प्रौढानुभूतिः (समूलम्)

विकिस्रोतः तः
प्रौढानुभूतिः (समूलम्)
शङ्कराचार्यः
१९१०

॥प्रौढानुभूतिः।।

प्रौढप्रौढनिजानुभूतिगलितद्वैतेद्रजालो गुरु-
 र्गूढ गूढमघौघदुष्टकुधियां स्पष्ट सुधीशालिनाम् ।
स्वांते सम्पगिहानुभूतमपि सच्छिष्यावबोधाय तत्
 सत्य सस्मृतवान्समस्तजगता नैज निजालोकनात् ॥ १ ॥
द्वैत मय्यखिल समुत्थितमिद मिथ्या मनःकल्पित
 तोय तोयविवर्जिते मरुतले भ्रांत्यैव सिद्धं न हि ॥
यद्येव खलु दृश्यमेतदखिल नाह न वा तन्मम
 प्रौढानंदचिदेकसन्मयवपुः शुद्धोऽस्म्यखडोऽस्म्यहम् ॥ २ ॥
देहो नाहमचेतनोऽयमनिश कुडयादिवन्निश्चितो
 नाह प्राणमयोऽपि वा दृतिधृतो वायुर्यथा निश्चितः
सोऽह नापि मनोमयः कपिचलः कार्पण्यदुष्टो न वा
 बुद्धिर्बुद्धकुवृत्तिकेव कुहना नाज्ञानमधतम ॥ ३ ॥
नाह खादिरपि स्फुट मरुतलभ्राजत्पयः साम्यत-
 स्तेभ्यो नित्यविलक्षणोऽखिदृशिः सौरप्रकाशो यथा
दृश्यैः संगविवर्जितो गगनवत्सपूर्णरूपोऽस्म्यह
 वस्तुस्थित्यनुरोधतस्त्वहमिद वीच्यादि सिंधुर्यथा ॥ ४ ॥
निर्द्वैतोऽस्म्यहमस्मि निर्मलचिदाकाशोऽस्मि पूर्णोऽस्म्यह
 निर्देहोऽस्मि निरिंद्रियोऽस्मि नितरां निष्प्राणवर्गोऽस्म्यहम् ।
निर्मुक्ताशुभमानसोऽस्मि विगलद्विज्ञानकोशोऽस्म्यह
 निर्मायोऽस्मि निरंतरोऽस्मि विपुलप्रौढप्रकाशोऽस्म्यहम् ॥ ५ ॥
मत्तोऽन्यन्न हि किंचिदस्ति यदि चिद्भास्यं ततस्तन्मृपा
 गुजावह्निवदेव सर्वकलनाधिष्ठानभूतोऽस्म्यहम् ॥
सर्वस्यापि, दृगस्म्यह समरसः शातोऽस्म्यपापोऽस्म्यहं

