग)रा अपि मल्ल्लास्तस्यामेव पृथ्वीशिलायामेकान्ते न्यषीदन् ॥
३१.७३ (स्त्.इइ) अथ भगवां कौशिनागरान्मल्लान् संज्ञ्(आ)पयन्निव कौशिनागरान्मल्लानिदमवोचत् ॥
३१.७४ (स्त्.इइ) इयं वासिष्ठा महती पृथ्वीशिला पूर्वकल्पिकानां मनुष्याणां व्यायामशिला बभूव तथा ह्यस्या अद्यापि द्(ऋ)श्यन्तेऽङ्गुलिचि(ह्ना)नि ॥ एवमनित्या वासिष्ठाः सर्वसंस्कारा एवमध्रुवा एवमनाश्वासिका एवं विपरिणामधर्म्(आ)णः सर्वसंस्कारा यावदलमेव स(र्)वस(ं)स्कार्(ए)भ्यो निर्वेत्त्(उ)मलं विरक्तुमलं विमोक्तुम् ॥
३१.७५ (स्त्.इइ) अस्मि(ं) खलु महासिंहनादिके धर्मपर्याये भाष्यमाणेऽयं त्रिसहस्रमहासहस्रो लोकधातुस्त्रिकृत्वः कंपितः संक(ं)पितः संप्रकंपितः चलितः सं(च)लितः संप्रचलितो व्यथितः संव्यथितः संप्रव्यथितः क्षुभितः संक्षुभितः संप्रक्षुभितः ॥
३१.७६ (स्त्.इइ) अथ ब्रह्मणः सभापतेः शक्रस्य च्(अ देवे)न्द्रस्य स्वनिकायस्थितयोरेतदभवत् ॥ अयं बुद्धो भ्(अ)ग्(अव्)आ(ं) कुशिनगरीसमीपे स्थितः कौशिनागरान्मल्लान्महतर्द्धिप्रातिहार्येणावर्जयि(त्वा न) चिरस्येदानीं भगवाननुपधिशेषे निर्वाणधातौ परिनि(र्)वास्यति ॥ यन्नु वयं गत्वा भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं पश्चिमं दर्शनायोपसंक्रमिष्यावः ॥
३१.७७ (स्त्.इइ) अ(थ ब्रह्मा) स्(अभा)पतिः शक्रश्च देवेन्द्रः स्वनिकायेऽन्तर्हितौ कामावचरैर्देवैः सार्(धं) + + + + + + + + त्य्. .ऋ + + कं + स्त्रि + ब्रह्मा सभापति + + + + + + + + + +

तेxत्ल्च्के

३१.७८ (स्त्.इइ) इत्युक्त्वा ब्रह्मा सभापतिः शक्रश्च देवेन्द्रो भगवतः प्(आ)दौ शिरसा (वन्)द्(इत्वा) + + + + + + + + + + + + + + + + + + + + + + + + + + (प्र)स्(अ)रत्(अ)ः प्रणमतः प्रणमतः शिर(सा वन्दित्व्)आ त्(अ)त्र्(ऐवान्)तर्हितौ ॥
३१.७९ (स्त्.इइ) (अथ भगवान् तस्य महाजनकायस्य तथाभिप्रसन्नस्याशयं चानुशयं) च गतिं च प्रकृत्(इ)ञ्च विज्ञाय तादृशीमेव चतुरार्यसत्यसंप्रकाश्(इकां धर्मदेशनामकरोद्)
३१.८० (स्त्.इइ) (यां श्रुत्वानेकैः प्राणिशतसहस्रैरुष्मगतानि) कुशलमूल्(आ)न्युत्पादितानि ॥
३१.८१ (स्त्.इइ) कैश्चित्क्षान्तयो मूर्धानः सत्यानुलोमिका लौकिका (अग्रधर्माः ॥ केचिच्छ्रोतआपत्तिफले व्यवस्थापिताः केचित्सकृदागामिफले केचिदनागामि)फले कैश्चित्तन्निष्क्रम्य प्रव्रजित्(वा) सर्वक्लेशप्रहाणाद्(अर्)ह्(अत्)वं साक्षीकृतम् ॥ कैश्चिच्छ्र्(आ)व्(अकबोधौ कैश्चित्प्रत्येकबोधौ कैश्चिदनुत्तरसम्यक्संबो)धौ चित्तमु(त्प्)आदितम् ॥
३१.८२ (स्त्.इइ) (अवन्ध्य)धर्मदेशना(ं सादरेण) ग्(ऋहीत्वा) यद्भूयसा सा परिषद्(बुद्ध)नि(म्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता ॥)
३१.८३ (स्त्.इइ) (अथ भगवांस्तां पर्षदं बुद्धनिम्नां धर्मप्रवणां संघप्राग्भारां व्यवस्थाप्योत्थायासनात्प्रक्रान्तः ॥)

३२.१ (तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते ॥)
३२.२ (आगमयानन्द येन कुशिनगरी ॥)
३२.३ (एवं भदन्तेत्)य्(आ)युष्मान् (आ)नन्दो (भगवतः प्रत्यश्रौषीत् ॥)
३२.४ (अथ भगवान्मल्लेषु जनपदेषु चर्यां चरङ्कुशिनगरीमनुप्राप्तः ॥ कुशि)नगर्यां विहरति मल्लानामुपवर्तने यमकशालवने ॥
३२.५ अथ भगवांस्तदैव (परिनिर्वाणकालसमय आयुष्मन्तमानन्दमामन्त्रयते स्म ॥)
३२.६ (प्रज्ञापयानन्द तथा)गतस्यान्तरेण यमकशालयोरुत्तराशीर्षं मञ्चमद्य तथागतस्य रात्र्या (मध्यमे यामेऽनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति ॥)
३२.७ (एवं भदन्)तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्यान्तरेण यमकशा(लयोरुत्तराशीर्षं मञ्चं प्रज्ञप्य येन भगवांस्तेनोपजगाम ॥)
३२.८ (उपेत्य भग)वत्पादौ शिरसा वन्दित्वैकान्तेऽस्थात् ॥
३२.९ एकान्तस्थित आयुष्मानानन्द्(ओ भगवन्तमिदमवोचत् ॥ प्रज्ञप्तो भदन्त तथागतस्यान्तरेण यमकशालयोर्) उत्तराशीर्षो मञ्चः ॥
३२.१० अथ भगवान् येन मञ्चस्तेनोपजगाम ॥ उपेत्य दक्षिणेन पार्श्वे(न शय्यां कल्पयति पादं पादेनोपधायालोकसंज्ञी प्रतिस्मृतः संप्रजानो निर्वाणसंज्ञामेव मनसि कुर्वाणः ॥)
३२.११ अथायुष्मानानन्दो भगवतः पृष्ठतः स्थितो मञ्चमवलंब्य प्रारोदीदश्र्(ऊ)णि वर्तयमान्(अ एवमाह ॥)
३२.१२ (अतिक्षिप्रं भगवान् परिनिर्वात्यतिक्षिप्रं सुगतः) परिनिर्वात्यतिक्षिप्रं चक्षुर्लोकस्यान्तर्धीयते ॥
३२.१३ पूर्वे च भिक्षवस्ताभ्यस्त्(आ)भ्य्(ओ दिग्भ्यस्तेभ्यस्तेभ्यो जनपदेभ्य आगच्छन्ति भगवतोऽन्तिकेनोपदर्श)नाय भगवन्तं पर्युपासनायै ॥ तेषामुपसंक्रान्तानां भगवान् धर्मं देशय्(अत्यादौ कल्या)ण्(अं) म(ध्)ये कल्याण्(अं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं) परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं प्रकाशयति ॥
३२.१४ यतो (ऽनुका)लं गंभीरगंभी(रां धर्मकथां ये श्रोतुमागतास्ते भग)वान् परिनिर्वृत इति श्रुत्वा नागमिष्यन्ति ॥ महतो धर्मसंभोगस्य्(ऐव लोकेऽन्तर्धानं भविष्यति ॥)
३२.१५ (अथ) भगव्(आ)न् भिक्षूनामन्(त्)र्(अयते ॥)
३२.१६ (क्व च नु स्थित आनन्दो) भिक्षुः ॥
३२.१७ एष भदन्तायुष्मानानन्दो भगवतः पृष्ठतः स्थितो मञ्चमवलंब्य प्रारो(दीदश्रूणि प्रवर्तय)मानः
३२.१८ पूर्व्(आवद्)
३२.१९ (यावदन्तर्धानं भ)विष्यति ॥
३२.२० तत्र भग(व्)आनायुष्मन्तमानन्दमामन्त्रयते ॥
३२.२१ मा त्वमानन्द शोच मा क्ला(म ॥ तत्कस्माद्धेतोः ॥)
३२.२२ (त)थ्(आग)त उपस्थितस्त (आनन्द मैत्रेण कायकर्मणा हितेन सुखेनाद्वयेनाप्रमाणेन ॥ मैत्रेण वाक्कर्मणा मैत्रेण मनस्कर्मणा हितेन सुकेनाद्वयेना)प्रमाणेन ॥
३२.२३ ये ते (ऽतीतेऽध्वनि तथागता अर्हन्तः सम्य)क्स्(अं)बुद्धास्तेष्(आं बुद्धानां भगवतां सदृशमुपस्थानं करिष्यते तद्यथा त्वया मह्यमेतर्हि ॥)
३२.२४ (ये)ऽपि ते भविष्यन्त्य(नागतेऽध्वनि तथागता अर्हन्तः) सम्यक्संबुद्धास्ते(षा)मपि बुद्ध्(आनां भगवतां सदृशमुपस्थानं करिष्यते तद्यथा त्वया मह्यमेत)र्(ह्)इ ॥
३२.२५ (मा) तस्मात्त्वमान्(अन्द शोच मा क्लाम ॥ कस्मादेव तत् ॥ कुत एतल्लभ्यं य)त्तज्जातं भूतं कृतं संस्कृतं पूर्व्(अवद्)
३२.२६ (यावद्विसंयोगः ॥)
३२.२७ (अथ भगवानायुष्मन्तमा)नन्दं संहर्(षयितुं भिक्षूनामन्त्रयते ॥)
३२.२८ (चत्वारो भिक्षव आश्चर्या अद्भुता ध)र्मा राज्ञश्चक्रवर्तिनः ॥ कतमे च(त्वारः ॥)
३२.२९ (सचेत्क्षत्रियपरिषद्राजानं चक्रवर्तिनं दर्श)नायोप(संक्रामत्याप्तमनस्का भवति दर्शनेन ॥ सचेदुपसंक्रान्तायां धर्मं देश)यत्याप्तमनस्का भवति धर्मश्र्(अवणेन ॥)
३२.३० (सचेद्ब्राह्मणपरिषद्)
३२.३१ (गृहपतिपरिषच्)
३२.३२ (छ्रमणपरिषद्राजानं) चक्रवर्तिनं द(र्)श्(अनायोपसंक्रामत्याप्तमनस्का भवति दर्श)नेन ॥ सचेदुपसंक्रान्तायां धर्म्(अ)ं (देशयत्याप्तमनस्का भवति धर्मश्रव)णेन ॥
३२.३३ एवमेव (भिक्षवश्चत्वार आश्चर्या अद्भुता धर्मा आनन्दस्य भिक्षोः ॥ कतमे चत्वा)रः ॥
३२.३४ सचेद्भिक्षुपरिषदानन्(द)ं (दर्शनायोपसंक्रामत्या)प्तमनस्का भवति (दर्शनेन ॥ सचेदुपसंक्रान्तायां धर्मं देशयत्याप्तमनस्का भवति ध)र्म्(अ)श्रवणेन ॥
३२.३५ स(च्)ए(द्) भिक्षु(णीपरिषद्)
३२.३६ (उपासकपरिषद्)
३२.३७ (उपा)सिकापरि(षदानन्दं दर्शनायोपसंक्रामत्याप्तमनस्का भवति दर्शनेन ॥ सचेदुपसंक्रान्तायां धर्मं देशयत्याप्तमनस्का भव)ति धर्मश्रव(णेन ॥)
३२.३८ (अपरेऽपि चत्वारो भिक्षव आश्चर्या अद्भुता धर्मा आनन्दस्य भिक्षोः ॥ कतमे चत्वारः ॥)
३२.३९ (सचेदानन्द भिक्षुर्भिक्षुपरिषदे धर्मं देशयति सत्कृत्य देश)यति नासत्कृत्य (देशयति ततो भिक्षुसंघस्यैवं भवति ॥ अहो बतायुष्मानानन्दो धर्ममेव भाषेत न तूष्णीं स्यात् ॥ अतृप्तैव भवति भिक्षुपरिषदानन्दस्य) भ्(इ)क्षोर्धर्मश्रवणेन ॥ (पुनरानन्दो भिक्षुस्) तूष्णीं भवति ॥
३२.४० सचेद्भिक्षुणीपरिषद
३२.४१ उपासकपरि(षद)
३२.४२ उपासिकापरिषदे धर्मं देश(यति) सत्कृत्य देशयति नास्(अत्कृत्य देशयति तत उपासकसंघादेरे)वं भवति ॥ अहो बतायुष्मानानन्दो धर्ममेव भाषेत न तूष्णीं स्यात् ॥ अतृप्तैव भवत्युपासिकापरिषदानन्दस्य भिक्षोर्धर्म(श्रवणेन ॥) पुनरानन्दो भिक्षु(स्) त्(ऊष्णीं भ)वति ॥

३३.१ अथायुष्मानानन्दो भगवता संहर्षितो भगवन्तमिदमवोचत् ॥
३३.२ संविद्यन्ते भदन्तेमान्येवंरू(पाणि महानगराणि तद्यथ्)आ श्रावस्(त्)ई (साके)तं चण्पा बाराणसी व्(ऐ)शाली राजगृहम् ॥ कस्माद्भगवानेवंरूपाणि महानगराण्युत्सृज्यास्मिं कु(नगरके कुंजकलके कोट्टे शाखान)गरके नगरस्थाणुके परिन्(इ)र्वातव्यं मन्यते ॥
३३.३ मा ()त्वमानन्द कुशिनगरीं कुनगरकं मन्यस्व कुंजकलकं वा को(ट्टं शाखानगरकं वा नगरस्थाणु)कं वा ॥ तत्कस्माद्धेतोः ॥

