प्रश्नोत्तरमालिका

विकिस्रोतः तः
प्रश्नोत्तरमालिका
शङ्कराचार्यः
१९१०

॥ प्रश्नोत्तररत्नमालिका ॥

कः खलु नालंक्रियते दृष्टादृष्टार्थसाधनपटीयान् ।
अमुया कठस्थितया प्रश्नोत्तररत्नमालिकया ॥ १ ॥
भगवन्किमुपादेयं गुरुवचनं हेयमपि च किमकार्यम् ।
को गुरुरधिगततत्त्वः शिष्यहितायोद्यत' संततम ॥ २॥
त्वरित किं कर्तव्य विदुषा ससारसततिन्छेद. 1
किं मोक्षतरोर्बीज सम्यग्ज्ञानं क्रियासिद्धम् ॥ ३ ॥
का पथ्यतरो धर्म क. शुचिरिह यस्य मानस शुद्धम् ।
कः पडितो विवेकी कि विषमयधीरणा गुरुषु ॥ ४ ॥
किं ससारे सारं बहुशोऽपि विचिंत्यमानमिदमेव ।
किं मनुजेष्विष्टतम स्वपरहितायाधत जन्म ॥ ५ ॥
मदिरेव मोहजनकः कः स्नेह के च दस्यवो विषयाः ।
का भववल्ली तृष्णा को वैरी यस्त्वनुद्योगः ॥ ६ ॥
कस्माद्भयमिह मरणादधादिह को विशिष्यते रागी ।
कः शूरो यो ललनालोचनबाणैर्न च व्यथितः ॥ ७ ॥
पातु कर्णांजलिमि किममृतमिह युयते सदुपदेशः ।
किं गुरुताया मूल यदेतदप्रार्थन नाम ॥ ८ ॥
किं गहन स्त्रीचरित कश्चतुरो यो न खडितस्तेन ।
किं दुःखमसतोष' कि लाघवमधमतो याच्ञा ॥ ९ ॥
किं जीवितमनवद्य किं जाड्य पाठतोऽप्यनभ्यासः।
को जागर्ति विवेकी का निद्रा मूढता जतोः ॥ १० ॥
नलिनीदलगतजलवत्तरल किं यौवन धन चायुः।
कथय पुनः के शशिनः किरणसमा सज्जना एव ॥ ११ ॥
को नरकः परवशता किं सौख्य सर्वसंगविरतिर्या ।

कि सत्यं भूतहितं प्रियं च किं प्राणिनामसवः ॥ १२ ॥
कोऽनर्थफलो मानः का सुखदा साधुजनमैत्री ।
सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागी ।। १३ ।।
किं मरण मूर्खत्व किं चानर्घ, यदवसरे दत्तम् ।
आमरणात्किं शल्यं प्रच्छन्नं यत्कृतं पापम् || १४ ।।
कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने ।
अवधीरणा क्व कार्या खलपरयोषित्परधनेषु ॥ १५ ॥
काहर्निशमनुचिंत्या संसारासारता न तु प्रमदा ।
का प्रेयसी विधेया करुणा दीनेषु सज्जने मैत्री ॥ १६ ॥
कंठगतैरप्यसुभिः कस्य ह्यात्मा न शक्यते जेतुम् ।
मूर्खस्य शंकितस्य च विषादिनो वा कृतघ्नस्य ॥ १७ ॥
कः साधुः सद्वृत्तः कमघममाचक्षते त्वसद्वृत्तम् ।
केन जितं जगदेतत्सत्यतितिक्षावता पुसा ।। १८ ॥
कस्मै नमांसि देवाः कुर्वन्ति दयाप्रधानाय ।।
कस्मादुद्वेगः स्यात्ससारारण्यतः सुधियः ॥ १९ ॥
कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य ।
क्व स्थातव्य न्याय्ये पथि दृष्टादृष्टलाभाढये ।। २० ।।
कोऽधो योऽकार्यरतः को बधिरो यो हितानि न शृणोति ।।
को मूको यः काले प्रियाणि वक्तु न जानाति ।। २१॥
किं दानमनाकांक्ष किं मित्र यो निवारयति पापात् ।।
कोऽलकारः शील किं वाचां मंडन सत्यम् ।। २२ ॥
विद्युद्विलसितचपल किं दुर्जनसगतिर्युवतयश्च ॥
कुलशीलनिष्प्रकपाः के कलिकालेऽपि सज्जना एव ।। २३ ॥
चिंतामणिरिव दुर्लभामिह किं कथयामि तच्चतुर्भद्रम् ।।
किं तद्वदन्ति भूयो विधूततमसो विशेषेण ॥ २४ ॥

