भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः ०१

विकिस्रोतः तः

मण्डलदेवरचनावर्णनम्

।। सूत उवाच ।। ।।
अथोद्धारं प्रवक्ष्यामि चतुरस्रादिकस्य च ।।
अर्कांगुलमितं क्षेत्रं चतुरस्रं प्रकल्पयेत्।।१।।
गुणांगुलं प्रतिदिशं वर्धयेत्सुविचक्षणः ।।
चतुरस्रं समं कुयादिष्टेरष्टादशांगुलम् ।। २ ।।
द्विहस्ते चैव सूत्राग्रे त्र्यंगुलानि समंततः ।।
चतुरस्रीकृते पश्चाद्द्विहस्तमपि जायते ।। ३ ।।
एवं पोडशहस्तांतं वर्धयेत्क्रमतः स्वयम् ।।
हस्ते विनिर्णयं विप्रा रचयेन्मंडल सुधीः ।। ४ ।।
द्वादशांगुलकल्पाभ्यां मधुहस्ते च मंडले ।।
द्विहस्ते हस्तमात्रं स्याद्द्विहस्तं तु चतुष्करे ।। ५ ।।
पद्ममानं चतुर्द्धा तु वृत्तं कुर्यात्समंततः ।।
प्रथमे कर्णिका कार्य्या केशराणि द्वितीयके ।। ६ ।।
तृतीये दलसंधींश्च दलाग्राणि चतुर्थके ।।
कर्णिकां पीतवर्णेन शुद्धेन पंकजं लिखेत् ।।७।।
केशरास्त्रिविधाः प्रोक्ता मूलमध्याग्रदेशतः ।।
मूले शुक्लारुणा मध्ये पीताश्चाग्रे प्रतिष्ठिताः ।। ८ ।।
पात्रसंधिर्भवेच्छ्यामः कोणे रक्तेन रंजयेत् ।।
देवास्त्राणि लिखेद्बाह्ये पुरमध्ये च कोणके ।। ९ ।।
अष्टांगुलप्रमाणं यद्यथावर्णं विनादितः ।।
शंभुर्गौरी तथा ब्रह्मा रामकृष्णेत्यनुक्रमात् ।। 2.2.1.१० ।।
सीमरेखांगुलोच्छ्रायं तत्तदर्धेन योजयेत् ।।
शिवविष्ण्वोर्महायागे शंभुमारभ्य दापयेत् ।। ११ ।।
प्रतिष्ठायां च रामांतं कृष्णांतं च जलाशये ।।
दुर्गायागे च श्रीपक्षे ब्रह्मादीन्परिकल्पयेत् ।। १२ ।।
ग्रहयागे च पीतादीन्कुर्याच्च न तदन्यथा ।।
नवव्यूहमथो वक्ष्ये पुराणमतसम्मतम् ।। १३ ।।
सर्वं च पूर्ववत्कार्यं पंकजं सुलिखेत्सुधीः ।।
तावत्संख्याहरणयोर्वेष्टयेत्प्रक्रमादपि ।। १४ ।।
शुक्लारुणैस्तथा पीतैः पीतारुणसितैरपि ।।
पीतारुणसितैरेवं स्वभावे प्रतिभागके ।। १५ ।।
कलायंत्रं तदंते च गुह्यपत्रा ग्रकेण तु ।।
षोडशैर्विंशमाने तु सलिङ्गं चाष्टपत्रके ।।१६।।
एवं मंडलमंत्राणां वर्जयेत्परमार्थतः ।।
तद्वन्मूलेषु कोणेषु केशराणि प्रकल्पयेत्।।१७।।
दशदंडसमाकारं त्रिवर्णं प्रतिरंजितम् ।।
अरं दद्याद्दशाग्रे तु सर्वांगुलप्रमाणतः ।। १८ ।।
पीतेनारं च सर्वत्र तन्मध्ये शोणतुंडकम् ।।
नवव्यूहमिदं प्रोक्तं धर्मकामार्थदायकम् ।। १९ ।।
न शूद्रो मंडलं कुर्यान्न कुर्याद्ब्राह्मणब्रुवः ।।
कुर्याच्च संगमे तीर्थे देवतायतनेषु च ।। 2.2.1.२० ।।
लिखित्वा नार्चयेद्य स्तु अग्निकार्यविहीनकः ।।
अविद्धो जायते सोऽपि यतो जन्मनिजन्मनि ।। २१ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे प्रथमोऽध्यायः ।। १ ।।