बृहज्जातकम्/अध्यायः २३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २२ बृहज्जातकम्
अध्यायः २३
वराहमिहिरः
अध्यायः २४ →

अथानिष्टाध्याय: ।। २३ ।।

लग्नात्पुत्रकलत्रमे शुभपतिप्राप्तेऽथबालोकिते
चन्द्राद्वा यदि सम्पदस्ति हि तयोर्ज्ञेयोऽन्यथासम्भव: ।।
पार्थोनोदयगे रवौ रविसुतो मीनस्थितो दारहा
पुत्रस्थानगतश्च पुत्रमरणं पुत्रोऽवनेर्यच्छति ।। २३.१ ।।

उग्रग्रहै: सितचतुस्त्रसंस्थितैर्मध्यस्?िथते भृगुतनयेऽथवोग्रयो: ।।
सौम्यग्रहैरसहितसंनि?रीक्षिते जायावधो दहननिपातपाशज: ।। २३.२ ।।

लग्नाद्व्ययारिगतयो: शशितिग्मरश्म्यो: पत्न्या सहैकनयनस्य वदन्ति जन्म ।।
द्यूनस्थयोर्नवमपञ्चमसंस्थयोर्वा शुक्रार्कयोर्विकलदारमुशन्ति जातम् ।। २३.३ ।।

कोणोदये भृगुतनयेऽस्तचक्रसन्धौ वन्ध्यापतिर्यदि न सुतर्क्षमिष्टयुक्तम् ।।
पापग्रहैर्व्ययमदलग्नराशिसंस्थै: भीणे शशिन्यसुतकलत्रजन्मधीस्थे ।। २३.४ ।।

असितकुजयोर्वर्गेऽस्तस्थे सिते तदवेक्षिते परयुवतिगस्तौ चेत्सेन्दुस्त्रिया सह पुंश्चल: ।।
भृगुजशशिनोरम्तेऽभार्यो नो विसुतोऽपि वा परिणततनू नृस्त्र्योर्दुष्टौ शुभै: प्रमदापती ।। २३.५ ।।

वंशच्छेत्ता खमदसुखगैश्चन्द्रदैत्येज्यपापै: शिल्पी त्र्यंशे शशिसुतयुते केन्द्रसंस्थार्किदृष्टे ।।
दास्यां जातो वितिसुतगुरौ रि:फगे सौरभागे नीचोऽर्केन्द्वोर्मदनगतयोर्दुष्टयो: सूर्यजेन ।। २३.६ ।।

पापालोकितयोरस्तस्थयोर्वाध्यरुक् चन्द्रे
कर्कटवृश्चिकांशकगते पापैर्युते गुह्यरुक् ।।
श्चित्री रि:फधनस्थयोरशुभयोश्चन्द्रोदयेऽस्ते रवौ
चन्द्रे खेदऽवनिजेऽस्तगे च विकलो यद्यर्कजो वेशिग: ।। २३.७ ।।

अन्त: शशिन्यशुभयोर्मुंग्रगे पतङ्गे श्वासक्षयप्लीहकविद्रधिगुल्मभाज: ।।
शोषी परस्परगृहांशगयो रवीन्दो: क्षेत्रेऽथवा युगपदेकगयो: कृशोवा ।। २३.८ ।।

चन्द्रेऽश्विमध्यझषकर्किमृगाजभागे कुष्ठी समन्दरुचिरे तदवेक्षिते वा ।।
यातैस्त्रिकोणमलिकर्किवृषैर्मृ गे च कुष्ठी च पापसहितैरवलोकितैर्वा ।। २३.९ ।।

निधनारिधनव्ययन्थिता रविचन्द्रारयमा यथा तथा ।।
बलवद्ग्रहदोषकारणैर्मनुजानां जनयन्त्यनेत्रताम् ।। २३.१० ।।

नवमायतृतींयधीयुता न च सौम्यैरशुभा निरीक्षिता: ।।
नियमाच्छुवणोपघातदारदवैकृत्यकराश्च सप्तमे ।। २३.११ ।।

उदयत्युडुपेऽसुरास्यगे सपिशाचोऽशुभयोस्त्रि कोणयो: ।।
सोपप्लवमण्डले रवाउदयस्थे नयनापवजिंत: ।। २३.१२ ।।

संस्पृष्ट: पवनेन मन्दगयुते द्यूने विलग्ने गुरौ
सोन्मादोऽवनिजे स्थितेऽस्तभवने जीवे विलग्नाश्रिते ।।
तद्वक्ष्त्सूर्यसुतोदयेऽवनिसुते धर्मात्मजद्यूनगे
जातो वा ससहस्त्ररश्मितनये क्षीणे व्यये शीतगौ ।। २३.१३ ।।

राश्यंपोष्णकरशीतकरामरेज्यै-र्नीचाधिपंशकगतैररिभागगैर्वा ।।
एभ्योऽल्पध्यबहुभि:क्रमश:प्रसूता ज्ञेया:स्युरभ्युपगमक्रयगर्भदासा: ।। २३.१४ ।।

विकृतदशन पापैर्दुष्टे वृषाजहयोदये खलतिरशुभक्षंत्रे लग्ने हये वृषभेऽपि वा ।।
नवमसतगे पापैर्दृप्टे रवावदृढेक्षणा दिनकरसुत नैकव्याधि: कुजे विकल: पुमान् ।। २३.१५ ।।

व्ययसुतधनधर्मगैरसौम्यैर्भवनसमाननिबन्धनं विकल्प्यम् ।।
भुजगनिगडपाशभृददृकाणैर्बलवदसौम्यनिरीक्षितैश्च तद्वत् ।। २३.१६ ।।

परुषवचनोऽपस्मारार्त: क्षयी च निशापतौ स-रवितनये वक्रलोकं गते परिवेषगे ।।
रवियमकुजै: सौम्यादृष्टैर्नभस्स्थलमाश्रितैर्भृतकमनुज: पूर्वोद्दिष्टैर्वराधममध्यमा: ।। २३.१७ ।।

इति श्रीबराहमिहिराचार्य प्रणीते बुहज्जातकेऽनिष्टाध्याय: सम्पूर्ण: ।। २३ ।।