३४.१ भूतपूर्वमानन्द कुशिनगरी (कुश्)आवती नाम राजधानी बभूव ॥ ऋद्धा च स्फीता च क्षेमा च स्(उभिक्षा चाकीर्णबहुजनमनुष्या च द्वादश यो)जनान्यायामेन सप्तयोजनानि विस्तारेण ॥
३४.२ कुशावत्(य्) आनन्द राजधानी सप्तभिः प्राकारैः परिक्षिप्ता बभूव चतु(र्)व्(इ)ध्(ऐ)ः प्राकार्(ऐ)ः स्(औ)व(र्)ण्(ऐ) राजत्(ऐ)र्व्(ऐडूर्यमयैः) स्फटिकमयैः ॥
३४.३ कुशावत्यां राजधान्यां चतुर्विधानि द्वाराणि मापितान्यभूवन् सौवर्णानि राजतानि वैडूर्यमयाणि स्फटिकमयानि ॥
३४.४ तेषु खलु (द्वारेष्)उ (चतु)र्विधा इष्(टि)का मापिता अभूवन् सौवर्णा राजता वैडूर्यमयाः स्फटिकमयाः सप्तपौरुषा अर्धचतुर्थपौरुषाश्च निखाता दृढाः स्थिराः सारवत्योऽचला असंप्रवेधिन्यः ॥
३४.५ कुशावती राजधानी सप्तभिः परिखाभिः परिक्षिप्ता बभूव ॥ ताः खलु परिखाश्चतुर्विधाभिरिष्टिकाभिश्चिता अभूवन् सौवर्णीभी राजतीभिर्वैडूर्यमयीभिः स्फटिकमयीभिः ॥
३४.६ कुशावती राजधानी सप्तभिस्तालपङ्क्तिभिः परिक्षिप्ता बभूव चतुर्विधैस्तालैः सौवर्णै राजतैर्वैडूर्यमयैः स्फटिकमयैः ॥
३४.७ सौवर्णस्य तालस्य राजतं पत्रं पुष्पं फलं मापितमभूत् ॥ राजतस्य सौवर्णं वैडूर्यमयस्य स्फटिक(मयं स्फटिकम)यस्य (व्)ऐडूर्यमयं पत्रं पुष्पं फलं मापितमभूत् ॥
३४.८ तेषां खलु तालानां वायुना प्रे(रित्)आनामयमेवंरूपो मनोज्ञः शब्दो निश्चरति (यथा पञ्चाङ्गिकस्य) तूर्यस्य कुशलेन पुरुषेण सम्यक्सुप्रवादितस्य ॥
३४.९ तासु खलु तालान्तरिकासु पुष्क्(अ)रिण्य्(ओ) मापिता अभूवन् ताः खलु पुष्करिण्(यश्चतुर्विधाभिरिष्टिका)भ्(इ)श्च्(इ)ता अभूवन् सौवर्णीभी राजतीभिर्वैडूर्यमयीभिः स्फटिकमयीभिः ॥
३४.१० तासु खलु पुष्करिणीषु चतुर्विधानि सोपानान्(इ मापितान्यभू)व(न्) सौवर्णानि राजतानि वैडूर्यमयाणि स्फटिकमयानि ॥
३४.११ ताः खलु पुष्करिण्यश्च्(अतुर्वि)धाभिर्वेदिकाभिः परिक्षिप्ता अभूवन् सौवर्ण्(ईभी रा)जतीभिर्वैडूर्यमयीभिः स्फटिकमयीभिः ॥ सौवर्ण्या वेदिकाया राजतं सूच्यालंबनमधिष्ठानं मापितमभूत् ॥ राजत्याः सौवर्णं स्फटिकम्(अय्या वैडूर्यम)यं वैडूर्यमय्याः स्फटिकमयं सूच्यालंबनमधिष्ठानं मापितमभूत् ॥
३४.१२ तासु खलु पुष्करिणीषु विविधानि जलजानि माल्यानि रोपिता(न्यभ्)ऊवन् तद्यथोत्पलं पद्मं कुमुदं पुण्डरीकं सौगन्धिकं मधुगन्धिकं सर्वर्तुकं सर्वकालिकमनावृतं सर्वजनस्य ॥
३४.१३ तासां ख(लु) प्(उष्)करिणीनां तीरेषु विविधानि स्थलजानि माल्यानि रोपितान्यभूवन् तद्यथातिमुक्तकश्चम्पकः पाटला वार्षिका मालिका नवमालिका सुमना यू(थिका धानुष्क्)आरी सर्वर्तुकं सर्वकालिकमनावृतं सर्वजनस्य ॥
३४.१४ तासां खलु पुष्करिणीनां तीरेषु राज्ञा महासुदर्शनेन कन्याः स्थापिता (अभूवन्) या अन्नमन्नार्थिभ्यः प्रयच्छन्ति पानं पानार्थिभ्यो वस्त्रं वस्त्रार्थिभ्यः ॥ मालागन्धविलेपनानि मालागन्धविलेपनार्थिभ्यः प्रयच्छन्ति ॥
३४.१५ ये खल्(उ) कुशावत्यां राजधान्यां धूर्ता वा मत्त्(आ वा शौण्डा वा क्रीडितुकामा रमि)तुकामाः परिचारयितुकामा भवन्ति ते तासु तालान्तरिकासु क्रीडन्ति रमन्ति परिचार्(अयन्ति ॥)
३४.१६ तेनैव तालवृन्तशब्देन कुशावत्(यानन्द राजधानी द्वादशेन) विन्(आ)दिता बभूव तद्यथा हस्तिशब्देनाश्वशब्देन रथशब्देन पत्तिशब्देन शंख(शब्देन) पटहशब्देन भेरीशब्देन मृ(दङ्गशब्देन वाद्यशब्देन गीतशब्देन वंश)शब्देन ॥ दानानि ददत ॥ पुण्यानि कुरुत ॥ उप(व्)आसमुपवसत ॥ शीलं समादाय वर्तध्व(ं) शब्देन ॥
३४.१७ कुश्(आ)वत्(य्)आमानन्द राजध्(आ)न्य्(आं राजा महा)सुदर्शनो नाम( बभू)व्(अ) सप्तभी रत्नैः समन्वागतश्चतसृभिश्च मानुषिकाभिरृद्धिभिः ॥
३४.१८ कतमैः सप्तभिः ॥ तद्यथा चक्ररत्नेन हस्तिरत्नेनाश्व(रत्नेन मणिरत्ने)न्(अ) स्त्रीरत्नेन गृहपतिरत्नेन परिणायकरत्नेन सप्तमेन ॥
३४.१९ कतमाभिश्चतसृभिर्मानुषिकाभिरृद्धिभिः ॥ राजा महा(सुदर्शनो दीर्घायुष्कोऽ)भूच्चिरस्थितिकः ॥ स चतुरशीतिवर्षसहस्राणि कुमारक्रीडायां क्रीडितवान् ॥ चतुरशीतिवर्षसहस्राणि यौवरा(ज्यं कारितवान् ॥) चतुरशीतिवर्षसहस्राणि महाराज्यं कारितवान् ॥ चतुरशीतिवर्षसहस्राणि राजर्षिर्ब्रह्मचर्यमचार्षीत् ॥
३४.२० यदानन्द राजा महासुद(र्)श्(अनो दीर्घायुष्कोऽभूच्चिरस्थितिकश्चतु)रशीतिवर्षसहस्राणि कुमारकक्रीडायां क्रीडितवान् पूर्ववत् ॥ इयं राज्ञो महासुदर्शनस्यर्द्धिरित्य्(उ)च्यते ॥
३४.२१ पुनर(परं राजा महासुदर्शनोऽ)भिरूपोऽभूद्दर्शनीयः प्रासादिकोऽतिक्रान्तश्च मानुष्यकं वर्णमसंप्राप्तश्च दिव्यं वर्णम् ॥
३४.२२ यदानन्द राजा महासुद(र्)शन्(ओऽभिरूपोऽभूद्दर्शनीयः पूर्ववत् ॥ इयं रा)ज्ञो महासुदर्शनस्यर्द्धिरित्युच्यते ॥
३४.२३ पुनरपरं राजा महासुदर्शनोऽल्पाबाधोऽभूदरोगजातीयः समव्(इपचनया ग्रहण्या समन्वागतो नात्यु)ष्णया नातिशीतयाव्याबाधयर्तुसुखया ययास्याशितपीतखादितास्वादितं सम्यक्सुखेन परिपाकं (गतमभूत् ॥)
३४.२४ (यदानन्द राजा महा)सुदर्शनोऽल्पाबाधोऽभूदरोगजातीयः पूर्ववत् ॥ इयं राज्ञो महासुदर्शनस्यर्द्धिरित्युच्यते ॥
३४.२५ पुनरपरं राजा महासुद(र्)श्(अनः सर्व)ज्(आ)न्(अ)पदानां प्रियश्चाभून्मनापश्च तद्यथा पुत्राणां पिता ॥ राज्ञोऽपि महासुदर्शनस्य नैगमज्(आ)नपदाः प्रिय्(आ)श्चा(भूवन्मनापाश्च तद्यथा पि)तुः पुत्राः ॥
३४.२६ एकोऽयं समयो राजा महासुदर्शन उद्यानभूमिं निर्यान् सारथिमामन्त्रयते ॥ मन्द(ं) मन्दं तावत्सारथे रथं (वर्तय यथाहं नैगमजानपदांश्चिरं पश्येयम् ॥ नैगमजान)पदा अपि तत्र सारथिमामन्त्रयन्ते ॥ (मन्दं मन्दं तावत्सारथे रथं वर्तय यथा वयं देवं चिरं पश्येम ॥)
३४.२७ (यदानन्द राजा महासुदर्शनः सर्वजानपदानां प्रियश्चाभून्) मनापश्च पूर्ववत् ॥ इ(यं राज्ञो महासुदर्शनस्यर्द्धिरित्युच्यते ॥)
३४.२८ (अथ नैगम)जानपदाः प्रभूतं सुवर्णमादाय मणि(रत्नं च कंबलरत्नं च येन रा)जा महासुदर्शनस्ते(नोपजग्मुः ॥ उपेत्य राजानं महासुदर्शनमिदमवोचन् ॥)
३४.२९ (इदं देवाय प्रभू)तं सुवर्णमानीतं मणिरत्नं च कंबलरत्नं च ॥ तद्देवः प्र(तिगृह्णात्वनुकम्पामुपादाय ॥)
३४.३० (मद्राज्येऽपि यदेवं धनजातमित्युक्त्वा निरवेक्षास्योत्पन्ना प्रतिग्रहीतुं नाधिवासयति ॥)
३४.३१ (नै)गमजानपदा राजानं महा(सुदर्शनमिदमवोचन् ॥)
३४.३२ (इदं देवाय प्रभूतं सुवर्णमानीतं मणिरत्नं च कंबलरत्नं च ॥ तद्देवः प्रतिगृह्णात्वनु)कम्पामुपादाय ॥
३४.३३ द्विरपि त्रिर(पि राजा महासुदर्शनो नैगमजानपदानामन्त्रयते ॥)
३४.३४ (मद्राज्येऽपि य)द्(ए)व(ं) धनजात(म्) इत्युक्त्वा निरव्(ए)क्षा(स्य्)ओत्(पन्ना प्रतिग्रहीतुं ना)धिवासयति ॥
३४.३५ अथ नैगमज्(आनपदानामेतदभवत् ॥)
३४.३६ (नास्माकं प्रतिरूपं स्याद्यदिदं देवाय प्रभूतं सुवर्णमानीय मणिरत्नं च कंबलरत्नं च) तद्वयमादाय स्वकस्वक(निवेशनं गमिष्यामः ॥ यन्नु वयं राज्ञो महासुदर्शनस्य पुरतो महान्तं सुवर्णस्य च राजत)स्य (च रा)शिमाकीर्य मणिरत्नं कंबलरत्नं चैकान्त उपनिक्षिप्य्(ऐ)त्(अद्) दे(वस्य धनजातमित्युपेक्ष्य प्रक्रामेम ॥)
३४.३७ (इति विदित्वा राज्ञो महासुदर्शनस्य पु)रतो महान्तं सुवर्ण(स्य च राजतस्य च राशिमाकीर्य मणिरत्नं कंबलरत्नं चैकान्त उपनिक्षिप्यैतद्देवस्य धनजातमित्युपेक्ष्य प्रक्रान्ताः ॥)
३४.३८ (अथ राज्ञो महा)सुदर्शनस्यैतदभवत् ॥
३४.३९ संपन्न(ं) मे धनजातं धर्मेण नाधर्मेण ॥ यन्न्वहं ध्(आर्मं प्रासादं मापयेयम् ॥)
३४.४० (अश्रौषुश्चतुरशीतिकोट्टराज)सहस्राण्(इ) राजा महासुदर्शनो धार्मं प्रासादं मापयितुकामः ॥
३४.४१ श्रुत्वा च (येन राजा महासुदर्शनस्तेनोपजग्मुः ॥ उपेत्य राजानं) मह्(आ)सुदर्शनमिदमवोचन् ॥
३४.४२ अल्पोत्सुको देवो भवतु धार्मात्प्रासादात्(॥ वयं धार्मं प्रासादं माप)यिष्य्(आ)मः ॥
३४.४३ (ग्रा)म्(अण्)य्(ओ मद्राज्येऽप्येवं)रूपाणि (ध)नजातान्यित्य्(उक्त्वा नाध्)इ(वास)यति ॥
३४.४४ (द्विरपि त्रिरपि चतुरशीतिकोट्टराजसहस्राणि राजानं महा)सुदर्शनमिदमवोचन् ॥
३४.४५ अ(ल्)प्(ओत्सुको देवो भवतु धार्मात्प्रासादात् ॥ वयं धार्मं प्रासादं मापयिष्यामः ॥)
३४.४६ (द्विरपि त्रिरपि राजा महासुदर्)शनश्चतुरशीतिं कोट्टराजसह(स्राण्यामन्त्रयते ॥)
३४.४७ (ग्रामण्यो मद्राज्येऽप्येवंरूपाणि धनजातान्यित्युक्त्वा नाधिवासयति ॥)
३४.४८ अथ चतुरशीतिः कोट्टराजसह(स्राणि राज्ञो महासुदर्शनस्)य्(अ पाद)य्(ओर्वै) श्(इरसास्)आद्य ॥ ए(क)त्या बाहू(न्) प्रगृह्य ॥ एकत्याश्चीव्(अरकर्णकं प्रगृह्य ॥) एकत्या येन राजा महासुदर्श(नस्तेनाञ्)जलि(ं) प्रणम्य राजानं महासुदर्श्(अनमिदम)वो(चन् ॥)
३४.४९ अल्पोत्सुको देवो भ्(अवतु धार्मात्प्रासादात् ॥ वयं धा)र्म(ं) प्रासादं मापयिष्यामः ॥
३४.५० अधिवासयति राजा महासुदर्शनश्चतुरश्(ई)ति(कोट्टराजस)हस्राणां तूष्ण्(ई)म्भ्(आवेन ॥)
३४.५१ (अथ चतुरशीतिकोट्टराजसह)स्राणि राज्ञो महासुदर्शनस्य तूष्णी(म्भावेनाधि)वासनं विदित्वा स्वकस्वकनि(वेशन)मागत्य
३४.५२ प्रभूतं सुवर्ण(हिरण्यमेकैकं च रत्नस्तम्भमादाय) य्(ए)न राजा महासुदर्शनस्तेनोपसंक्र्(आन्)त्(आ)ः ॥ आगत्य राजा(नं महासुदर्श)नमिदमवोचन् ॥
३४.५३ कुत्र वयं देव (धार्मं प्रासादं मापयेम की)वन् वा ॥
३४.५४ तेन हि यूयं ग्रामण्यः पू(र्वेण कुशाव)त्य्(आ र्)आ(जधा)न्य्(आ) अस्य धार्मं प्रासादं मा(प)यथ योजनमायामेन योज(नं विस्तारेण ॥)
३४.५५ (एवं देवेति चतुरशीतिकोट्टराजसह)स्राणि राज्ञो महासुदर्शनस्य (प्रतिश्रुत्य पूर्वेण कुशावत्या) धार्मं प्रासादं मापयन्ति (तं च) योजनमायामेन योजन(ं) विस्ता(रेण ॥)
३४.५६ (धार्म आनन्द प्रासादे चतुर्वि)धानि प्राचीनानि मापित्(आ)न्य(भू)वन् (स्)औवर्णानि राजतानि वैडूर्य(म)याणि स्फटि(कम)यानि ॥ चतुर्विधान्यास्(अनानि मापितान्यभूवन् सौवर्णानि राजतानि) वैडू(र्)यमया(णि) स्(फटिकमयानि ॥)
३४.५७ धार्मे प्रासादे चतुर्व्(इ)धाः स्तंभा उच्छ्रिता अभूवन् सौवर्णा राजता वैडूर्यमयाः स्फटिकमयाः ॥
३४.५८ सौवर्णस्य स्तंभस्य राजतः कु(ं)भकः कृपटकशीर्षकं गो(सा)रको मापितो बभूव ॥ राजतस्य सौवर्णः वैडूर्यमयस्य स्फ(ट्)इकमयः स्फ्(अटिकमयस्य स्)त्(अं)भस्य वैडूर्यमयः कुंभकः कृपटकशीर्षकं गोसारको मापितो बभूव ॥
३४.५९ धार्मे प्रासादे च(तुर्विधा गोपानस्यो मापिता अभूवन् सौवर्णा राज)ता वैडूर्यमयाः स्फटिकमयाः ॥
३४.६० धार्मे प्रासादे चतुर्विधा बलधरणीया मापिता अभूवन् सौव्(अर्णा राजता वैडूर्यमयाः स्फटिकमयाः ॥)
३४.६१ (धार्मे प्रा)सादे चतुर्विधा अवषङ्गा मापिता अभूवन् सौवर्णा राजता वैडूर्यमयाः (स्)फटिकमयाः ॥
३४.६२ धार्मे (प्)र्(आसादे चतुर्विधा अट्टाला मापिता अभूवन् सौवर्णा राजता वैडू)र्यमयाः स्फटिकमयाः ॥
३४.६३ धार्मः प्रासादश्(च)तुर्विधैः फलकैश्छन्नोऽभूत्सौवर्णै राजतैर्वैडूर्यमयै(ः स्फटिकमयैः ॥)
३४.६४ (धार्मे प्रासादे चतुर्विधानि सोपानानि मापितान्यभूवन्) सौवर्णानि राजतानि वैडूर्यमयाणि स्फ्(अटि)कमयानि ॥
३४.६५ धार्मः प्रासादश्चतुर्व्(इ)धाभिर्वेदिकाभिः परिक्षिप्तो (ऽभूत्सौवर्णीभी राजतीभिर्वैडूर्यमयीभिः स्फटिकमयीभिः ॥)
३४.६६ सौवर्ण्या व्(ए)दिकाया राजतं सूच्य्(आ)ल्(अं)बनमधिष्ठानं मापितमभूत् ॥ राज(त्य्)आः सौवर्णं वैडूर्य(मय्याः स्फटिकमयं स्फटिकमय्या वैडूर्यमयं सूच्यालंब)नमधिष्ठानं मापितमभूत् ॥
३४.६७ धार्म आनन्द प्रासादे चतुरशीतिकूटागारसहस्राणि मापिता(न्यभूवनेकैकं चतुर्णां वर्णानां तद्यथा सौवर्णानां) राजतानां वैडूर्यमयाणां स्फटिकमयानाम् ॥
३४.६८ सौवर्णे कूटागारे राजतः पर्यङ्कः स्थापितोऽभू(त्पटिकास्तृतो गोणिकास्तृतस्तूलिकास्तृतश्चित्रिका)स्तृतः पटलिकास्तृतः कालिङ्गप्रावारप्रत्यास्तरणः सोत्तरच्छदपट उभयान्तलो(हितोपधानः ॥)
३४.६९ (राजते सौवर्णो वैडूर्यमये स्फटिकम)यः स्फटिकमये वैडूर्यमयः पर्यङ्कः स्थापितोऽभूत्पटिकास्तृतो गोणिकास्तृतस्तूलिकास्तृतश्चित्रि(कास्तृतः पटलिकास्तृतः कालिङ्गप्रावारप्रत्या)स्तरणः सोत्तरच्छदपट उभयान्तलोहितोपधानः ॥
३४.७० सौव्(अर्णस्)य्(अ) कूटाग्(आ)र्(अस्)य्(अ प्)उर(स्)त्(आ)द्र्(आ)जतस्तालो मा(पितोऽभूत्सौवर्णेन पत्रेण पुष्पेण फलेन ॥ राजतस्य सौवर्णो वैडूर्यमयस्य स्फटिकमयः ॥ स्फटिकमयस्य) वैडूर्यमयः स्फटिकमयेन पत्रेण पुष्पे(ण फलेन ॥)
३४.७१ (तेषां खलु तालानां वायुना प्रेरितानामयमेवंरूपो मनोज्ञः शब्दो निश्चरति यथा पञ्चाङ्गिकस्य) तूर्यस्य कुशलेन पुरुषेण (सम्यक्सुप्रवादितस्य ॥)
३४.७२ (धार्मः प्रासादः कनकवालिकास्तृतोऽभूच्चन्दनवारिपरिषिक्तो हेमजालावतत)स्सुवर्णकङ्कणिकावृतः ॥

