बृहज्जातकम्/अध्यायः २१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २० बृहज्जातकम्
अध्यायः २१
वराहमिहिरः
अध्यायः २२ →

अथाश्रययोगाध्याय: ।। २१ ।।

कुलसमकुलमुख्यबन्धुपूज्या धनिसुखिभोगिनृपा: स्वभैकवृद्ध्या ।।
परविभवसुहृत्स्वबन्धुपोप्या गणपबलेशनृपाश्च भित्रभेषु ।। २१.१ ।।

जनयति नृपमेकोऽप्युच्चगो मित्रदृष्ट: प्रचुरधनसमेतं मित्रयोगाच्च सिद्धम्
विघनविसुखमूढव्याधितो बन्धतप्तो वधदुरितसमेत: शत्रुनीचर्क्षगेषु ।। २१.२ ।।

यातेष्वसत्स्वसममेषु दिनेशहोरां ख्यातो महोद्यमबलाथयुतोऽतितेजा: ।।
चान्द्रीं शुभेषु युजि मार्दवकान्तिसौख्यसौभाग्यधीमधुरवाक्ययुत: प्रजात: ।। २१.४ ।।

""कुम्भद्वादशभागो लग्नगतो न प्रशस्यते यवनै: ।।
यद्येवं सर्वेषां लग्नगतानामनिष्टफलता स्यात् ।।
घटयोगाद्राशीनां न मतं तत्सर्वशास्त्रकाराणाम् ।
तस्मात्कुम्भविलग्नो जन्मन्यशुभो न तद्भाग: ।। इति ।। २१.३ ।।

तास्वेव होरास्वपरर्क्षगेषु ज्ञेया नरा: पूर्वगुणेषु मध्या: ।।
व्यत्यरतहोराभवनस्थितेषु मर्त्या भवन्त्युक्तगुणैर्विहीना: ।। २१.५ ।।

कल्याणरूपगुणमात्मसुहद्दृकाणो चन्द्रोऽन्यागस्तदधिनाथगुणं करोति ।।
व्यालोद्यतायुधचतुश्चरणाण्डजेषु तीक्ष्णोऽतिहिंस्त्रगुरुतल्परतोऽटनश्च ।। २१.६ ।।

स्तेनो भोक्ता पण्डिताढ्यो नरेन्द्र: क्लीब: शूरो विष्टिकृद्दासवृत्ति: ।।
पापो हिंस्त्रोऽभीश्च वर्गोत्तमांशेष्वेषामीशा राशिवद्द्वादशांशै: ।। २१.७ ।।

जायान्वितो बलविभूषणसत्त्वयुक्तस्तेजोऽतिसाहसयुतश्च कुजे स्वभागे ।।
रोगी मृतस्वयुवतिर्विषमोऽन्यदारो दु:खी परिच्छदयुतो मलिनोऽर्कपुत्रे ।। २१.८ ।।

धनयश:सुखबुद्धियुक्तास्तेजस्विपूजृयनिरुगुद्यमभोगवन्त: ।।
मेधाकलाकपटकाव्यविवादशिल्पशल्पशास्त्रार्थसाहसयुता शशिजेऽतिमान्या: ।। २१.९ ।।

स्वांशे गुरौ:
स्वे त्रिंशांशे बहुसुतसुखारोग्यभाग्यार्थरूप: शुक्रे तीक्षण: सुललितवपु: सुप्रकीर्णेन्द्रियश्च ।।
शूरस्तब्धौ विषमवधकौ सद्गुणाढ्यौ सुखिज्ञौ चार्वङ्गेष्टौ रविशशियुतेष्वारपूर्वाशंकेषु ।। २१.१० ।।

इति श्रीवराहिराचायेप्रणीते बृहज्जातके आश्रययोगाध्याय: समृपूर्ण: ।। २१ ।।