 पूर्णोऽस्मि द्वयवर्जितोऽस्मि विपुलाकाशोऽस्मि नित्योऽस्म्यहम् ।
मय्यस्मिन्परमार्थके श्रुतिशिरोवेद्ये स्वतो भासने
 का वा विप्रतिपत्तिरेतदखिलं भात्येव यत्संनिधैः ।।
सौरालोकवशात्प्रतीतमखिलं पश्यन्न तस्मिन्जनः
 संदिग्धोऽस्त्यत एव केवलशिवः कोऽपि प्रकाशोऽस्म्यहम् ॥७॥
१. नित्यस्फूर्तिमयोऽस्मि निर्मलसदाकाशोऽस्मि शांतोऽस्म्यह
 नित्यानदमयोऽस्मि निर्गतमहामोहांधकारोऽस्म्यहम् ॥
विज्ञातं परमार्थतत्त्वमखिलं नैजं निरस्ताशुभं
 मुक्तप्राप्यमपास्तभेदकलनाकैवल्यसंज्ञोऽस्म्यहम् ॥ ८ ॥
'स्वाप्नद्वैतवदेव जाग्रतमपि द्वैतं मनोमात्रकं
 मिथ्येत्येव विहाय सच्चिदमलस्वांतैकरूपोऽस्म्यहम् ।।
यद्वा वेद्यमशेषमेतदनिश मद्रूपमेवेत्यपि
 ज्ञात्वा त्यक्तमरुन्महोदधिरिव प्रौढो गभीरोऽस्म्यहम् ॥ ९ ॥
गंतव्यं किमिहास्ति सर्वपरिपूर्णरयाप्यखंडाकृतेः
 कर्तव्य किमिहास्ति निष्क्रियतनोर्मोक्षैकरूपस्य मे ।।
निर्द्वैतस्य न हेयमन्यदपि वा नोवाप्युपेयांतरं
 शांतोऽद्यास्मि विमुक्ततोयविमलो मेघो यथा निर्मल. ॥ १०॥
किं नः प्राप्तमितः पुरा किमधुना लब्ध विचारादिना
 यस्मात्तत्सुखरूपमेव सतत जाज्वल्यमानोऽस्म्यहम् ।।
। किं वापेक्ष्यमिहापि मय्यतितरां मिथ्याविचारादिक
 द्वैताद्वैतविवर्जिते समरसे मौन पर संमतम् ॥ ११ ॥
श्रोतव्य च किमस्ति पूर्णसुदृशो मिथ्यापरोक्षस्य मे ।
 मतव्यं च न मेऽस्ति किंचिदपि वा निःसंशयज्योतिषः ॥
ध्यातृध्येयविभेदहानिवपुषो न ध्येयमस्त्येव मे
 सर्वात्मैकमहारसस्य सततं नो वा समाधिर्मम ॥ १२ ॥

आत्मानात्मविवेचनापि मम नो विद्वत्कृता रोचते-
 ऽनात्मा नास्ति यदस्ति गोचरवपुः को वा विवेक्तुं क्षमी ॥
मिथ्यावादविचारचिंतनमहो कुर्वन्त्यदृष्टात्मका
 भ्राता एव न पारगा दृढधियस्तूष्णीं शिलावस्थिताः ॥१३॥
वस्तुस्थित्यनुरोधतस्त्वहमहो कश्चित्पदार्थो न चा-
 प्येव कोऽपि बिभामि संततदृशी वाङ्मानसागोचरः ।
निष्पापोऽस्म्यभयोऽस्म्यह विगतदुःशकाकलकोऽस्म्यहं
 सशान्तानुपमानशीतलमह. प्रौढप्रकाशोऽस्म्यहम् ॥ १४ ॥
योऽह पूर्वमितः प्रशान्तकलनाशुद्धोऽस्मि बुद्धोऽस्म्यहं
 यस्मान्मत्त इदं समुत्थितमभूदेतन्मया धार्यते ॥
भय्येव प्रलय प्रयाति निरधिष्ठानाय तस्मै सदा
 सत्यानदचिदात्मकाय विपुलप्रज्ञाय मह्य नमः ॥ १५ ॥
सत्ताचित्सुखरूपमस्ति सतत नाह च न त्वं मृषा
 नेद वापि जगत्प्रदृष्टमखिल नास्तीति जानीहि भो ॥
यत्प्रोक्त करुणावशात्त्वयि मया तत्सत्यमेतत्स्फुटं
 श्रद्धत्स्वानघ शुद्धबुद्धिरसि चेन्मात्रास्तु ते सशयः ।। १६ ॥
स्वारस्यैकसुबोधचारुमनसे प्रौढानुभूतिस्वियं
 दातव्या न तु मोहदुग्धकाधिये दुष्टांतरगाय च ।
येय रम्यविदर्पितोत्तमशिरः प्राप्ता चकास्ति स्वय
 सा चेन्मर्कटहस्तदेशपतिता किं राजते केतकी ॥ १७ ॥

इति प्रौढानुभूतिः समाप्ता"

---