<हिएरिं तिब्. उद्दान>

३४.७३ अथ चतुरशीतिकोट्टराजसहस्राणि स्(अर्वजातकृतनिष्ठितं धार्मं प्रासादं विदित्वा धार्मस्य प्रासादस्य पुरस्ताद्धार्मीं पुष्करिणीं मापयन्ति योजनमाया)मेन योजनं विस्तारेण ॥
३४.७४ धार्मी पुष्करिणी चतुर्वि(धाभिरिष्टिकाभिश्चिता बभूव सौवर्णीभी राजतीभिर्वैडूर्यमयीभिः स्फटिकमयीभिः ॥)
३४.७५ (तस्यां खलु पुष्करिण्)य्(आं) चतुर्विधानि सोपानानि मापितान्यभूव्(अन्) स्(औवर्णानि राजतानि वैडूर्यमयाणि स्फटिकमयानि ॥)
३४.७६ (सा खलु पुष्करिणी चतुर्विधाभिः वेदिकाभिः परिक्षिप्ता ब)भूव सौवर्णीभी राजतीभिर्वैडूर्यमयीभिः स्फ्(अटिकमयीभिः ॥ सौवर्ण्या वेदिकाया राजतं सूच्यालंबनमधिष्ठानं मापितमभूत् ॥ राजत्याः सौवर्णं वै)डूर्यमय्याः स्फटिकमयं स्फटि(कमय्या वैडूर्यमयं सूच्यालंबनमधिष्ठानं मापितमभूत् ॥)
३४.७७ (तस्यां खलु पुष्करिण्यां विविधानि ज)लजानि माल्यानि रोपितान्य्(अभूवन् तद्यथोत्पलं पद्मं कुमुदं पुण्डरीकं सौगन्धिकं मधुगन्धिकं सर्वर्तुकं सर्वकालिकमनावृतं स)र्वजनस्य ॥
३४.७८ तस्याः खलु पुष्करिण्यास्तीरे (विविधानि स्थलजानि माल्यानि रोपितान्यभूवन् तद्यथातिमुक्तकश्चंपकः पाटला वार्षिका मालिका नवमा)लिका स्(उ)मना य्(ऊ)थिका धानुष्कारी सर्व्(अर्तुकं सर्वकालिकमनावृतं सर्वजनस्य ॥)
३४.७९ (धार्मी पुष्करिणी कनकवालिकास्तृताभूच्चन्दनवारिपरिषि)क्ता हे(मजालावतत्)आ सुवर्णकङ्कणिकावृता ॥
३४.८० अथ चतुरशीतिकोट्टराजसहस्राणि सर्वज्(आ)त(क्)ऋतन्(इ)ष्ठ्(इ)त्(अं) ध्(आर्)म्(अं प्रा)स्(आदं) ध्(आर्)म्(ई)ञ्च्(अ) पु(ष्)क्(अ)र्(इणीं विदित्वा धार्म्याः) पुष्करि(ण्याः पुरस्ताद्धा)र्मं तालवनं मापयन्ति योजनमायामेन योजनं विस्तारेण ॥
३४.८१ धार्मे तालवने चतुर्विधास्ताला मापिता अभूवन् सौवर्णा राजता व्(ऐ)डूर्यमयाः स्फ(टि)कमय्(आ)ः ॥ सौवर्णस्य तालस्य राजतं पत्रं पुष्पं फलं मापितमभूत् ॥ राजतस्य सौवर्णम् ॥ वैडूर्यमयस्य स्फटिकमयम् ॥ स्फटिकमयस्य वैडूर्यमयं पत्रं पुष्पं फलं मापितमभूत् ॥
३४.८२ तेषां खलु तालानां वायुना प्रेरितानामयमेवंरूपो मनोज्ञः शब्दो निश्चरति तद्यथा पञ्चाङ्गिकस्य तूर्यस्य कुशलेन पुरुषेण सम्यक्सुप्रवादितस्य ॥
३४.८३ धार्मं तालवनं चतुर्विधाभिर्वेदिकाभिः परिक्षिप्तमभूत्सौवर्णीभी राजतीभिर्वैडूर्यमयीभिः स्फटिकमयीभिः ॥
३४.८४ सौव(र्)ण्(य्)आ वेदिकाया राजतं सूच्यालंबनमधिष्ठानं मापितमभूत् ॥ राजत्याः सौवर्णं वैडूर्यमय्याः स्फटिकमयं स्फटिकमय्या वैडूर्यमयं सूच्यालंबनमधिष्ठानं मापितमभूत् ॥
३४.८५ धार्मं तालवनं कनकवालिकास्तृतमभूच्चन्दनवारिपरिषिक्तं हेमजालावततं सुवर्णकङ्कणिकावृतम् ॥
३४.८६ अथ चतुरशीतिकोट्टराजसहस्राणि सर्वजातकृतनिष्ठितं धार्मं प्रासादं धार्मीं पुष्करिणीं धार्मं च तालवनं विदित्वा येन राजा महासुदर्शनस्तेनोपजग्मुरुपेत्य राजानं महासुदर्शनमिदमवोचन् ॥
३४.८७ सर्वजातकृतनिष्ठितो देवस्य धार्मः प्रासादो धार्मी पुष्करिणी धार्मं च तालवनम् ॥ यस्येदानीं द्(ए)व्(अः) कालं मन्(यत्)ए ॥
३४.८८ अथ राज्ञो महासुदर्शनस्यैतदभवत् ॥
३४.८९ न मम प्र(ति)रूपं स्याद्यदहमेवमेव धार्मे प्रासादे अध्यावसेयम् ॥ यन्न्वहं ये (मद्विजि)ते साधु(रूपसंमताः) श्र्(अ)मणब्राह्मणाः प्रतिवसन्ति तान् प्रथमतर्(अं) धार्मे प्रासादे भोजयित्वा प्रत्येकप्रत्येकं दुष्ययुगेनाच्छादयेयम् ॥
३४.९० अथ राजा महासुद्(अर्श)नो ये (स्वविजिते साधु)रूपसंमताः श्रमणब्राह्मणाः प्रतिवसन्ति तान् प्रथमतरं धार्मे प्रासादे भोजयित्वा प्रत्येकप्रत्येकं दुष्ययुगेनाच्छादय(त्)इ ॥
३४.९१ अथ राज्ञो महासु(दर्श)न्(अ)स्य्(ऐत)द्(अ)भ्(अवत् ॥)
३४.९२ न्(अ) म्(अ)म प्रतिरूपं स्याद्यदहं धार्मे प्रासादे पञ्च(कामगुणैर्सम)र्पितः समन्वङ्गीभूतः क्रीडेयं रमेयं परिचारयेयम् ॥ यन्न्वह्(अं) धार्मे प्रासाद एकेन पुरुषेणोपस्थायकेन राजर्षिर्ब्रह्मचर्य्(अं चरेयम् ॥)
३४.९३ (अथ रा)जा महासुदर्शन एकेन पुरुषेनोपस्थायकेन धार्मे प्रासादे राजर्षिर्ब्रह्मचर्यमचार्षीत् ॥
३४.९४ अथ राजा महासुदर्शनो धार्मे प्रासादे (प्)र्(अविश्य स्)औव्(अर्)ण्(अं) कूट्(आ)गार(म)धिरुह्य राजते पर्यङ्के निषद्य विविक्तं कामैः पूर्ववद्यावत्प्रथमं ध्यानमुपसंपद्य व्यहा(र्षीत् ॥)
३४.९५ सौवर्णात्कूटागा(रा)न्निष्क्रम्य राजतं (कूटागा)रमधिरु(ह्य) स्(औ)वर्णे पर्यङ्के निषद्य विविक्तं कामै(ः) पूर्(व)वद्यावत्प्र्(अथ)मं ध्यानमुपसंपद्य व्यहार्षीत् ॥
३४.९६ राजतात्कू(टागारान्नि)ष्क्(र)म्य वैड्(ऊर्यमयं कूटागारमधिरुह्य स्फटिकम)ये पर्यङ्के निषद्य विविक्तं कामैः प्(ऊ)र्ववद्य्(आ)वत्प्रथ(म)ं ध्यानमुपसंपद्(य व्य)हार्षीत् ॥
३४.९७ वैडूर्यमय्(आ)त्(कू)टा(गारान्निष्क्रम्य स्फटिकमयं कूटागारमधिरुह्य वैडूर्यमये पर्यङ्के निषद्य विविक्तं कामैः पूर्ववद्यावत्प्रथमं ध्यानमुपसंपद्य व्यहार्षीत् ॥)
३४.९८ (अथ चतुरशीतिस्त्रीसहस्राणि येन स्त्रीरत्नं तेनोपजग्मुः ॥ उपेत्य स्त्रीरत्नमिदमवोचन् ॥)
३४.९९ (देवि प्रतिवेदयस्व ॥ चिरमस्माभिरदृष्टो राजा येन वयं राजानं दर्शनायात्युत्सुक्याः ॥ राजानं वयं द्रष्टुकामाः ॥)
३४.१०० (आगमयध्वं तावद्भगिन्यो यावदहं परिणायकरत्नं प्रक्ष्यामि ॥)
३४.१०१ (अथ स्त्रीरत्नं परिणायकरत्नं दूतेनाहूयैवमामन्त्रयते ॥ सेनापते जानीहि ॥ चिरमस्माभिरदृष्टो राजा येन वयं राजानं दर्शनायात्युत्सुक्याः ॥ राजानं वयं द्रष्टुकामाः ॥)
३४.१०२-१०६ (तेन हि यूयं भगिन्यः सर्वाः पीतालङ्कारं पीतवस्त्रमाल्याभरणानि पीतानुलेपनं पीतपरिवारं संपादयथ ॥ यावदहं चतुरशीतिकोट्टराजसहस्राणि चतुरशीतिनागसहस्राण्युपोषथनागराजप्रमुखानि चतुरशीत्यश्वराजसहस्राणि वालाहाश्वप्रमुखानि चतुरशीतिरथसहस्राणि नन्दिघोषरथप्रमुखानि सङ्ग्रहिष्यामि ॥)
३४.१०७ (अथ सर्वास्ताः स्त्रियः पीतालङ्कारं पीतवस्त्रमाल्याभरणानि पीतानुलेपनं पीतपरिवारं समपादयन् ॥)
३४.१०८-१११ (परिणायकरत्नं च चतुरशीतिकोट्टराजसहस्राणि चतुरशीतिनागसहस्राण्युपोषथनागराजप्रमुखानि चतुरशीत्यश्वराजसहस्रानि वालाहाश्वप्रमुखानि चतुरशीतिरथसहस्राणि नन्दिघोषरथप्रमुखानि समग्रहीत् ॥)
३४.११२ (सङ्गृह्य स्त्रीरत्नं नन्दिघोषरथे न्यषीदत् ॥ अन्या अवशेषस्त्रियः स्वकस्वकरथं निषद्य येन धार्मः प्रासादस्तेनोपजग्मुः ॥)
३४.११३ (तेन खलु समयेन धार्मस्य प्रासादस्याधस्ताद्महाजनकायस्योच्चशब्दमहाशब्दो नादितः ॥)
३४.११४ (अश्रौ)ष्(ई)द्राजा महासुदर्शनो ध्(आर्मस्य प्रासादस्याधस्ताद्महाजनकायस्योच्चशब्दमहाशब्दम् ॥ श्रुत्वा चान्यतममन्तेवासिनं पुरुषमेवमामन्त्रयते ॥)
३४.११५ क्(इ)मेतद्भोः प्(उ)रुष धार्मस्य प्रास्(आ)दस्या(धस्ताद्महाजनकायस्योच्चशब्दमहाशब्दः ॥)
३४.११६-१२० (इमानि देव चतुरशीतिस्त्रीसहस्राणि स्त्रीरत्नप्रमुखानि चतुरशीतिकोट्टराजसह)स्राणि परिणायकरत्नप्रमुखानि चत्(उरशीतिनागसहस्राण्युपोषथनागराजप्रमुखानि पूर्ववत् ॥)
३४.१२१ (तेन भोः पुरुष धार्मस्य प्रासादस्याधस्ताद्सौवर्णं भ)द्र्(आ)सनं प्रज्ञ्(आ)पय यत्राहं निषद्य महाज(नकायं निरीक्षेय ॥)
३४.१२२ (एवं देवेति स पुरुषो राज्ञो महासुदर्शनस्य प्रतिश्रुत्य धार्मस्य प्रासादस्याधस्तात्सौवर्णं भद्रासनं प्रज्ञप्य येन र्)आजा महासुदर्शनस्तेनोपजगाम ॥ उपेत्य राजा(नं महासुदर्शनमिदमवोचत् ॥)
३४.१२३ (प्रज्ञप्तं देव धार्मस्य प्रासादस्याधस्तात्सौ)वर्णं भद्रासनम् ॥ यस्येदानीं देवः क्(आलं) मन्यते ॥
३४.१२४ अद्राक्षीद्राजा महासुदर्शनो धार्मप्रासादाधस्तात्सर्वास्ताः स्त्रि(यः पीतवस्त्रमाल्याभारणाः पीता)नुलेपना(ः ॥)
३४.१२५ दृष्ट्वा च पुनरस्यैतदभवत् ॥ अतिरञ्जनीयो बत मातृग्राम (इ)ति विदित्वेन्द्रियाण्युत्क्ष्(इ)पति ॥
३४.१२६ अद्राक्षीत्स्त्री(रत्नं राजानं महासु)द्(अ)र्शनमिन्द्(र्)इयाण्युत्क्षिपन्तम् ॥ दृष्ट्वा च पुनरस्या एतदभवत् ॥
३४.१२७ यथा खलु दे(वोऽस्मान् दृष्ट्व्)एन्द्रियाण्युत्क्षि(प)ति मा हैव देवोऽस्माभि(ः सङ्गम्यापकारं करिष्यति ॥)
३४.१२८ (अथ) राजा महासुदर्शनो धार्मात्प्रासादादवतीर्य सौवर्णे (प्रज्ञप्तभद्रासने न्यषीदत् ॥)
३४.१२९ अथ स्त्रीरत्न्(अं) य्(ए)न राजा महा(स्)उद्(अर्शनस्तेनोपजगाम ॥ उपेत्य राजानं) महासुदर्शनमिदमवोचत् ॥
३४.१३० इमानि देवस्य चतुरशीतिस्त्री(सहस्राणि ॥) अत्र देवश्छन्दं जनयत्ववे(क्षां देवः करोतु जीविते ॥)
३४.१३१ चतुरशीतिकोट्टराजसहस्राणि परिणाय(क)रत्नप्रमुखा(नि ॥ अत्र देवश्छन्दं जनयत्ववेक्षां देवः करोतु जीविते ॥)
३४.१३२ (चतुरशीतिनागसहस्रा)ण्युपोषथनागराजप्रमुखानि ॥ अत्र देवश्छन्दं जनयत्ववेक्षां (देवः करोतु जीविते ॥)
३४.१३३ (चतुरशीत्यश्वसहस्राणि वालाहाश्व)राजप्रमुखानि ॥ अत्र दे(वश्छ)न्दं जनयत्ववेक्षां देवः करोतु जीविते ॥
३४.१३४ (चतुरशीतिरथसहस्राणि नन्दिघोष)रथप्रमुखानि ॥ अत्र देवश्छन्दं जनयत्ववेक्षां देवः करोतु जीविते ॥()
३४.१३५ चतुरशीतिनगरसह्(अस्राणि कुशावतीराजधानीप्रमुखानि ॥ अत्र देवश्छन्दं जनयत्ववे)क्षां देवः करोतु जीविते ॥
३४.१३६ पूर्वे च त्वं भगिनि मां मित्रवत्समुदाचरसि सा त्(व्)अं तर्हि स(पत्नवत् ॥)
३४.१३७ (अथ स्त्रीरत्नं भगिनीवादेन राज्ञा महासुदर्शनेन सम्)उदाची(र्)ण(ं) प्र्(आ)र्(ओ)दीदश्रूणि व(र्)त्(अ)यमानम् ॥
३४.१३८ अथ स्त्रीरत्नं चीवरकर्णकेनाश्रूण्युत्स्तीर्य राजानं महासुदर्शनमिदम् (अवोचत् ॥)
३४.१३९ (कथं तर्हि वयं देवं मि)त्रवत्समुदाचरामो न सपत्नवत् ॥
३४.१४० एहि त्वं भगिनि ॥ एवं वद ॥
३४.१४१ अल्पं जीवितं मनुष्याणाम् ॥ गमनीयः सांपरायः ॥ कर्तव्यं कुशलम् ॥ चरि(तव्यं ब्रह्मचर्यम् ॥ न प्रा)प्तजातस्यामरणम् ॥ सोऽपि देव क्षणो ल(वो) मुहूर्तो न प्रज्ञायते यत्रा(स्य कायस्य) सर्वेण सर्वं निक्षेपो भविष्यति ॥
३४.१४२ यद्देवस्य चतुरशीति(षु) स्(त्रीसहस्रेषु स्त्रीरत्नप्रमुखेषु च्छन्दो वा जनितो रागो वा जनित इष्टकान्तमनापत्वं वा जनितं तद्) देवः प्रजहातु निरवेक्षो देवो भवतु जीविते ॥
३४.१४३ यद्देवस्(य चतुरशीतिषु कोट्टराजसहस्रेषु परिणायकरत्नप्रमुखेषु च्छन्दो वा पूर्ववद्यावन्निरवेक्षो) देवो भवतु जीविते ॥
३४.१४४ यद्देवस्य चतुरशीतिषु नागसहस्रेष्व्(उपोषथनागराजप्रमुखेषु च्छन्दो वा पूर्ववद्यावन्निरवेक्षो देवो भवतु) जी(विते ॥)
३४.१४५ (यद्देवस्य चतु)रशीतिष्वश्वसहस्रेषु वालाहाश्वराज(प्रमुखेषु च्छन्दो वा पूर्ववद्यावन्निरवेक्षो देवो भवतु जीविते ॥)
३४.१४६ (य)द्द्(ए)वस्य चतुर्(अशीतिषु रथसह)स्र्(ए)षु नन्दिघोषरथप्रमुखेषु च्छन्दो वा (पूर्ववद्यावन्निरवेक्षो देवो भवतु जीविते ॥)
३४.१४७ (यद्देवस्य चतुरशीतिषु) नगरसहस्रे(षु कुशावतीराज)धानीप्रमुखेषु च्छन्दो वा पूर्ववद्यावन्निरवेक्षो देवो भ(वतु जीविते ॥)
३४.१४८ (ता इदमवोचन् ॥ तथा हि वयं समुदाचरामो देवं मित्रव)त् ॥
३४.१४९ अल्पं देव जीवि(तं मनुष्याणां) गमनीयः सांपरायः कर्तव्यं कु(शलं चरि)तव्यं ब्र(ह्मचर्यम् ॥ न प्राप्तजातस्यामरणम् ॥ सोऽपि देव क्षणो लवो मुहूर्तो न प्रज्ञा)यते यत्रास्य का(यस्य सर्वेण सर्वं निक्षेपो भविष्यति ॥)
३४.१५० (यद्देवस्य चतुरशीतिषु स्त्रीसहस्रेषु स्त्रीरत्नप्रमुखेषु च्छन्दो वा जनितो रागो वा जनित इष्टकान्तमनापत्वं वा जनितं तद्देवः प्रजहातु निरवेक्षो देवो भवतु जीविते ॥)
३४.१५१ (यद्देवस्य चतुरशीतिषु कोट्टराजसहस्रेषु परिणायकरत्नप्रमुखेषु च्छन्दो वा पूर्ववद्यावन्निरवेक्षो देवो भवतु जीविते ॥)
३४.१५२ (यद्देवस्य चतुरशीतिषु नागसहस्रेष्वुपोषथनागराजप्रमुखेषु च्छन्दो वा) पू(र्ववत्) ॥
३४.१५३ (यद्देव्)अस्य चतु(रशीति)ष्व्(अ)श्वसहस्र्(ए)षु च्छन्द्(ओ) वा पू(र्)वव(त्) ॥
३४.१५४ (यद्देव)स्य चतुरश्(ई)त्(इ)षु (रथसहस्रेषु च्छन्दो वा पूर्ववत् ॥)
३४.१५५ (यद्) देवस्य चतुरश्(ईतिष्)उ (नगरसह)स्रे(षु च्छ)न्द्(ओ) वा पूर्ववद्याव(न्) निरवेक्षो देवो भवतु (जीविते ॥)
३४.१५६ अथ राजा महासु(दर्शनः स्त्रीरत्नमनेनाववादेनानुशास्य धार्मं प्रा)सादमधिरुह्य सौव(र्)णं कूटागारं प्र्(अवि)श्य राजते पर्यङ्के निषद्य मैत्रासहगतेन चित्तेनावैरेणासप(त्नेनाव्यावध्येन विपुलेन महद्गतेनाप्रमाणेनाद्वये)न सुभाविते(नैकां दिश)मधिमुच्य स्फरित्वोपसंपद्य व्यहार्षीत् ॥
३४.१५७ तथा द्वितीयां तथा तृतीयां (तथा चतुर्थीमित्यूर्ध्वमधस्तिर्यक्सर्वशः सर्वा)वन्त्(अमिमं) लोकं मैत्रासह(ग)तेन च्(इ)त्तेनावैरेणासपत्नेनाव्यावध्येन विपुलेन महद्गतेनाप्र(माणेनाद्वयेन सुभावितेनैकां दिशमधिमुच्य स्फरि)त्वोपसं(पद्)य (व्)यहार्षीत् ॥
३४.१५८ सौवर्णात्कूटागारान्न्(इ)ष्क्रम्य राजतं कूटागारं प्रविश्य सौवर्णपर्यङ्के निषद्य करुणासह(गतेन चित्तेनावैरेण पूर्ववत् ॥)
३४.१५९ <इं तिब्. wइएदेर्होलुन्ग्वोन् १५७>
३४.१६० (अथ) राजतात्कूटागारान्निष्क्रम्य वैडूर्यमयं कूटागारं प्रविश्य स्फटिकमयपर्यङ्के निषद्य मुदितासहगतेन चित्तेनावै(रेण पूर्ववत् ॥)
३४.१६१ <इं तिब्. wइएदेर्होलुन्ग्वोन् १५७>
३४.१६२ (अथ वैडूर्यमयात्कूटागारान्निष्क्रम्य स्फटिक)मयं कूटागार्(अं प्र)विश्य वैडूर्यमये पर्यङ्के नि(षद्योपे)क्षासहगतेन चित्तेनावैरेण पूर्ववत् ॥
३४.१६३ <इं तिब्. wइएदेर्होलुन्ग्वोन् १५७>
३४.१६४ अ(थ राजा महासुदर्शनश्चतुरो ब्रह्मविहारान् भावयि)त्व्(आ) क्(आमेषु काम)च्छन्द्(अं) प्र्(अ)ह्(आय) तद्बहुल्(अविहारी ब्र)ह्मल्(ओ)कस्य स्वभावताय्(आ)मुपगतः ॥
३४.१६५ रज्ञ्(अ आनन्द महासुदर्शनस्य पश्चि)मा मार(णान्)त्(इ)का वेदना बभूव तद्यथा बलवतः पुरु(ष)स्य (सुभो)जन(ं) भुक्तवतो मुहूर्ते स्याद्भक्तक्लमः ॥
३४.१६६ स्यात्खलु ते (आनन्दान्यः स तेन कालेन तेन) समयेन राजाभून्महासुदर्शनो नाम ॥ न खल्वेवं द्रष्टव्(य)म् ॥ तत्कस्माद्धेतोः ॥ अहमेव स तेन कालेन तेन समयेन र्(आ)जा (महासुदर्शनोऽभूवम् ॥)
३४.१६७ (षट्कृत्वः खल्वा)नन्द कुशि(न)गरी यावन्नद्(ई हिर)ण्यवती यावद्यमकशालवनं यावन्मल्लाना(ं) मकुटबन्धनं चैत्यमत्रा(न्तरा द्वादश योजनानि सामन्तकेन भूयोऽपि तथागत)स्य (श)रीरनिक्षे(प्)ओ (बभू)व तच्च र्(आ)ज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य ॥ इदं सप्तमं वारम् ॥
३४.१६८ तच्च्(आनन्दार्हतः सम्यक्संबुद्धस्य नाहं तं लोके) पृथिवीप्रदेशं समनुपश्यामि (नैव) पूर्वस्यान् दिशि दक्षिणस्यां पश्चिमस्यामुत्तरस्यां दिशि यत्र तथाग(तस्याष्टमः शरीरनिक्षेपः ॥)
३४.१६९ (तत्कस्माद्धेतोः ॥)
+ + + + + + + +
(सम्)उच्छि(न्ना) भव(ने)त्(र्)ई ॥
(व्)इ(क्ष्)ई(णो) ज्(आतिसं)सा(रो
ना)स्(त्)ईदानीं पुनर्भवः ।

