बृहज्जातकम्/अध्यायः २२

विकिस्रोतः तः
← अध्यायः २१ बृहज्जातकम्
अध्यायः २२
वराहमिहिरः
अध्यायः २३ →

अथ प्रकीर्णकाध्याय: ।। २२ ।।

स्वर्क्षतुङ्गमूलत्रिकोणगा: कण्टकेषु यावन्त आश्रिता: ।।
सर्व एव तेऽन्योन्यकारका: कर्मगस्तु तेषां विर्शेषत: ।। २२.१ ।।

कर्कटोदयगते यथोडुपे स्वोचचगा: कुजयमार्कसूरय: ।।
कारका निगदिता: परस्परं लग्नगंस्य सकलोऽम्बराम्बुग: ।। २२.२ ।।

स्वत्रिकोणोचचगो हेतुरन्योन्यं यदि कर्मग: ।।
सुहृत्तद्गुणसम्पन्न: कारकश्चापि स स्मृत: ।। २२.३ ।।

शुभं वर्गोत्तमे जन्म वेशिस्थाने च सद्ग्रहे ।।
अशून्येषु च केन्द्रेषु कारकाख्यग्रहेषु च ।। २२.४ ।।

मध्ये वयस: सुखप्रद: केन्द्रस्था गुरुजनमलग्नपा: ।।
पृष्ठोभयकोदयर्क्षगस्त्वन्तेऽन्त: प्रथमेषु पाकदा ।। २२.५ ।।

""आद्यन्तमध्यफलद: शिर:पृष्ठोभयोदये ।।
दशाप्रवेशसमये तिष्ठन् वाच्यो दशापति: ।। इति ।। २२.५ ।।

दिनकररुधिरौ प्रवेशकाले गुरुभृगुजौ भवनस्य मध्ययातौ ।।
रविसुतशशिनौ विनिर्गमस्थौ शशितनय फलदस्तु सर्वकालम् ।। २२..६ ।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके
प्रकीर्णकाध्याय: सम्पूर्ण: ।। २२ ।।