३५.१ तेन खलु सम(य्)ए(ना)युष्मानुपमानो भग(वतः पुरस्तात्स्थितोऽभूद्भगवन्तं वीजयन् ॥)
३५.२ (अथ भगवानायुष्मन्तमुपमानमामन्त्रयते ॥ भि)क्(ष्)ओ मा म्(ए) पुरस्तात्तिष्ठ ॥
३५.३ अथायुष्मान् (आनन्दो भग)वन्तमिदमवोचत् ॥
३५.४ (विंशतिं वर्षाणि समधिकानि भदन्त मया भगवानुपस्थितः ॥ नाश्रौषं पूर्वे एवंविधां परुषां वाचं यथायुष्मत उपमानस्यावसादे ॥)
३५.५ (तथा ह्यनेककल्पशतायुषो देवता अवध्यायन्ति क्षिपन्ति विवाचयन्ति ॥)
३५.६ (कदाचित्कर्हिचित्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उत्पद्यन्ते तद्यथोदुंबरे पुष्पम् ॥)
३५.७ (तस्य चाद्य भगवतो रात्र्या मध्यमे यामेऽनुपधिशेषे निर्वाणधातौ पर्निर्वाणं भविष्यति ॥ अयं च महाशक्यमहाशक्यो भिक्षुर्भगवतः पुरस्तात्स्थितोऽस्माभिः पृष्ठेन दृष्टः ॥ तेन न शक्नुमो भगवतो दर्शनाय पूजाधिकारिकायै समुपक्रमितुम् ॥)
३५.८ (कियत भदन्त भगवान् देवताः सञ्जानाति ॥)
३५.९ (यावदानन्द कुशिनगरी यावन्नदी हिरण्यवती यावद्यमकशालवनं यावन्मल्लानां मकुटबन्धनं चैत्यमत्रान्तरा द्वादश योजनानि सामन्तकेन नास्ति किञ्चिन्महाशक्यमहाशक्याभिर्देवताभिरस्फुटं स्फरणीयमन्ततो दण्डकोटिविष्टंभनमात्रमपि ॥)

३६.१ (अथायुष्मानानन्दो भगवन्तमिदमवोचत् ॥)
३६.२ (कथं वयं भदन्त परिनिर्वृते भगवति भगवतः शरीरपूजायामौत्सुक्यमापद्येमहि ॥)
३६.३ (अल्पोत्सुकस्त्वमानन्द भव शरीरपूजायाः ॥ प्रसन्ना ब्राह्मणगृहपतय एतदापादयिष्यन्ति ॥)
३६.४ (कथं भदन्त ब्राह्मणगृहपतय एतदापादयिष्यन्ति ॥)
३६.५ (तद्याथानन्द राज्ञश्चक्रवर्तिनो यथा ॥)
३६.६ (कथं) भदन्त राज्ञश्चक्रवर्तिन(ः ॥)
३६.७ (राज्ञश्चक्रवर्तिनः कायो विहतैः कर्पासैर्वेष्ट्यते ॥ विहतैः कर्पासैर्वेष्टयित्वा पञ्चभिर्युगशतैर्वेष्ट्यते ॥ पञ्चभिर्युगश)त्(ऐ)र्वेष्टयित्वा तैलपूर्णाया(मयोद्रोण्यां प्रक्षिप्यान्ययायोद्रोण्या प्रच्छाद्य गन्धकाष्ठैश्चितां चित्वा ध्याप्यते गोवता क्षीरेण निर्वाप्यते ॥) तान्यस्थीनि सौवर्णे कुम्भे प्र(क्षिप्य सौवर्ण्यां शिविकायामारोप्य चतुर्महापथे शरीरस्तूपः प्रतिष्ठाप्यते च्छत्रध्वजपताका आरोप्यन्ते महश्च) प्र्(अ)स्थाप्यते गन्धैर्माल्यैः पुष्पै(र्धूपैर्वाद्यैः सत्क्रियते गुरुक्रियते मान्यते पूज्यते ॥)
३६.८ (एवमेवानन्द राज्ञश्चक्रवर्तिनः ॥ अत उत्तरे तथागतस्यार्हतः सम्यक्संबुद्धस्य ॥)


३६ (स्त्.इइइ), ह्स्.१०१.५-१०४.५ (स्३६०, ब्ल्. २२५-२२६)
ह्स्.१०१.५: ॥। + गवां कुशिनगर्यां विह
ह्स्.१०१.६: ॥। + + + प्(अर्)इ(नि)र्वृतस्य मे
ह्स्.१०२.१: ॥। + + + + + .य्.+ + श्वर्या
ह्स्.१०२.२: ॥। + + न्. क्षेत्रकुशला स प्र
ह्स्.१०२.३: ॥। + रबहुला भविष्यंति प्र
ह्स्.१०२.४: ॥। काश्च परिषत्सु लाभसत्का
ह्स्.१०२.५: ॥। (अ)सुरगरुडकिन्नरमहोरगा
ह्स्.१०२.६: ॥। + ष्यंति सत्कृत्वा गुरुकृत्वा
ह्स्.१०३.१: + + + + + + + + + + + + + + रिष्यंति श्रावकाश्च लाभसत्कारबहुला भविष्यंति ॥ षष्ठमवर्षशतपरिनिर्वृतस्य मे आनन्द + + सार्(अ)क्(अं शासनं)
ह्स्.१०३.२: + + + + + + + + + (कलह)जाता भण्डनजाता विगृहीता विवादमापन्ना भविष्यंति ॥ सप्तमवर्षशतपरिनिर्वृतस्य मे आनन्द प्रतिपत्तिसारक(ं) शा(सनं भविष्यति)
ह्स्.१०३.३: + + + + + + + + + + (प)ण्डिता भविष्यंति ते च अभिधर्म अवलोकयिष्यंति अन्यतीर्थिकानां निग्रहाय ॥ अष्टमवर्षशतपरिनिर्वृत
ह्स्.१०३.४: (स्य मे आनन्द + + + + सार)कं शासनं भविष्यति श्रावकाश्चान्योन्याघातचित्ता भविष्यंति सखिलचित्ता अप्रसन्नचित्ता मुष्टस्मृतय अमै(त्री)
ह्स्.१०३.५: + + + + + + + + + + + विष्यंति ॥ नवमवर्षशतपरिनिर्वृतस्य मे आनन्द कृषिसारकं शासनं भविष्यति श्रावकाश्च कृषिकर्मान्तानि करिष्यंति ना
ह्स्.१०३.६: + + + + + + + + + + + + .य्. + तेन च जीविकां कल्पयिष्यंति क्षिप्रतराश्च भविष्यंति यदुत आमिषप्रतिसंयुक्ताः दशमवर्षशतपरिनिर्वृत
ह्स्.१०४.१: + + + + + + + + + + + + + ष्यति य इमे सूत्रान्ता गंभीर्(आ) गं(भीरार्था) लोकोत्तरा बुद्धभाषिताः शुन्यताशुन्यताप्रतिसंयुक्ता तद्यथा सूत्रं गेयं
ह्स्.१०४.२: + + + + + + + + + + + + इतिवृत्तकजातकवैपुल्याद्भुतधर्मपदेशाः रिञ्चित्वान्यकथारामानुयोगमनुयुक्ता विहरिष्यंति तद्यथा राजक
ह्स्.१०४.३: + + + + + + (युद्धकथा)यामन्नकथाया(ं) पानकथायां वस्त्रकथायां वीथीकथायां वैश्यकथायां लोकाख्यानकथायां कुर्माख्यानकथा
ह्स्.१०४.४: + + + + + + + + + (जन)पदमहामात्राख्यानकथायामित्येवंरूपासु कथासु रात्रिन्दिवंश्चित्तमभिरमिस्यंति रिञ्चिष्यंति प्रतिसंलयनं
ह्स्.१०४.५: + + + + + + + + + + + (अनुयो)गमनुयुक्तं तस्मात्तर्ह्यानन्द एवं शिक्षितव्यम् ।

३७.१ गच्छानन्द कौशिनागराणां मल्लानामारोचय ॥
३७.२ अद्य वो वासिष्ठाः शास्तू (रात्र्या मध्यमे यामेऽनुपधिशेषे निर्)वाणधातौ परिनिर्वाणं भविष्यति ॥
३७.३ यद्वः कृत्यं वा करणीयं वा तत्क्(उ)रुध्वं मा वः पश्चाद्विप्रतिसारो भविष्यति क्(अ)थ्(अ)म् (इदानीमस्माकं ग्रामक्षेत्रे शास्ता परिनिर्वृतो यस्य वयं दर्शनाय पूजाधिकारिकायै नोपसं)क्रान्ताः ॥
३७.४ ए(वं भ)दन्तेत्यायु(ष्मानानन्दो भगवतो प्रतिश्रुत्य संघाटिमादायान्यतमेन भिक्षुणा पश्चाच्छ्रमणेन येन कौशिनागराणां मल्लानां संस्थागारस्तेनोप)जगाम ॥
३७.५ (तेन) खलु सम(येन कौशिनागरा मल्लाः संस्थागारे सन्निषण्णाः सन्निपतिता यद्भूयसा तेनैव करणीयेन ॥)
३७.६ (अथायुष्मा)नानन्द्(अः कौशि)नागर्(आन्मल्लानिदमवोचत् ॥)
३७.७ (शृण्वन्तु भवन्तः कौशिनागरा मल्लाः संघा वा गणा वा पूगा व परिषदो वा ॥ अद्य वो वासिष्ठाः शास्तू रात्र्या मध्यमे यामेऽनु)पधिशेषे (निर्वा)णधातौ परि(निर्वाणं भविष्यति ॥)
३७.८ (यद्वः कृत्यं वा करणीयं वा तत्कुरुध्वं मा वः पश्चाद्विप्रतिसारो भविष्यति कथमिदानीमस्माकं ग्रामक्षेत्रे शास्ता परिनिर्वृतो यस्य वयं दर्शनाय पूजाधिकारिकायै न समुपक्रान्ताः ॥)

३८.१ (एवमिति कौशिनागरा मल्ला आयुष्मन्तमानन्दं प्रतिश्रुत्य सपुत्रदाराः सदासीदासकर्मकरपौरुषेयाः समित्रामात्यज्ञातिसालोहिताः) कु(शिनगर्या निष्क्रम्य येन यमकशालवनं तेनोपजग्मुः ॥ उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदन् ॥)
३८.२ (एकान्तनिषण्णान्) कौशिनागरान्मल्लान् (भगवान् धार्म्या कथया सन्दर्शयति समादपयति समुत्तेजयति संप्रहर्षयति ॥)
३८.३ (अथ कौशिनागरा मल्ला उत्थायासनादेकांस)म् (उ)त्तर्(आस)ङ्ग्(अं) कृत्वा (येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन् ॥)
३८.४ (एते वयं भदन्त कौशिनागरा मल्ला बुद्धं शरणं गच्छामो धर्मं च भिक्षुसंघं च ॥) अद्य्(आग्रेण यावज्जीवं शिक्षापदानि प्रतिग्रहीष्यामः ॥)
३८.५ (अथायुष्मत आनन्दस्यैतदभवत् ॥)
३८.६ (सचेदहं कौशिनागरान्मल्लानेकैकं भगवतोऽन्तिके उपासकशिक्षापदानि प्रतिग्राहयिष्याम्यर्धरात्र्यगृहीतशिक्षापदा प्रसरिष्यति ॥ यन्न्वहं कौशिनागरान्मल्लान् भगवतोऽन्तिक उपासकशिक्षापदानि युगपत्प्रतिग्राहयेयम् ॥ एवंनामा कौशिनागरो मल्लः सपुत्रदारः सदासीदासकर्मकरपौरुषे)यः स(मि)त्रामात्यज्ञातिसालोहितो बुद्धं शरणं गच्छति धर्मं संघञ्(च ॥)
३८.७ (अथायुष्मानानन्दो भगवन्तमिदमवोचत् ॥)
३८.८ (एवंनामा भदन्त कौशिनागरो मल्लः सपुत्रदारः) सदासीदासकर्मकरपौरुषेयः स(मि)त्रामात्यज्ञातिसालो(हितो बुद्धं शरणं गच्छति धर्मं च संघं च ॥ शिक्षापदानि प्रतिग्रहीतुमिच्छति ॥ एवम्) एव रात्र्याः प्रथमो यामः ॥
अथ च पुनरायुष्म्(आनानन्दोऽनतिक्रान्ते मध्यमे यामे तांस्ताङ्कौशिनागरान्मल्लान् भगवतोऽन्तिके शिक्षापदानि प्रत्यजिग्रहत् ॥)
३८.९ (अथ कौशिनाग)रा मल्ला भगवतो भाषितमभिनन्द्यानुमोद्य्(अ भगवत्पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्ताः ॥)

३९. तिबेतिस्छ्-छिनेसिस्छेर्सोन्देर्तेxत्

४०.१ (तेन खलु समयेन कुशिनगर्यां सु)भद्रः परिव्राजक(ः) प्रतिवसति जीर्णो वृद्धो महल्लकः ॥
४०.२ स वि(ंशतिशतवयस्कः कौशिनागराणां मल्लानां सत्कृतो गुरुकृतो मानितः पूजितोऽर्हन् संमतः ॥)
४०.३ (अश्र्)औषीत्स्(उ)भद्रः परिव्राजकः ॥ अद्य श्रमणस्य गौतमस्य (रात्र्या मध्यमे यामेऽनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति ॥)
४०.४ (अस्ति च मे धर्मेषु काङ्क्षितत्)व्(अमा)शा च मे सन्तिष्ठते प्रतिबलश्च (मे) स भवाङ्गौतमस्त्(अत्काङ्क्षितत्वं प्रतिविनोदयितुम् ॥)
४०.५ (सचेद्येन भगवाङ्गौतमस्तेनोपसङ्क्रमेयमुपसङ्क्रम्य पृच्छेयं) कञ्चिदेव प्रदेशम् ॥ सचेदवकाशं कुर्यात्प्रश्नस्य व्याकरणा(य ॥)
४०.६ (श्रुत्वा च पुनः कुशिनगर्या निष्क्रम्य येन यमकशालवनं तेनोपसङ्क्रान्तः ॥)
४०.७ (तेन खलु समये)नायुष्मानानन्द आरामद्वारेऽभ्यवकाश्(ए) च्(अङ्क्)र्(अमे चङ्क्रम्यते ॥)
४०.८ (अद्राक्षीत्) सुभद्रः प्(अ)र्(इव्राजक आयुष्मन्तमानन्दं दूरादेव ॥ दृष्ट्वा च पुनर्येनायुष्मानानन्द)स्त्(ए)नोपजगाम्(अ ॥ उपेत्यायुष्मन्त)मानन्दमिदमवोचत् ॥
४०.९ श्रुतं मे भो आनन्दाद्य श्रमण्(अस्य गौतमस्य रात्र्या मध्यमे यामेऽनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति ॥)
४०.१० (अस्ति) च मे धर्मेषु काङ्क्षितत्वमाशा च मे सन्तिष्(ठत्)ए प्रतिबलश्च मे स भ्(अवाङ्गौतमस्तत्काङ्क्षितत्वं प्रतिविनोदयितुम् ॥)
४०.११ (सचेद्येन भगवाङ्गौतम)स्तेनोपसङ्क्रमेयमुपसङ्क्रम्य पृच्छेयं कञ्चिदेव प्रदेशं सच्(एदवकाशं कुर्यात्प्रश्नस्य व्याकरणाय ॥)
४०.१२ (आनन्दाह ॥ अलं सुभद्र मा भगवन्तं विहेठय श्रान्तकायो भगवाङ्क्लान्तकायः सुगतः ॥)
४०.१३ (द्विरपि त्रिरपि सुभ)द्(र)ः परिव्रा(जक आयुष्मन्तमा)नन्दमिदमवोचत् ॥
४०.१४ श्रुतं (भो आनन्द पुराणानां परिव्राजकानामन्तिकाज्जीर्णानां वृद्धानां महतां चरणाचार्याणां क)दाचित्कर्ह्(इचित्तथागता अर्)हन्तः सम्यक्संबुद्धा लो(क उत्पद्यन्ते तद्यथोदुम्बरं पुष्पम् ॥)
४०.१५ (तस्य चाद्य भगवतो गौतमस्य रात्र्या मध्यमे यामेऽनु)पधिशे(षे निर्वाणधातौ परिनि)र्वाणं भविष्यति ॥
४०.१६ (अस्ति च मे धर्मेषु काङ्क्षितत्वमाशा च मे सन्तिष्ठते प्रतिबलश्च मे स भवाङ्गौतमस्तत्काङ्क्षितत्वं प्रतिविनोदयितुम् ॥)
४०.१७ (सचेद्येन भगवाङ्गौतमस्तेनोपसङ्क्रमेयमुपसङ्क्रम्य पृच्छेयं कञ्चिदेव प्रदेशम् ॥ सचेदवकाशं कुर्यात्प्रश्नस्य व्याकरणाय ॥)
४०.१८ (पुनर)प्य्(आ)युष्मानान्(अन्दः सुभद्रं परिव्राज)क्(अ)म् (इ)दमवोचत् ॥
४०.१९ (अलं सुभद्र मा तथागतं विहेठय श्रान्तकायो भगवाङ्क्लान्तकायः सुगतः ॥)
४०.२० (इमं च पुनरायुष्मत आनन्दस्य सुभद्रेण) पर्(इव्)र्(आजकेन) स्(आ)र्धमन्तराक्(अथां विप्रकृतामश्रौषीद्भगवान् दिव्येन) श्रोत्र्(ए)ण वि(शुद्धे)नातिक्रान्त(मा)नुषेण ॥ श्रुत्व्(आ च पुनरायुष्मन्तमानन्द)मामन्त्रयते ॥
४०.२१ अल्(अमानन्द) मा सुभद्(र्)अं परिव्(राजकं वारय प्रवि)शतु पृच्छतु यद्यदेवाकाङ्क्षते ॥ तत्कस्माद्धेतोः ॥ अयं (मे पश्चि)मोऽन्यती(र्)थिक्(अ)प्(अरिव्राजकैः सार्धम)न्तराकथ्(आ)समु(दाहारः ॥ अयं च म्)ए पश्चिमो भव्(इष्यति साक्षाच्छ्रा)वकाणामेहिभिक्षुकप्रव्र्(अजितानां यदुत सुभद्रः परिव्राजकः ॥)
४०.२२ (अथ सुभ)द्र(ः) परिव्राजको भग्(अवता कृतावकाशो हृष्टतुष्टप्रमुदित) उदग्रः प्रीतिसौमनस्यजा(तो येन भगवांस्) त्(ए)नोप(संक्रान्तः ॥)
४०.२३ (उपसंक्रम्य भगवत्)आ सार्धं संमुखं संमोदनी(ं) संरञ्जन्(ईं) कथा(ं) विविधामुपस(ं)हृत्यैकान्ते न्यषीदत् ॥
४०.२४ एकान्तनिषण्ण्(अः सुभद्रः परिव्राजको भगवन्त)म् (इ)दमवो(चत् ॥)
४०.२५ पृच्छेयमहं भो गौतम कञ्चिदेव प्रदेशम् ॥ सचेदवकाशं कुर्यात्प्रश्नस्य व्याकर्(अणाय ॥)
४०.२६ <नुर्तिब्. उन्द्छिन्.>
४०.२७ (यानीमानि भो गौत)म पृथग्लोके तीर्थ्यायतन्(आ)न्(इ) तद्यथा पूरणः काश्यपो मस्करी गोशालीपुत्रः संजयी (वै)रु(टी)प्(उत्)र्(ओऽजितः केशकम्बलः ककुदः कात्यायनो निर्)ग्रन्थो ज्ञातिपुत्रः प्रत्यज्ञासिषुरिमे स्(वां) स्वा(ं) प्रतिज्ञाम् ॥
४०.२८ अथ भगवांस्तस्यां वेल्(आया)ं गा(थ्)ए बभाषे ॥
४०.२९ (एकोनत्रिंशो वयसा सुभद्र
यत्प्राव्रजं किं कु)श्(अ)लं गवेषी ॥
पञ्चाशद्(वर्षा)णि समाधिका(नि
य)तश्चाह(ं) प्रव्रजित(ः) सुभद्र । १
४०.३० शीलं समा(धिश्चरणं च विद्या
चैकाग्रता चेतसो भाविता मे ॥
आर्य)स्य धर्मस्य प्रदेशवक्ता
इतो बहिर्ध्(आ) श्(र)मणो हि नास्ति । २
४०.३१ यस्मिन् सुभद्र धर्मविनय आर्याष्टाङ्गो मार्गो नोपलभ्य्(अते प्रथमः श्रमण)स्तत्र नोपलभ्(यते) द्व्(इ)त्(ई)यस्तृतीय्(अश्चतु)र्(थः) श्(र)म्(अणस्त)त्र नोपल(भ्)यते ॥
४०.३२ यस्मिंस्तु सुभद्र धर्मविनय आर्याष्टाङ्गो मा(र्)ग उपल्(अभ्यते प्रथमः) श्(र)मणस्तत्रोपलभ्यते (द्वितीयस्तृतीयश्चतुर्थ)ः श्रमणस्त्(अत्रोप)लभ्यते ॥
४०.३३ अस्मिन् सुभद्रार्ये धर्मविनये आ(र्याष्टाङ्गो मार्ग उपलभ्यते तद्य)था सम्यग्द्(ऋ)ष्(टिः सम्यक्सङ्कल्पः सम्यग्वाक्सम्यक्कर्मान्तः सम्यगाजीवः) सम्यग्व्यायामः सम्यक्स्मृत्(इ)ः सम्यक्सम्(आ)ध्(इः ॥ इह) प्रथ्(अमः श्रमण उपलभ्यत इह द्वितीय इह तृतीय इह चतुर्थो न सन्तीतो बहिः) श्(र)मणा वा ब्राह्मणा वा ॥
४०.३४ शून्याः परप्रव्(अच)न्(आ)ः श्रमणैर्वा ब्राह्मणैर्वा ॥ एवम् (अत्र पर्षदि सम्यक्सिंहनादं नदा)मि ॥
४०.३५ अस्मिन् ख(लु धर्मप)र्याये (भा)ष्यमाणे सुभद्रस्य परिव्राजकस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्प्(अन्नम् ॥)
४०.३६ (अथ सुभद्रः परिव्राजको दृष्टधर्मा प्राप्तधर्)म्(आ) पर्यव(गा)ढधर्मा तीर्णकाङ्क्ष्(अस्ती)र्णविचिकित्सोऽपरप्रत्ययोऽनन्यन्(ए)य्(अः शास्तुः शासने धर्मेषु वैशारद्यप्राप्त उत्थायासनादेकांसमु)त्तरासङ्गं कृत्वा येनायुष्मानानन्दस्त्(ए)नाञ्जलिं प्रणम्यायुष्मन्तमा(न)न्द्(अमिद)मवोच्(अत् ॥)
४०.३७ (लाभा भदन्तानन्देन सुलब्धा यद्भगवतानन्द्)ओ महाचार्येण महा(चा)र्यान्तेवास्यभिषेकेणाभिषिक्तः ॥ अस्माकमपि स्युर्लाभाः सुल्(अ)ब्ध्(आ यद्व)यं (लभेमहि स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम् ॥)
४०.३८ (अ)थायुष्(मा)नानन्दो भगवन्तमिदमवोचत् ॥
४०.३९ अय(ं) भदन्त सुभद्रः परि(व्)र्(आजक आकाङ्क्षते स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम् ॥)
४०.४० (तत्र भगवान्) सुभ्(अद्रं) परिव्राजकमामन्त्रयते ॥
४०.४१ एहि भिक्षो चर ब्रह्मचर्(य)म् ॥
४०.४२ सैव (त)स्य्(आयुष्)म्(अतः) प्रव्र्(अज्)य्(आ)भूत्सैवोपसंपत्स एव भ्(इ)क्षुभाव(ः ॥)
४०.४३ एवं प्रव्रजितः (स) आयुष्म्(आनेको व्यपकृष्टोऽप्रमत्त आतापी प्रहितात्मा व्यहार्षीत् ॥ एको व्यपकृष्टोऽप्रमत्त आतापी प्रहितात्मा विहरन्)
४०.४४ यस्य्(आर्)थ्(अं) कुलपुत्राः क्(ए)श्(अश्म)श्(रू)ण्यवत्(आ)र्य क्(आषायाणि वस्त्राण्याच्छाद्य) सम्यगेव श्रद्धयागारादनगारिकां प्रव्रजन्ति तदनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयमभिज्ञाय साक्ष्(आत्कृत्योपसंपद्य प्रवे)दयति ॥
४०.४५ क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामि ॥
४०.४६ आज्ञातवान् स आयुष्मान् (अर्)ह्(अन्) बभू(व सुविमुक्तः ॥)
४०.४७ (पुन)रथायुष्मतः सुभद्रस्यैतदभवत् ॥
४०.४८ न मम प्रतिरूपं स्याद्यदहं शास्तारं परिनिर्वायन्तं पश्येयं यन्न्वहं प्रथमतर्(अं परिनिर्वायेयमिति ॥)
४०.४९ तत्रायुष्मान् सुभद्रः प्रथमतरः परिनिर्वृत(ः) ॥
४०.५० तत्र भगवान् भिक्षूनामन्त्रयते ॥
४०.५१ तस्मात्तर्हि भिक्षवोऽद्याग्रेणा(न्य)त्(ईर्थि)का न प्रव्राजयितव्या नोपसंपादयितव्याः स्थापयित्वा ज्ञातिशाक्यं वाग्नेयं वा जटिलम् ॥
४०.५२ ज्ञातिशाक्य आगच्छेत्तीर्थिकध्वजेन यद्य्(आ)क्(आ)ङ्(क्षेत) धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं तमे(वाकाङ्क्ष)म्(आ)णं भिक्षवः प्रव्राजयेयुरुपसंपादयेयुः ॥
४०.५३ तत्कस्माद्धेतोः ॥ ददाम्यहं ज्ञातीनां (ज्ञात्यभ्यनुज्ञान)म् ॥
४०.५४ अन्यतीर्थिकपरिव्राजका आगच्छेयुर्यद्याकाङ्क्षेय्(उः स्वाख्याते धर्म)विनये प्रव्रज्यामुपसंपदं भिक्षुभावं तत एनां भिक्षवश्चतुरो मासा(नुपाध्यायेनाका)लकैश्चीवरैः परिवासयितव्यं मन्येयुः ॥
४०.५५ (चतुर्णां मासा)नामत्ययात्परिवासिनः पर्युपास्य भिक्षुसंघस्याराधितचित्तास्तत एन्(आनाकाङ्क्षमाणान् प्रव्राज)य्(ए)युरुपस(ं)प्(आ)दय्(ए)युः ॥
४०.५६ प्रव्राज्(अ)य्(अ)त्(अ भिक्)ष्(अव) आग्नेयाञ्जटिलान् ॥ उपसंपादयत भिक्षव आग्नेयाञ्जटिलान् ॥ तत्कस्माद्धेतोः ॥
४०.५७ कर्मवादि(नो हि भिक्षव) आग्नेया जटिलाः क्रियावादिनो हेतुवादिनो वीर्य(वादिनः ॥)
४०.५८ (त)स्मात्तर्हि भिक्षव एवं शिक्षितव्यम् ॥
४०.५९ यत्कर्मवादिनश्च भविष्यामः क्रियावादि(नश्च हेतुव्)आदिनश्च वीर्यवादिनश्च ॥ एवं वो भिक्षवः शिक्षितव्यम् ॥
४०.६० (तस्मात्त)र्हि भिक्षवो ये ते धर्मा दृष्टधर्महिताय स्(अं)वर्तन्ते दृष्टधर्मसुखाय सांप्(अरायहिताय) सांपरायसुखाय ते भिक्षुभिरुद्गृह्य पर्यवाप्य त(था तथा धा)रयितव्या ग्राहयितव्या वाचयितव्या यथेदं ब्रह्मचर्यं चिर(स्थितिकं भ)विष्यति बहुजनहिताय बहुजनसुखाय (लोकानु)कंपायार्थाय हिताय सुखाय देवमनुष्याणाम् ॥
४०.६१ कतमे ते धर्मा दृष्टद्(हर्म)ह्(इ)ताय संवर्तन्ते पूर्ववद्यावद्देवमनुष्याणाम् ॥
४०.६२ तद्यथा सूत्रं गेयं (व्या)करणं गाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्मोपदेशाः ॥ इमे ते धर्मा दृष्टधर्महिताय संवर्तन्ते पूर्ववद्यावद्देवमनुष्याणाम् ॥

४१.१ स्या(त्ख)ल्(उ यु)ष्(म्)आकं भिक्षवो ममात्ययात् ॥ परिनिर्वृतोऽस्माकं शास्त्(आ ॥) न्(आ)स्त्येतर्ह्यस्माकं (शास्ता) निःसरण(ं) वा ॥
४१.२ न खल्वेवं द्रष्टव्यम् ॥ यो वो मयान्वर्धमासं प्(र्)आ(त्)इ(मोक्ष उद्देशितः स वोऽद्याग्र्)एण शास्(त्)आ स च व्(ओ निःसरणम् ॥)
(यानि भिक्षवः क्षुद्रानुक्षुद्राण्)इ (शि)क्षापदा(नि तानि कालेन संघः समग्रीभूतः समुद्धरतु तत्सुखस्पर्शविहाराय) संवर्तते ॥
४१.३ तस्मा(त्तर्हि) चाद्याग्रे(ण) नवतर(केण) भिक्षुणा वृद्धतरको (भिक्)षु(र्न नामवादेन न गोत्रवा)दे(न समुदाच)रितव्योऽन्यत्र भदन्त्(एति) वायुष्मद्वा ॥
४१.४ तेन च वृद्धतरकेण भिक्षुणा नवतरको भिक्षुरुपस्थापयितव्य उपलाडयितव्यः प्(आ)त्र्(ए)ण चीवरेण शिक्येन (सरके)ण कायबन्धनेन (प्)र्(अकर)णिकया परिपृच्छनिकयोद्द्(ए)श्(एन योगेन) मनसिकारेण ॥
४१.५ चत्वार इमे भि(क्)ष्(अवः) पृ(थिवीप्)र्(अदेशाः श्राद्धस्य कुलपुत्रस्य कुलदुहितुर्वा यावज्जीवमनुस्मरणीया भवन्ति ॥)
४१.६ (कतमे चत्वा)रः ॥ इह भगवाञ्जातः ॥ इह भ(गवाननुत्तरां सम्यक्संबोधिमभिसंबुद्धः ॥ इह भगवता त्रिपरिवर्तं द्वादशाकारं धार्म्यं धर्मचक्रं) प्रवर्तितम् ॥ इह भगवाननुपधिशेषे निर्वा(णधातौ परिनिर्वृतः ॥)
४१.७ (आगमिष्यन्ति भिक्षवो ममात्ययाच्चैत्यपरिचारकाश्चैत्यवन्दकास्त एवं व)क्ष्(य)न्ति ॥
४१.८ इह भगव्(आ)ञ्(जातः ॥ इह भगवाननुत्तरां सम्यक्संबोधिमभिसंबुद्धः ॥ इह भगवता त्रिपरिवर्तं द्वादशाकारं धार्म्यं धर्मचक्रं प्रवर्तितम् ॥ इह भगवाननुपधिशेषे निर्वाणधातौ परिनिर्वृ)तः ॥
४१.९ अत्रान्तरा ये केचित्प्रसन्नचित्ता ममान्तिके कालं करिष्यन्ति ते सर्वे स्वर्गोपगा ये (केचित्सोपधिशेषाः ॥)
४१.१० अपर्(अं) चत्वारः पृथिवीप्रदेशा(ः) श्राद्धस्य कुलपुत्रस्य्(अ कु)लदुहितुर्वा यावज्जीवमभिगमनीया भवन्ति ॥
४१.११ कतमे चत्वार(ः) ॥ इह भगवाञ्जा(तः ॥ इह भगवान)नुत्तरां सम्यक्संबोधिमभिसंबुद्धः ॥ इह भगवता त्रिपर्(इव)र्तं द्वादशाकारं धार्म्यं धर्मचक्रं प्रवर्तितम् ॥ इह भगवाननुप(ध्)इ(शेषे निर्वाणधातौ प)रिनिर्वृतः ॥
४१.१२ आगमिष्यन्ति भिक्षवो (ममात्ययाच्चैत्यपरिचारका)श्चैत्यवन्दक्(आ)स्त्(अ एवं वक्ष्यन्ति ॥)
४१.१३ इह भग(वाञ्) जातः ॥ इ(ह भगवाननुत्तरां सम्यक्संबोधिम)भिसं(बुद्धः ॥ इह भगवता त्रिपरिवर्तं द्वाद)शाकारं धार्म्यं ध(र्)मचक्र्(अं) प्रवर्तितम् ॥ इह भगवानन्(उपधिशेषे निर्वाणधातौ) परिनिर्वृतः ॥
४१.१४ अत्रान्तरा ये केचित्प्रसन्नचित्ता ममान्तिके कालं करिष्यन्ति सर्वे ते स्वर्गोपगा ये केचित्सोपधिशेषाः ॥

४२.१ तत्र भगवान् भिक्षूनामन्(त्)रयते ॥
४२.२ पृच्छत भिक्षवो मा विधारयत ॥ यस्य स्यात्काङ्क्षा वा विमतिर्वा बुद्धे वा धर्मे वा सङ्घे वा दुःखे वा समुदये वा निरोधे वा मार्गे वा स प्रश्नेनाहं व्याकरणेन ॥
४२.३ स्यात्खलु युष्माकमेवम् ॥ कथं वयं शास्तारमासाद्यासाद्य प्रतिमन्त्रयिष्यामः ॥ न खल्वेवं द्रष्टव्यम् ॥ भिक्(षु)र्(भ्)इक्षो(रारोच)यता(ं) सहायकः सहायकस्य स प्रश्नेनाहं व्याकरणेन ॥
४२.४ अथायुष्मानानन्दो भगवन्तमिदमवोचत् ॥
४२.५ यथा खल्वहं भदन्त भ्(अगवतो भाषितस्यार्थ)म् (आ)ज्(आन्)आमि नास्ति कश्चिदस्यां परिषद्येकभिक्षुरपि यस्य स्यात्काङ्क्षा वा विमतिर्वा पूर्ववद्यावन्मार्गे वा ॥
४२.६ साधु साध्वानन्द प्रसादेन त्वमेवं वदसि ॥ त(थागतस्य त्वन्)उत्तरे ज्ञानदर्शनं प्रवर्तते ॥
४२.७ यावन्तः खलु भिक्षवोऽस्यां परिषदि सन्निषण्णाः सन्निपतिता नास्ति कश्चिदत्र एकभिक्षुरपि य्(अस्य) स्यात्काङ्क्षा वा विमतिर्वा पूर्ववद्यावन्मार्गे वा ॥
४२.८ अपि तु करणीयमेतत्तथागतेन यथापि तत्पश्चिमां जनतामनुकंपमानः ॥
४२.९ अथ भगव्(आन् स्वकायादुत्तरासङ्गमेकान्)ते विवृत्य भिक्षूनामन्त्रयते ॥
४२.१० अवलोकयत भिक्षवस्तथागतस्य कायम् ॥ व्यवलोकयत भिक्षवस्तथागतस्य कायम् ॥ तत्कस्माद्धेतोः ॥ दुर्लभदर्शना य्(अस्मात्तथागता) अर्हन्तः सम्यक्संबुद्धास्तद्यथोदुंबरे पुष्पम् ॥
४२.११ अङ्ग भिक्षवस्तूष्णीं भवत व्ययधर्माः सर्वसंस्काराः ॥
४२.१२ इयं तत्र तथागतस्य पश्चिमा (वाचा ॥)
४२.१३ (तद्) उक्त्वा भगवान् प्रथमं ध्यानं समापन्नः ॥ प्रथमाद्ध्यानाद्व्युत्थ्(आय द्वितीयं ध्यानं समापन्नः ॥ द्वितीयाद्ध्यानाद्व्युत्थाय तृतीयं ध्यानं समापन्नः ॥ तृतीयाद्ध्यानाद्व्युत्थाय चतुर्थं ध्यानं समापन्नः ॥ चतुर्थाद्ध्यानाद्व्युत्थायाकाशानन्त्यायतनं सम्)आपन्नः ॥ आ(काशानन्त्यायतनाद्व्युत्थाय विज्ञानानन्त्यायतनं समापन्नः ॥ विज्ञानानन्त्यायतनाद्व्युत्थायाकिञ्चन्यायतनं) समापन्न्(अः ॥ आ)क्(इ)ञ्चन्यायतन्(आद्व्युत्थाय नैवसञ्)ज्ञ्(आ)नास(ञ्)ज्ञ्(आयतनं समापन्नः ॥ नैवसञ्ज्ञानासञ्ज्ञायतनाद्व्युत्थाय सञ्ज्ञावे)दयितनिरोध(ं) स्(अमापन्नः
॥)
४२.१४ (अ)थायुष्मान् (आनन्द आ)युष्मन्त्(अमनिरुद्धमिदमवोचत् ॥)
४२.१५ (परिनिर्वृत आयुष्मन्ननिरुद्ध भगवान् ॥)
४२.१६ (नैवमायुष्मन्नानन्द ॥ सञ्ज्ञावेदयितनिरोधं स)मापन्(नो बुद्धो भगवान् ॥)
४२.१७ (संमुखं म आयुष्मन्ननिरुद्ध भगवतोऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतम् ॥ चतुर्थं ध्यानं समाप्य चक्षुष्मन्त आनिञ्ज्यं शान्तिं समापन्ना बुद्धा भगवन्तः प)र्(इ)न्(इ)र्वान्ति ॥
४२.१८ अथ भगव्(आन् सञ्ज्ञावेदयितनिरोधाद्व्युत्थाय नैवसञ्ज्ञानासञ्ज्ञायतनं समापन्नः ॥ नैव)स(ञ्)ज्ञान्(असञ्ज्)ञ्(आयतनाद्व्युत्थायाकिञ्चन्यायतनं समापन्नः ॥ आकिञ्चन्यायतनाड्व्युत्थाय विज्ञानानन्त्यायतनं समापन्नः ॥ विज्ञानानन्त्य्)आयतनाद्व्युत्थ्(आयाकाशानन्त्यायतनं समापन्नः ॥ आकाशानन्त्यायतनाद्व्युत्थाय चतुर्थं ध्यानं समापन्नः ॥ चतुर्थाद्ध्यानाद्व्युत्थाय तृतीयं ध्या)नं समा(पन्नः ॥ तृतीयाद्ध्यानाद्व्युत्थाय द्वितीयं ध्यानं समापन्नः ॥ द्वितीयाद्ध्यानाद्व्युत्थाय प्रथमं ध्यानं समापन्नः ॥ प्रथमाद्ध्यानाद्व्युत्थाय द्वितीयं ध्यानं
समापन्नः ॥) (द्)व्(इ)त्(ई)या(द्) ध्य्(आ)न्(आद्व्युत्थाय तृतीयं ध्यानं समापन्नः ॥ तृतीयाद्ध्यानाद्व्युत्थाय चतुर्थं ध्यानं समापन्नः ॥ चतुर्थं ध्यानं समाप्य चक्षुष्मानानिञ्ज्यं शान्तिं) समापन्नो बुद्(ध्)ओ( भगवान् परिनिर्वृतः ॥)
४२.१९ (समनन्तरपरिनिर्वृते बुद्धे भगवत्यत्यर्थं तस्मिन् समये महापृथिवीचालोऽभूदुल्कापाता दिशोदाहा अन्तरीक्षे देवदुन्दुभयो नदन्ति ॥)

४३ वोर्ग्. ४३ इस्तेइनिन् देर्सन्स्क्रित्वेर्सिओन्निछ्त्एबेर्लिएfएर्तेर्तिबेतिस्छ्-छिनेसिस्छेर्सोन्देर्तेxत्(न्र्. वि), इन् दें बेरिछ्तेत्wइर्द्, wइए क्”निगजातशत्रु वोन्मगध मिथिल्fए एइनेस्गेम्„ल्देस्वों तोदे देस्बुद्ध इन् केन्न्त्निस्गेसेत्श्त्wइर्द्. सिएहे उन्तेन् स्. ४९०-४९४.

४४.१ (समनन्तरपरिनिर्वृते बुद्धे भगवत्युभौ यमकशालवनस्य द्रुमोत्तमौ तथागतस्य सिंहशय्यां शालपुष्पैरवाकि)रताम् ॥
४४.२ अथान्यतरो भिक्षुस्त्(अस्यां वेलायां गाथां बभाषे ॥)
४४.३ (सुन्दरौ खल्विमौ
शालवनस्यास्य) द्रुम्(ओत्तमौ ॥
यदवाकिरतां पुष्पैः
शा)स्(त्)आरं परिनिर्वृतम् ।
४४.४ स्(अमनन्तरपरिनिर्वृते बुद्धे भगवति श)क्रो देवेन्द्रस्त्(अस्यां वेलायां गाथां बभाषे ॥)
४४.५ (अनित्या वत संस्कारा
उत्पादव्ययधर्मिणः ॥
उत्पद्य हि निरुध्यन्ते
तेषां व्युपशमस्) सुखम् ।
४४.६ (स)मनन्तरपर्(इनिर्वृते बुद्धे भगवति ब्रह्मा सहांपतिर्गाथां बभाषे ॥)
४४.७ (सर्वभूतानि लोकेऽस्मिन्
निक्षेप्स्यन्ति स)म्(उ)च्(छ्)रयम् ॥
(ए)वंविधो यत्र शा(स्ता
लोकेष्वप्रतिपुद्गलः ॥
तथागतबलप्राप्तः
चक्षुष्मान् परिनिर्वृतः ।)
४४.८ (समनन्तरपरिनिर्वृते बुद्धे भगवत्यायुष्मान)निर्(उ)द्धस्त्(अस्य्)आं (वेलायां) गाथा बभ्(आषे ॥)
४४.९ (स्थिता आश्वासप्रश्वासा
स्थिरचित्तस्य तायिनः ॥
आनिञ्ज्यं शान्तिमागम्य
चक्षुष्मान्) परिनि(र्वृतः ॥)
४४.१० (तदाभवद्भीषणकं
तदाभूद्रोमहर्षणम् ॥
सर्वाकारबलोपेतः
शास्ता कालं यदाकरोत् ।)
४४.११ (असंलीनेन चित्तेन
वेदना अधिवासयन् ॥
प्रद्योतस्येव निर्वाणं
विमोक्षस्तस्य चेतसः ।)
४४.१२ (तत्रैकत्या भिक्षवः पृथिव्यामावर्तन्ते परिवर्तन्ते ॥ एकत्या बाहून् प्रगृह्य प्रक्रोशन्ति ॥ एवं चाहुः ॥ अतिक्षिप्रं भगवान् परिनिर्वृतः ॥ अतिक्षिप्रं सुगतः परिनिर्वृतः ॥ अतिक्षिप्रं चक्षुर्लोकस्यान्तर्हितः ॥)
४४.१३ (एकत्याश्चेतोदुःखसमर्पितास्तिष्ठन्ति ॥ एकत्या धर्मतामेव प्रतिस्मरन्ति ॥ प्रागेवास्माकं भगवताख्यातं सर्वैरिष्टैः कान्तैः प्रियैर्मनापैर्नानाभावो भविष्यति विनाभावो विप्रयोगो विसंयोगः ॥ कुत एतल्लभ्यं यत्तज्जातं भूतं कृतं संस्कृतं वेदयितं प्रतीत्यसमुत्पन्नं क्षयधर्मं व्ययधर्मं विभवधर्मं विरागधर्मं निरोधधर्मं प्रलोकधर्मं न प्ररुज्यते नेदं स्थानं विद्यते ॥)
४४.१४ (अथायुष्माननिरुद्ध आयुष्मन्तमानन्दमामन्त्रयते ॥)
४४.१५ (मन्दं मन्दं) तावदायुष्मन्नानन्द भिक्षवः पराक्रमन्तु ॥
४४.१६ तथा ह्यनेककल्पशतायुषो द्(ए)वता अवध्यायन्ति क्षिपन्ति विवाचयन्ति ॥
४४.१७ कथमिदानीं भिक्षवः स्व्याख्याते धर्मविनये प्रव्रजिता अप्रतिसङ्ख्यानबहुला विहरन्ति ॥
४४.१८ कियत आयुष्माननिरुद्धो देवताः संजानाति ॥
४४.१९ यावदायुष्मन्नानन्द कुशिनगरी यावन्नदी हिरण्यवती यावद्यमकशालवनं यावन्मल्लानां मकुटबन्धनं चैत्यमत्रान्तरा द्वादश योजनानि सामन्तकेन नास्ति किञ्चिन्महाशक्यमहाशक्याभि(र्) देवताभिरस्फुटं स्फरणीयमन्ततो दण्डकोटिविष्टम्भनमात्रमपि ॥
४४.२० तत एकत्या देवता(ः) पृथिव्यामावर्तन्ते परिवर्तन्ते ॥ एकत्या बाहून् प्(रगृ)ह्य प्रक्रोशन्ति पूर्ववद्यावन्नेदं स्थानं विद्यते ॥
४४.२१ तां खलु रात्रिमायुष्माननिरुद्ध आयुष्मांश्चानन्दो यद्भूयसा धार्म्या विनिश्चयकथयातिनामि(तवन्तौ ॥)

४५.१ (अ)थायुष्माननिरुद्ध आयुष्मन्तमानन्दमामन्त्रयते ॥
४५.२ गच्छानन्द कौशिनागराणां मल्लानामारोचय ॥ परिनिर्वृतो वो वासिष्ठाः शास्ता यद्(व)ः क्(ऋत्य)ं (वा करणी)य(ं) वा तत्कुरुध्वम् ॥ मा वः पश्चाद्विप्रतिसारो भविष्यति ॥ कथमिदानीमस्माकं ग्रामक्षेत्रे शास्ता पर्(इ)न्(इर्)वृ(तो) यस्य वय(ं) पूज्(आ)धिकारिकामौ(त्)सुक्य्(अं) न स्(अमापन्नाः ॥)
४५.३. (एवमित्यायुष्मा)नानन्द आयुष्मतोऽनिरुद्धस्य प्रतिश्रुत्य संघाटिमादायान्यतमेन भिक्षुणा पश्चाच्छ्रमणेन येन कौशिनागराणां मल्लानां संस्थागारस्त्(ए)न्(ओ)पजगाम ॥
४५.४ तेन खलु समयेन कौशिनागरा मल्लाः संस्थागारे सन्निषण्णाः सन्निपतिता यद्भूयसा तेनैव करणीयेन ॥
४५.५ अथायुष्मानानन्दः कौशिनागरान्मल्लानिदमवोचत् ॥
४५.६ शृण्वन्तु भवन्तः कौशिनागरा मल्लाः संघा वा गणा वा पूगा वा परिषदो वा ॥ परिनिर्वृतो वो वासिष्ठाः शास्ता यद्वः कृत्यं वा करणीयं वा तत्कुरुध्वम् ॥ मा वः पश्चाद्विप्रतिसारो भविष्यति ॥ कथमिदानीमस्माकं ग्रामक्षेत्रे शास्ता परिनिर्वृतो यस्य वयं पू(ज्)आधिकारिकामौत्सुक्यं न समापन्नाः ॥
४५.७ श्रुत्वा च पुनस्तत एकत्याः कौशिनागरा मल्लाः पृथिव्यामावर्तन्ते परिवर्तन्ते ॥ एक्(अत्या बाहून् प्रगृह्य प्रक्रोशन्ति ॥ ए)वमाहुः ॥ अतिक्षिप्रं भगवान् परिनिर्वृतः ॥ अतिक्षिप्रं सुगत(ः पर्)इ(निर्वृतः ॥ अतिक्षिप्रं चक्षुर्लो)कस्यान्तर्हितः ॥
४५.८ ए(कत्याश्चेतोदुःखसमर्पितास्ति)ष्ठन्ति ॥ एकत्या धर्मतामेव प्रतिसरन्ति ॥ प्रागेवास्माक(ं) भगवताख्यातं स(र्)वै(रिष्टैः कान्तैः प्रियैर्मनापैर्नानाभावो) भविष्यति विन्(आभावो विप्रयोगो विसंयोगः ॥) कुत एतल्लभ्यं यत्तज्जातं भूतं कृतं संस्कृतं वेदयितं प्रतीत्यसमुत्पन्नं (क्षयधर्मं व्ययधर्मं विभवधर्मं विरागधर्मं नि)रोधधर्मं (प्)र्(अ)लो(कधर्मं न प्ररुज्यते) नेदं स्थानं विद्यते ॥

४६.१ अथ कौशिनागरा मल्ला यावत्क्(उ)शिनगर्यां गन्धं माल्यं पुष्पं धूपं वाद्य(ं) तत्सर्व्(अं समुदानीय सपुत्रदाराः सदासीदासपौरुषेयाः समित्रामात्यज्ञातिसालोहिताः कुशिन)गर्या निष्क्रम्य य्(ए)न यमकशालवनं तेन्(ओ)पजग्म्(उः ॥)
४६.२ उ(पे)त्य भ्(अ)गवतः सिंहशय्यां गन्(ध्)ऐर्(मा)ल्(य्)ऐः (पुष्पैर्धूपैर्वाद्यैः सत्कुर्वन्ति गुरु)कुर्वन्ति मान(यन्)त्(इ) पूजयन्ति ॥
४६.३ अथान्यत्र उत्सदः कौशिनागरो मल्ल आयुष्(म)न्तमानन्दमिदम् (अवोचत् ॥)
४६.४ (कथं भदन्तानन्द पुन)र्भगवतः शर्(ई)रपूजायामौ(त्सुक्यमापद्येमहि ॥)
४६.५ तद्यथा वासिष्ठा राज्ञश्चक्रवर्तिनो यथा ॥
४६.६ कथं भदन्तानन्द (राज्ञश्चक्रवर्तिनः ॥)
४६.७ (वासिष्ठा राज्ञ)श्चक्रवर्तिनः कायो विहतैः (कर्पासैर्वेष्ट्यते ॥ विहतैः) कर्पासैर्वेष्टयित्वा पञ्चभिर्युगशतैर्वेष्ट्यते ॥ पञ्चभिर्युगशतै(र्वेष्टयित्वा तैलपूर्णायामयो)द्रो(ण्)य्(आं) न्(इ)क्षिप्(यान्ययायोद्रोण्या प्रच्छाद्य) गन्धकाष्ठैश्चिता(ं) चित्वा ध्याप्यते गोवता क्षीरेण निर्वाप्यते ॥ तान्यस्थीनि स्(औवर्णे कुंभे प्रक्षिप्य सौवर्ण्)य्(आं शि)विकायामारो(प्य चतुर्महापथे शरीरस्तू)पः प्रतिष्ठाप्यते च्छत्रध्वजपताकाश्च्(आ)र्(ओ)प्य्(अन्)ते महश्च प्रस्थाप्यत्(ए) गन्धैर्माल्यैः पुष्पैर्(धूपैर्वाद्यैः सत्क्रि)यते गुरुक्रिय्(अ)ते मान्यते पूज्यते ॥
४६.८ (एवमेव वासिष्ठा) राज्ञश्चक्रवर्तिनः ॥ अत उत्तरे तथागतस्यार्हतः सम्यक्संबुद्धस्य ॥

४७.१ अथ्(आ)न्यतरः कौशिनाग(रो मल्ल आयु)ष्मन्तमानन्दमिदमवोचत् ॥
४७.२ य्(अथा खलु व)यं भदन्तानन्दस्य (भा)ष्(इ)तस्यार्थमाजानीमस्तदिदम् (अ)ह्(आन्त)रम(थवा द्वित्र्यहान्तरं न समुदानयामः ॥ सप्ताहान्तरं) समुदानयित्(वा सिंहशय्यायां व)यं भगवतः श्(अरी)रपूजां करिष्यामः ॥
४७.३ ए(वमेवेत्यायुष्मत आनन्दाच्छ्रुत्वा)
४७.४ (तस्मिन् सप्ताहे भगवतः सिंहशय्यायां कौशि)नागरा मल्ला या(वत्कुशिन)गरी यावन्नदी हिरण्यवती यावद्यम(कशा)लवनं यावन्मल्लानां मकुटबन्धनं (चैत्यमत्रान्तरा द्वादश योजनानि साम)न्तकेन यद्ग(न्)ध्(अं माल्यं पुष्पं) धूपं वाद्यं तत्सर्वं स्(अमुदानयन्ति ॥ विहतानि कर्पासान्ययोद्रोणीं सर्वगन्धकाष्ठं सौवर्णकुंभं सौवर्णशिविकां त)च्च समुदानयन्त्(इ ॥ भग)वतः शरीरं सत्कुर्वन्ति गुरुकु(र्वन्ति मानयन्ति पूजयन्ति ॥)
४७.५ (अथान्यत)रः कौशिनागरो म्(अल्लः कौशिनागरान्मल्लानिदम)वोचत् ॥
४७.६ शृण्वन्(तु) भवन्तः कौश्(इनागरा मल्ला गणा) वा पूगा वा परिष्(अदो वा ॥ मल्लि)क्(आश्च म)ल्ल्(अकु)म्(आ)र्(इ)क्(आ)श्च भगवत(श्चैलवितानं वित)न्वन्त्(उ ॥) मल्लाश्(च म)ल्लकुमारा(श्च भगवतः शिविकां प्रगृह्णन्तु ॥) गन्धैर्माल्यै(ः) पुष्पैर्धूपै(र्वाद्यैर्भगवतः शरीरं सत्कुर्वन्त्)ओ गुरुकुर्वन्तो मानयन्तः पूजयन्तः प्(अश्चिमेन नग)रद्वारेण कुशि(नगरीं प्रवेशयित्वा मध्यमध्येनान्वाहिण्डयित्वा पूर्वेण नगरद्वारेण निष्कासयि)त्वा मल्लानां मकुटबन्ध्(अने) चैत्ये ध्याप्(अयन्त्विति ॥)
४७.७ तथा भवतु कौशिनागरा मल्लाः प्रत्यश्रौषुः ॥
४७.८ अथ मल्ल्(इ)क्(आश्च मल्लकुमारिकाश्च भगवतश्चैलवितानं वित)न्व्(अन्)ति ॥ मल्लाश्च मल्लकुमा(राश्च शिवि)कां प्रग्रहीतुकामा न शक्नुवन्ति प्रग्रहीतुम् ॥
४७.९ अथायुष्म्(आननिरुद्ध आयुष्मन्तमानन्दमिदमवो)चत् ॥
४७.१० न शक्ष्यन्त्यायुष्मन्(नानन्द कौशिनागरा म)ल्ला भगवतः शिविकां प्रग्रहीतुम् ॥ तत्कस्माद्धेतोः ॥ देवतान्(आमभिप्रायः ॥)
४७.११ (कश्च भदन्तानिरुद्ध दे)वतानामभि(प्रायः ॥)
४७.१२ (देवतानामभिप्रायः ॥) मल्लिकाश्च मल्लकुमारिकाश्च भगवतश्चैलवितानं वितन्वन्त्(उ ॥ मल्लाश्च मल्लकुमाराश्च भगवतः शिविकां प्रगृह्णन्)तु ॥ ते (वयं गन्धैर्माल्यैः पुष्पैर्धूपैर्वाद्यैर्भगवतः शरीरं सत्कु)र्वन्तो गुरुकुर्वन्तो मानयन्तः पूजयन्तः पश्चिमेन नगरद्वार्(एण कुशिनगरीं प्रवेशयित्वा मध्यमध्येनान्वाहिण्डयित्वा पूर्वेण नगरद्वारेण) निष्कासयित्वा मल्लानां मकुटबन्धने चैत्ये ध्यापयिष्यामः ॥
४७.१३ (तथा भवतु भदन्तानिरुद्ध यथा देवतानामभिप्रायः ॥)
४७.१४ अथायुष्म्(आनानन्दः कौशिनागरान्मल्लानिदमवोचत् ॥)
४७.१५ (न शक्ष्यथ वासिष्ठा भगवत्)अः शिविकां प्रतिग्रहीतुम् ॥ तत्कस्माद्धेत्(ओ)ः ॥ द्(ए)वतानामभिप्रायः ॥
४७.१६ कश्च भदन्तानन्द देवताना(मभिप्रायः ॥)
४७.१७ (देवतानामभिप्रायः ॥ मल्लिकाश्च मल्लकुमारिका)श्च भगवत(श्च्)ऐ(ल)वि(तानं वितन्व)न्तु मल्लाश्च मल्लकुमाराश्च भगवतः शिविकां प्रगृह्णन्तु ॥ ते (वयं गन्धैर्माल्यैः पुष्पैर्धूपैर्वाद्यैर्भगवतः शरी)रं सत्कु(र्)व्(अन्तो) गुरुकुर्व्(अन्)तो (मानयन्तः पूजय)न्तः पश्चिमेन नगरद्वारेण कुशिनगरीं प्रवेशयित्वा मध्य(मध्येनान्वाहिण्डयित्वा पूर्वेण न)गरद्वारेण निष्कासयित्वा मल्लानां मकुटबन्धने चैत्ये ध्यापयिष्यामः ॥
४७.१८ तथा भवतु भदन्तानन्द यथा (देवतानामभिप्रायः ॥)
४७.१९ (अथ मल्लिकाश्च मल्लकुमारि)काश्च भगवतश्चैलवितानं वि(तन्वन्ति ॥ मल्लाश्च) मल्लकुमाराश्च भगवतः शिविकां प्रगृह्णन्ति ॥
४७.२० समन(न्)त्(अरप्रगृहीतायां शिविकायां देवता अन्तर्)ई(क्षाद्) द्(इ)व्यान्युत्पलानि पद्मानि (कुमुदानि पुण्डरीकान्य)गरुचूर्णानि तगरचूर्ण्(आ)नि चन्दनचूर्णानि दिव्यान्(इ) म्(अन्दारकप्)उष्पाणि क्षिपन्ति दिव्यानि च वाद्यानि स(ं)प्रवादयन्ति चैलव्(इ)क्ष्(ए)पं चाकार्षुः ॥
४७.२१ अथ्(आ)न्य्(अतरः कौशिनागरो मल्ल)ः कौशिनागरा(न्) मल्लान् (इ)दमवोचत् ॥
४७.२२ प्र्(अतिक्)ष्(इपामो) वयं मानुष्यकाणि वाद्यानि दिव्य्(ऐ)र्व्(आद्य्)ऐर्(भ)गवतः शरीरपूजां करिष्यामः ॥
४७.२३ प्रतिक्षिपन्ति (कौशि)नागरा म्(अल्ला मानु)ष्यकाणि वाद्यानि दिव्यैर्गन्धैर्माल्यै(ः) पुष्पैर्धूपैर्वाद्यैर्भगवतः शरीरं सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तः पूजयन्तः पश्चि(मे)न नगरद्व्(आरेण कुशि)नगरीं प्रवेश्(अ)यित्वा मध्यमध्येनान्वाहिण्डयित्वा पूर्वेण नगरद्वारेण निष्कासयित्वा मल्लानां मकुटबन्धने चैत्ये उपनिक्षिपन्ति ॥

४८.१ तेन (खलु सम)येन कुशिनगरी दिव्यैर्मन्दारकैः पुष्पैर्जानुमात्रेणौघेन स्फुटा बभूव ॥
४८.२ अथान्यतर आजीविकस्ततो दिव्यानि मन्दारकाणि पुष्पाण्यादाय पापां (प्)र(क्रान्तः केनचि)देव करणीयेन ॥
४८.३ तेन खलु समयेनायुष्मान्महाकाश्(यपः) पञ्चशतपरिवारोऽन्तरा च पापामन्तरा च कुशिनगरीमत्रान्तराध्वप्रतिपन्(नो भगवतो शरी)रमविगोपितं वन्दितुकामः ॥
४८.४ अद्राक्(ष्)ईदायुष्मा(न्) महाकाश्य्(अप)स्तम् (आ)जीविक(ं) प्रतिमार्ग(म्) ॥ दृष्ट्वा च पुनर्(ए)वमाह ॥
४८.५ कुतस्त्वमाजीविकैतर्ह्य्(आ)गच्छसि ॥ कु(त्र त्वं गमिष्यसि ॥)
४८.६ (कु)श्(इ)नगर्या अहमेतर्ह्यागच्छामि ॥ प्(आ)पां गमिष्यामि ॥
४८.७ जानीषे त्वमाजीविक मम शास्तारम् ॥
४८.८ जाने ॥ श्रमणो गौतमः ॥ परिनिर्वृतस्ते आयुष्मञ्छास्ता ॥ अद्य (गते सप्ताहे व)र्तते शरीरे शरीरपूजा ॥ इमानि च मे तस्मान्मन्दारकपुष्पाण्यानीतानि ॥
४८.९ अथान्यतरो महल्लकस्तस्यां वेलायामिदमेवंरूपमक्(आलभाष्यं) उत्सृष्टवान् ॥
४८.१० मुक्ताः स्मस्ततः कौकृतिकान्महल्लात् ॥ य एवमाह ॥ इदं वो भिक्षवः करणीयमिदमकरणीयम् ॥ इदानीं वयं यदेषि(ष्यामस्तत्क)र्(इ)ष्याम(ः) ॥ यन्नैषिष्यामस्तन्न करिष्यामः ॥
४८.११ तत्खल्वकालभाष्यं देवता अन्तर्धापयन्ति यथा तस्यां परिषद्येकभिक्षुरपि नाश्रौषीत्स्(था)पयित्वा(युष्मन्तं म)हाकाश्यपम् ॥
४८.१२ तत्रैकत्या भिक्षवः पृथिव्यामा(व)र्त्(अ)न्ते परिवर्तन्ते ॥ एकत्या ब्(आ)हून् प्रगृह्य प्रक्रोशन्ति ॥ एवं चाह्(उ)ः ॥ अतिक्षिप्रं भगवान् (परिनि)र्व्(ऋतः ॥ अतिक्षिप्रं) सुगतः परिनिर्वृतः ॥ अतिक्षिप्(र्)अं चक्(षु)र्लोकस्(य्)आ(न्तर्हितः ॥)
४८.१३ (अथायुष्मा)न्म्(अ)ह्(आ)क्(आ)श्य्(अपस्) त्(अ)स्य्(आ) वा(चाया एवमसंयताया विनोदनाय मार्गादवक्रम्य भिक्षुसंघस्य मध्ये प्रज्ञप्त एवासने न्यषीदत् ॥ निषद्यायुष्मान्महाकाश्यपो भिक्षूनामन्)त्र्(अ)य्(अते ॥)
४८.१४ (अन्)इत्या आयुष्मन्तः सर्वसंस्कारा अ(ध्रु)वा अन्(आश्वसिका विपरिणामधर्माणः सर्वसंस्कारा यावदलमेव सर्वसंस्कारेभ्यो निर्वेत्तुमलं विरक्)तुमलं विमोक्तुम् ॥
४८.१५ त्वरित्(अं) त्वरितमायुष्मन्तो भिक्षवः पर्(आक्रमन्तु ॥ भगवतः शरीरमविगोपितं द्रष्टुं गच्छामः ॥)

४९.१ (अथ कौशिनागरा मल्ला भगवतः शरीरं विहतैः कर्पासैर्वेष्टयित्वा पञ्चभिर्युगशतैर्वेष्टयित्वा तैलपूर्णायामयोद्रोण्यां प्रक्षिप्यान्ययायोद्रोण्या प्रच्छाद्य सर्वग)न्धकाष्ठैश्चितां चित्वा प्रज्वालयितुकामा न श्(अक्नुवन्ति प्रज्वालयितुम् ॥)
४९.२ (अथायुष्माननिरुद्ध आयुष्मन्तमानन्दमिदमवोचत् ॥)
४९.३ (न शक्ष्यन्ति कौशिन्)आगरा मल्ला भगवतश्चितां प्रज्वालयित्(उम् ॥ तत्कस्माद्धेतोः ॥ देवतानामभिप्रायः ॥)
४९.४ (कश्च भदन्तानिरुद्ध देवतानामभिप्रायः ॥)
४९.५ (देवतानामभिप्रायः ॥) आय्(उ)ष्मान्महाकाश्यप(ः) पञ्चशतपरिवार्(ओऽन्तरा च पापामन्तरा च कुशिनगरीमत्रान्तराध्वप्रतिपन्नो भगवतो शरीरमविगोपितं वन्दितुकामः ॥)
४९.६ (तथा भवतु भदन्तानिरुद्ध यथा देवतानामभिप्रायः ॥)
४९.७ (अथायुष्माना)नन्दः कौशिनागरान्मल्लानि(दमवोचत् ॥)
४९.८ (न शक्ष्यथ वासिष्ठा भगवतश्चितां प्रज्वालयितुम् ॥ तद्कस्माद्धेतोः ॥ देवतानामभिप्रायः ॥)
४९.९ (कश्च भदन्तानन्द देवतानामभि)प्(र्)आयः ॥
४९.१० देव्(अ)त्(आनामभिप्रायः ॥ आयुष्मान्महाकाश्यपः पञ्चशतपरिवारोऽन्तरा च पापामन्तरा च कुशिनगरीमत्रान्तराध्वप्रतिपन्नो भगवतो) श्(अ)र्(ईरमविगोपितं वन्दितुकामः ॥)
४९.११ (तथा भवतु भदन्तानन्द यथा देवतानामभिप्रायः ॥)
४९.१२ (अथायुष्मान्महाकाश्यपोऽनुक्रमेण प्राप्य कुशिनग)र्(ईं) येन भगवतश्चिता त्(एनोपजगाम ॥)
(अद्राक्षीत्) परिषदायुष्म(न्)त(ं) महा(का)श्यप(ं) दूरत एव ॥
४९.१३ दृष्ट्वा च पुनर्य्(एनायुष्मान्महा)काश्यपस्तेन्(ओ)पस(ङ्)क्रान्ता ॥ उपेत्यायुष्मन्तं महाकाश्यप(ं) पृष्ठत(ः) पृष्ठतः समनुबद्धा ॥
४९.१४ अथायुष्मान्म(हा)काश्यपो येन भगवतश्चिता ते(नोपजगाम ॥)
४९.१५ (उ)प्(ए)त्य तैलपूर्णामयोद्रोणिं विगोप(य)ति पञ्चयुगशतानि विगोपयति विहतानि कर्पासानि विगोपयति विहतानि कर्पासानि व्(इगोपयित्वा भ)गवतः शरीरमविगोपितं वन्दते ॥
४९.१६ तेन खलु समयेन पृथिव्य्(आं) चत्वारो महास्थविरा अभूवन् तद्यथायुष्मानाज्ञातकौण्ड्(इण्य आयु)ष्मान्महाचुन्द आयुष्मान् दशबलकाश्यप आयुष्मान्महाकाश्य(पः ॥)
४९.१७ तेषामायुष्मान्महाकाश्यपो ज्ञातो म(हा)पुण्यो लाभी चीवरपिण्डपातशयन्(आसन)ग्ल्(आ)नप्रत्ययभैषज्यपरिष्काराणाम् ॥
४९.१८ अथा(यु)ष्मतो (म)हाकाश्य(प)स्यैतदभवत् ॥
४९.१९ यन्न्वहं स्वयमेव भगवतः शरीरपूजायामौत्सुक्यमापेद्येय्(अ ॥)
४९.२० (अथायु)ष्मान्महाकाश्यपोऽन्यानि विहतानि (क)र्पासा(न्य्) अन्यानि पञ्चयुगशतानि समुदानीय भगवतः शरीरं विहतैः कर्प्(आ)सैर्व्(ए)ष्ट(यित्वा पञ्च)भ्(इ)र्युग(शतैर्वेष्टयित्वा तैलपूर्णायामयोद्रोण्यां प्रक्षिप्यान्य)यायोद्रोण्या प्रच्छाद्य सर्वगन्धकाष्ठैश्चितां चित्वैकान्तेऽपक्रान्तः ॥
४९.२१ अथ सा चि(ता स्वय)मेव प्रज्वलिता (य)थापि (तद्बुद्धस्य बुद्धानुभावेन दे)वतानां (च) द्(ए)व्(अ)तानुभावेन ॥
४९.२२ अथायुष्मानानन्दस्तस्यां वेलायां चितामनु(क्रमङ्) गा(थे) बभाषे ॥
४९.२३ येन कायरत्न्(ए)न्(अ ना)यको
ब्रह्मलोकमगमन्महर्द्धिकः ॥
दीप्यते स्वतनुजेन तेजसा
पञ्चभिर्युगशतैः स वेष्(ट्)इ(तः ।)
४९.२४ (सहस्र)मात्रेण हि चीवराणां
बुद्धस्य क्(आ)यः परिवेष्टितोऽभूत् ॥
द्वे चीवरे तत्र तु नैव दग्धे
अभ्यन्तरं बाह्यमथ द्व्(इ)त्(ई)यम् ।
४९.२५ अथ कौशिनागरा म(ल्ला गोवता क्षी)र्(ए)ण निर्वापयन्ति ॥ तत्र चत्वार्(ओ) व्(ऋ)क्षा(ः) प्रादुर्भूता(ः) काञ्चनः कपि(त्थोऽश्वत्थ) उदुम्बरः ॥
४९.२६ अथ कौशिना(ग)रा मल्लास्तान्यस्थीनि सौवर्णे कुं(भे) प्रक्षिप्य सौवर्ण्यां शिविकायामारोप्य गन्धै(र्) म्(आ)ल्य्(ऐ)ः (प्)उष्(प्)ऐर्ध्(ऊ)पैर्वाद्यैः सत्कुर्वन्तो (गुरुकुर्वन्तो मानयन्तो पूजयन्तो नगरं प्रवेश्य त)स्म्(इ)न् (अ)ग्रागा(र्)ए (महाम)ण्डल उपनिक्(ष्)इप्(य गन्ध्)ऐ(र्माल्यैः पुष्पैर्धूपैर्वाद्यैः सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति ॥)

५०.१ (अश्रौषुः पापीयका मल्लाः ॥ परिनिर्वृतः कुशिनगर्यां बुद्धो भगवान् ॥ अद्य गते सप्ताहे वर्तते शरीरे शरीरपूजा ॥)
५०.२ (श्रुत्वा च चतुरङ्गं बलकायं सन्नाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं येन कौशिनागरा मल्लास्तेनोपजग्मुः ॥)
५०.३ (उपेत्य कौशिनागरान्मल्लानिदमवोचन् ॥)
५०.४ (शृण्वन्तु भदन्तः कौशिनागरा मल्लाः संघा वा गणा वा पूगा वा परिषदो वा ॥ दीर्घरात्रं स भगवानस्माकं प्रियश्चाभू)न्म्(अनापश्च ॥) भवतां ग्रामक्षे(त्रे परिनिर्वृतः ॥)
५०.५ (अर्हामो वयं तस्य भगवतः शरीरेषु शरीरभागं येन पापायां भवतः) शरीरस्त्(ऊपं) प्र्(अतिष्ठाप)यिष्यामश्छत्रध्वजपता(कांश्चारोपयिष्यामो महांश्च प्रस्थापयिष्यामो गन्धैर्माल्यैः पुष्पैर्धूपैर्वाद्यैः) स्(अत्)करि(ष्)यामो गुरुकरिष्यामो मानय्(इष्या)म(ः) पूजयिष्या(मः ॥)
५०.६ (यत्खलु वासिष्ठा जानीयात ॥ अस्माकमपि स भगवान् प्रियश्चाभून्म)नापश्च ॥ अस्माकं ग्र्(आ)मक्षेत्रे परि(नि)र्वृतः ॥ नार्हामो वयं (प्)र्(अदातुं भगवतः शरीरेषु भागम् ॥)
५०.७ (सचेद्दत्तमेवं साधु ॥ यदि वा न दास्यथ सेनयापहरिष्यामः ॥)
५०.८ (त)थ्(आ भवतु) कौशिनाग्(अरा मल्लाः प्रत्यश्रौषुः ॥)
५०.९ (अश्रौषुश्च चलकल्पका बुलका विष्णुद्वीपीयका ब्राह्मणा रामग्रामीयकाः क्रौड्या वैशालका लिच्छवयः कापिलवास्तव्याः शाक्याः ॥)
५०.१० (अश्रौषीच्च राजा मागधोऽजातशत्रुर्वैदेहीपुत्रः ॥ परिनिर्वृतः कुशिनगर्यां बुद्धो भगवान् ॥ पापीयका मल्लाश्चलकल्पका बुलका विष्णुद्वीपीयका ब्राह्मणा रामग्र्)आमीयकाः क्रौड्या वै(शालका लिच्छवयः कापिलवास्तव्याः शाक्याः कुशिनगरीमुपसंक्रान्ता येन शरीरपूजा शरीरभागस्याहरणाय ॥)
५०.११ (श्रु)त्वा च पुनर्वर्षाकारं (ब्राह्मण)मगधमहाम्(आत्)र्(अमिदमवोचत् ॥)
५०.१२ (जानीषे त्वं वर्षाकार ॥ अश्रौषमहम् ॥ परिनिर्वृतः कुशिनगर्यां बुद्धो भगवान् ॥ पापीयका मल्लाश्चलकल्पका बुलका विष्णुद्वीपीयका ब्राह्मणा रामग्रामीयकाः क्रौड्या वैशालका लिच्छवयः कापिलवास्तव्याः शाक्याश्चतुरङ्गं बलकायं सन्नाह्य कुशिनगरीमुपसंक्रान्ता येन शरीरपूजा शरीरभागस्याहरणाय ॥ तस्माद्वयमपि चतुरङ्गं बलकायं सन्नाह्य भगवतः शरीरभागमाहरिष्यामः ॥)
५०.१३ (सन्नाहयामि देवेति वर्षाकारः प्रतिश्रुत्य चतुरङ्गं बलकायं सन्नाहयति ॥)
५०.१४ (राजाजातशत्रुर्हस्त्यारूढो भगवतो गुणमनुस्मरन्मूर्छितः ॥ हस्तिनोऽवरोप्याश्वमारोप्य तत्रापि मूर्छितः ॥ स इदमवोचत् ॥)
५०.१५ (अहं गन्तुमसमर्थः ॥ गच्छ त्वं वर्षाकार चतुरङ्गं बलकायं सन्नाह्य) येन कौशिनागरा (मल्ला)स्तेनोपसंक्रम्(अ ॥) उ(पेत्यास्माकं वचनेन कौशिनागरान्मल्लानल्पाबाधतां च पृच्छाल्पातङ्कतां च लघूत्थानतां च) यात्राञ्च बलं च सुख्(अ)ं (चानव)द्यतां च स्पर्श(विहारतां च ॥ एवं च वद ॥)
५०.१६ (दीर्घरात्रं स भगवानस्माकं प्रियश्चाभून्मनापश्च ॥ भवतां ग्रामक्षेत्रे परिनिर्वृतः ॥ अर्)हामो वयं तस्य भगवतः शरीरेषु शरीरभागं ये(न राजगृहे भगवतः शरीरस्तूपं प्रतिष्ठापयिष्यामश्छत्रध्वजपताकांश्चारोपयिष्यामो महांश्च प्रस्थापयि)ष्यामो गन्धैर्माल्यैः पुष्पैर्(धूप्)ऐर्(व्)आ(द्य्)ऐ(ः सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः ॥)
५०.१७ (एवं देवेति वर्षाकारो ब्राह्मणमगधमहामात्रो राज्ञो मागधस्या)ज्(आ)तशत्रोर्वैद्(ए)ह्(ईपुत्रस्य प्रतिश्रुत्य चतुरङ्गं बलकायं सन्नाह्य हस्तिकायमश्वकायं रथकायं प)त्त्(इ)कायं येन कौशिन्(आ)गरा मल्लास्तेनोपजागम ॥
५०.१८ उ(पे)त्य कौशिनागरान्म्(अल्लानिदमवोचत् ॥)
५०.१९ (शृण्वन्तु भदन्तः कौशिनागरा मल्लाः संघा वा गणा वा पूगा वा परिषदो वा ॥ राजा मागधोऽजातशत्रुर्वैदेहीपु)त्रो भव्(अ)ताम(ल्पाबाधतां च पृच्छत्यल्पातङ्कतां च लघूत्थानतां च यात्राञ्च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च ॥ एवं च वदति ॥)
५०.२० दीर्घरात्रं स भगवा(नस्माकं) प्रियश्चाभ्(ऊन्मनापश्च ॥ भवतां ग्रामक्षेत्रे परिनिर्वृतः ॥ अर्हामो वयं तस्य भगवतः शरीरेषु शरीरभागं येन राजगृहे भ)गवतः शरीरस्तूपं प्रतिष्ठा(पयिष्)य्(आ)म(श्छ)त्रध्वजपता(कांश्चारोपयिष्यामो महांश्च प्रस्थापयिष्यामो गन्धैर्माल्यैः पुष्पैर्धूपैर्वाद्यैः सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्या)मः ॥
५०.२१ यत्खलु भवा(न् वर्षाकारो जानीयात् ॥ अस्माकमपि स भगवान् प्रियश्चाभून्मनापश्च ॥) अस्माकं (ग्रामक्षेत्रे परिनिर्वृतः ॥ नार्हामो वयं प्रदातुं भगवतः शरीरेषु शरीरभागम् ॥)
५०.२२ (अथ वर्षाकारो ब्राह्मणमगधमहामात्रः कौशिनागरान्मल्लानिदमवोचत् ॥)
५०.२३ (सचेद्दत्तमेवं साधु ॥ य)दि वा न (द्)आस्य(थ सेनयापहरिष्यामः ॥)
५०.२४ (तथा भवतु कौशिनागरा मल्लाः प्रतिश्रुत्य राज्ञां संघं गणं परिषदमवलोक्य मल्लिका मल्लकुमारांश्च धनुर्विद्यामुपदिशन्ति ॥)
५०.२५ (यावत्पापीयका मल्लाश्चलकल्पका बुलका विष्णुद्वीपीयका ब्राह्मणा रामग्रामीयकाः क्रौड्या वैशालका लिच्छवयः कापिलवास्तव्याः शाक्या वर्षाकारश्च मगधमहामात्रश्चतुरङ्गं बलकायं सन्नाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं कौशिनागराणां मल्लानां पुरस्तात्संग्रामाय व्यूढास्)
५०.२६ (तावत्कौशिनागरा मल्ला मल्ल्लिका मल्लकुमाराश्च चतुरङ्गं बलकायं सन्नाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं बहिर्नगर्याः शत्रोः सप्तकबलकायस्य पुरस्तात्संग्रामायापि व्यूढाः ॥)

५१.१ (तेन खलु समयेन धूम्रसगोत्रो ब्राह्मणस्तस्यां च परिषदि सन्निषण्णोऽभूत्सन्नि)पतितः ॥ अथ धूम्रसगोत्रो ब्राह्मण उभयतो व्यूहग्(ए)षु स्(अं)ग्रामानीक्(ए)ष्व्(अचिरमन्योन्यविप्रघातिकां करिष्यन्तीति वि)द्(इ)त्वाज्(इ)न्(अं दण्ड)क्(ए रोप)यमाणो येन कौशिना(ग)रा मल्लास्तेनोपजगाम ॥ उपे(त्य क्)औ(शिना)गरान्मल्ल्(आनिदमवोचत् ॥)
५१.२ (शृण्वन्तु) भवन्तः कौशिनागरा मल्लाः स्(अ)ं(घा वा ग)णा वा पूगा वा परिषदो (वा ॥)
(दीर्)घ्(अ)रात्(र्)अं स भगवान् वीत(रा)गः क्षेमश्चा(भूत्क्षान्तिप्रशंसी क्षान्तिवादी ॥ यद्वीतरागस्य क्षेमस्य क्षान्तिप्रशंसिनः क्षान्तिवादिनो वाचं विकुर्वन्तो भवन्तस्त)स्य्(अ) भवतो गौतमस्य शरीरकारण्(आदन्योन्यविप्रघातिकां कर्तुमुद्युक्ता अप्रतिरूपम् ॥ अहं भवतो गौतमस्य शरीराण्यष्टधा विभक्तुमौत्सुक्यमापत्स्ये ॥ यस्मिंस्तु कुंभे तान्यस्थीनि प्रक्षि)प्तानि भवन्ति स (कु)ंभोऽस्माक(मनुप्रदातुं येन) वयं द्रो(णग्रामके भगवतः कुंभ)स्तूपं प्रतिष्ठापयिष्यामश्छत्रध्वजपता(कांश्
चारोपयिष्यामो महांश्च प्रस्थापयिष्यामो गन्धैर्) माल्यै(ः) पुष्(प्)ऐ(र्धूमै)र्वाद्यैः सत्(करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः ॥)
५१.३ त्(अथा) भवतु कौशिनागरा मल्ला (धूम्रसगोत्रस्य ब्राह्मणस्य) प्र्(अ)त्(यश्रौषुः ॥)
५१.४ (अथ धूम्रसगोत्रो ब्राह्मणो येन पापीयका म)ल्लाश्(च)ल(कल्प)का (बुलका विष्णुद्वीपीयका ब्राह्मणा रामग्रामीयकाः) क्र्(औ)ड्य्(आ वै)शालका ल्(इ)च्छवयः कापिलव्(आस्तव्याः शाक्या वर्षाकारो ब्राह्मणमगधमहामात्रस्ते)नोपजगाम ॥
५१.५ उपे(त्य वर्षाकारं ब्राह्मणमगधमहामात्रमिदमवोचत् ॥)
५१.६ यत्खलु वर्षाकार जानीया(ः ॥) दीर्घरात्रं स्(अ भगवान् वीतरागः क्षेमश्चाभूत्क्षान्तिप्रशंसी क्षान्तिवादी ॥ यद्वीतरागस्य क्षेमस्य क्षान्तिप्रशंसिनः क्षान्तिवादिनो वाचं विकुर्वन्)तो भवन्तस्तस्य भव्(अतो) गौतमस्य (श)र्(ईरकार)णादन्योन्यविप्रघातिकां कर्तुमुद्यु(क्त्)आ (अप्रतिरूपम् ॥ अहं भवतो गौतमस्य शरीराण्यष्टधा विभक्तुमौत्सुक्यमापत्स्ये ॥ यस्मिं)स्तु कुंभे तान्यस्थीनि प्रक्षिप्तानि भवन्ति स कुंभोऽस्मा(कमनुप्रदातुं ये)न्(अ) व्(अ)य्(अं) द्रोणग्रामके (भ)गवतः कुंभ्(अस्तूपं
प्रतिष्ठाप)य्(इ)ष्याम(श्छत्रध्वजपताकांश्चारोपयिष्यामो महांश्च प्रस्थापयिष्यामो गन्धैर्माल्यैः पुष्पैर्(?) धूमैर्वाद्यैः सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः प्)ऊ(ज)यिष्यामः ॥
५१.७ तथा भवतु वर्षाकार्(ओ ब्राह्मणमगधमहामात्रो धूम्रसगोत्रस्य ब्राह्मणस्य प्रत्यश्रौषीत् ॥)
५१.८ (अथ धूम्रसगोत्रो ब्राह्मणो भगवतः शरीराण्यष्टधा भेजे ॥)
५१.९ अथ धूम्रसगोत्रो ब्राह्मण एकं भागं कौशिनागराणां मल्लानामनुप्रयच्छ(ति येन कौशि)नागरा मल्ला कुशिनगर्यां भ(गवतः शरीरस्तूपं प्रतिष्ठा)पयन्ति च्छत्रध्वजपताकांश्चारोपयन्ति महांश्च प्रस्थापयन्ति गन्धैर्माल्यै(ः) पुष्पैर्धूपैर्(व्)आद्(य्)ऐ(ः सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पू)जयन्ति ॥
५१.१० द्वितीयं भागं पापीयकानां मल्लानामनुप्रयच्छति येन पापीयक्(आ) म्(अ)ल्लाः पापाया(ं) भगवतः शरीरस्तूपं प्रतिष्ठापयन्(ति) पूर्ववद्यावत्पूजयन्ति ॥
५१.११ तृइतीयं भागं चलकल्पकाना(ं) बुलकानामनुप्रयच्छति येन चलकल्पका बुलकाश्चलकल्पायां भगवतः शरीरस्तूपं प्रतिष्ठापयन्ति पूर्ववद्यावत्पूजयन्ति ॥
५१.१२ चतुर्थं भागं विष्णुद्वीपीयकानां ब्राह्मणानामनुप्रयच्छति येन विष्णुद्वीपीयका ब्राह्मणा विष्णुद्वीपे भगवतः शरीरस्तूपं प्रतिष्ठापयन्ति पूर्ववद्यावत्पूजयन्ति ॥
५१.१३ पञ्चमं भागं रामग्रामीयकाणां क्रौड्यानामनुप्रयच्छति येन रामग्रामीयकाः क्रौड्या रामग्रामके भगवतः शरीरस्तूपं प्रतिष्ठापयन्ति पूर्ववद्यावत्पूजयन्ति ॥
५१.१४ षष्ठं भागं वैशालकाना(ं) लिच्छवीनामनुप्रयच्छति येन वैशालका लिच्छवयो वैशाल्यां भगवतः शरीरस्तूपं प्रतिष्ठापयन्ति पूर्ववद्यावत्पूजयन्ति ॥
५१.१५ सप्तमं भागं कापिलवास्तव्यानां शाक्यानामनुप्रयच्छति येन कापिलवास्तव्याः शाक्याः कपिलवस्तुनि भगवतः शरीरस्तूपं प्रतिष्ठापयन्ति पूर्ववद्यावत्पूजयन्ति ॥
५१.१५ अष्टमं भागं वर्षाकारस्य ब्राह्मणमगधमहामात्रस्यानुप्रयच्छति येन राजा मागधोऽजातशत्रुर्वैदेहीपुत्रो राजगृहे भगवतः शरीरस्तूपं प्रतिष्ठापयति च्छत्रध्वजपताकांश्चारोपयति महांश्च प्रस्थापयति गन्धैर्माल्यैः पुष्पैर्धूपैर्वाद्यैः सत्करोति गुरुकरो(त्)इ मा(न)यति पूजयति ॥
५१.१७ यस्मिंस्तु कुंभे तान्यस्थीनि प्रक्षिप्तानि भवन्ति तं कुंभं धूम्रसगोत्राय ब्राह्मणायानुप्रयच्छन्ति येन धूम्रसगोत्रो ब्राह्म्(अणो द्रोणग्रामके कुं)भस्तूपं प्रतिष्ठापयति पूर्ववद्यावत्पूजयति ॥
५१.१८ तेन (खलु समयेन) प्(इ)प्पलायनो माणवस्तस्यां च परिषदि स्(अन्निषण्णोऽहूत्सन्निपतितः ॥)
५१.१९ (अ)थ पिप्पलायनो माणवः कौशिनागरान्मल्लानिदमवोच्(अत् ॥)
५१.२० (शृण्वन्तु भवन्तः कौशिनागरा म)ल्लाः संघा वा गणा वा पूगा वा (परिषदो वा ॥ दीर्घरात्रं स भवाङ्ग्)औ(तमोऽस्माकं प्र्)इ(य)श्(च्)आभ्(ऊ)न्मनापश्(च ॥) भवतां ग्(र्)आमक्षेत्रे परिनिर्वृतः ॥ अर्हामो व्(अयं तस्य भगवतः शरीरेषु शरीरभागम् ॥ इदानीं विभक्तेषु शरीरेषु ये ज्वलनस्याङ्गारास्ते)ऽस्माकमनुप्रदातुं यैरङ्गा(रस्तूपं भ)वत्(ओ) ग्(औ)तमस्य (पिप्पलवत्यां प्रतिष्ठापयिष्याम्)इ च्छ्(अत्र)ध्(व)जपताकां(श्चारोपयिष्यामि महांश्च प्रस्थापयिष्या)म्(इ) गन्धै(र्) माल्यैः पुष्पैर्धूपैर्
वाद्यैः सत्करिष्यामि गुरुकरिष्या(मि मानयिष्यामि पूजयिष्यामि ॥)
५१.२१ (अनुप्रयच्छन्ति) कौशिनागरा (मल्)ल्(आः पिप्पलाय)नाय माणवाय्(अ शरीराणामङ्गा)रान् यैः पिप्पलायनो माणव(ः प्)इप्पलवत्यामङ्गरस्त्(ऊपं प्रतिष्ठाप)यति च्छत्रध्वजपताकांश्चारोपयति महांश्च प्रस्था(पयति गन्धैर्माल्यैः पुष्पैर्धूपै)र्वाद्यै(ः) सत्करोति गुरुकरो(ति मान)यति पूजयिष्यति ॥
५१.२२ तेन ख(लु समयेन जम्)ब्(उ)द्वीपे भगवतोऽष्टौ शरीरस्तूपा अभूवन्न्(अवमश्च कुम्भस्तूपो दशमश्चा)ङ्गारस्तूपः ॥
५१.२३ इयमत्र धर्मता ॥ तस्मादिदमुच्यते
चक्षुष्मतोऽष्टौ द्रोण्(आः शरिराणां
जम्बुद्वी)पे सप्त पूजां लभन्ते ॥
द्रोणमेकं (च) पुरुषोत्त्(अमस्य
रामग्रामे पूज्यते नागरा)ज्(ञ्)आ ।
५१.२४ दंष्ट्राचतुष्कं पुरुषोत्तमस्य
एका (दं)ष्ट्(र्)आ पूज्यते त्रिदशलोके ॥
द्(व्)इतीय्(आ गन्धारपुरे मनोर)मे
कलिङ्गराज्ञो वि(ज्)इ(ते तृत्)ईया ॥
दंष्(ट्र्)आ (चतुर्थी पुरुषोत्तमस्य
रामग्रामे पूज्यते नागराज्ञा ।)
५१.२५ नुर्तिब्. उन्द्छिन्.; पालि; च्f. दिव्य्३७९.१९ .
५१.२६ नुर्तिब्. उन्द्छिन्.; पालि
५१.२७ नुर्तिब्.