दानं प्रियवाक्सहित ज्ञानमगर्वं क्षमान्वितं शौर्यम् ॥
वित्त त्यागसमेत दुर्लभमेतच्चतुर्भद्रम् ॥ २५ ॥
किं शोच्य कार्पण्य सति विभवे किं प्रशस्तमौदार्यम् ।।
कः पूज्यो विद्वद्भिः स्वभावतः सर्वदा विनीतो यः ॥ २६ ॥
क' कुलकमलदिनेश. सति गुणविभवेऽपि यो नम्रः ॥
कस्य वशे जगदेतत्प्रियहितवचनस्य धर्मनिरतस्य ॥ २७ ॥
विद्वन्मनोहरा का सत्कविता बोधवनिता च ॥
क न स्पृशति विपत्ति. प्रवृद्धवचनानुवर्तिन दान्तम् ॥ २८ ॥
कस्मै स्पृहयति कमला त्वनलसचित्ताय नीतिवृत्ताय ।।
त्यजति च क सहसा द्विजगुरुसुरनिंदाकर च सालस्यम् || २९॥
कुत्र विधेयो वास. सज्जननिकटेऽथवा काश्याम् ॥
क. परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च ॥ ३० ॥
केनाशोच्यः पुरुषः प्रणतकलत्रेण धीरविभवेन !!
इह भुवने क शोच्यः सत्यपि विभवे न यो दाता ॥ ३१ ॥
किं लघुताया मूल प्राकृतपुरुषेषु या याच्ञा ।।
रामादपि क. शूरः स्मरशरनिहतो न यश्चलति ॥ ३२ ॥
किमहर्निशमनुचिंत्य भगवञ्चरण न ससारः ।।
चक्षुष्मन्तोऽप्यधाः के स्युर्ये नास्तिका मनुजाः ।। ३३ ।।
क. पगुरिह प्रथितो व्रजति न यो वार्धके तीर्थम् ।।
किं तीर्थमपि च मुख्य चित्तमल यन्निवर्तयति ॥ ३४॥
किं स्मर्तव्य पुरुषैर्हरिनाम सदा न यावनी भाषा !!
को हि न वाच्यः सुधिया परदोषश्चानृत तद्वत् ॥ ३५ ॥
किं सपाय मनुर्विद्या वित्त बल यशः पुण्यम् ।। ।
क सर्वगुणविनाशी लोभ' शत्रुश्च क' काम' || ३६ ।।
का च समा परिहार्या हीना या वृद्धसचिवेन !!

इह कुत्रावहितः स्यान्मनुजः किल राजसेवायाम् ।। ३७ ।।
प्राणादपि को रम्यः कुलधर्मः साधुसगश्च ।।
का संरक्ष्या कीर्तिः पतिव्रता नैजबुद्धिश्च ।। ३८ ॥
का कल्पलता लोके सच्छिाष्यायार्पिता विद्या॥
कोऽक्षयवटवृक्षः स्याद्विधिवत्सत्पात्रदत्तदान यत् ।। ३९ ।।
किं शस्त्र सर्वेषां युक्तिर्माता च का वेनुः ॥
किं नु बल यद्धैर्य को मृत्युर्यदवधानरहितत्वम् ॥ ४० ॥
कुत्र विषं दुष्टजने किमिहाशौच भवेदृणं नृणाम् ॥
किमभयमिह वैराग्यं भयमपि किं वित्तमेव सर्वेषाम् ॥ ४१ ॥
का दुर्लभा नराणां हरिभक्तिः पातक च किं हिंसा ।।
को हि भगवत्प्रियः स्याद्योऽन्य नोद्वेजयेदनुद्विग्नः ॥ ४२ ।।
कस्मात्सिद्धिस्तपसो बुद्धिः क्व नु भूसुरे कुतो बुद्धिः ॥
वृद्धोपसेवया के वृद्धा ये धर्मतत्त्वज्ञाः ।। ४३ ॥
संभावितस्य मरणादाधिक किं दुर्यशो भवति ॥
लोके सुखी भवेत्को धनबान्धनमपि च किं यतश्चेष्टम् ॥ ४४ ॥
सर्वसुखानां बीज किं पुण्य दुःखमपि कुतः पापात् ।।
कस्यैश्वर्यं यः किल शंकरमाराधयेद्भक्त्या ॥ ४५ ॥
को वर्धते विनीतः को वा हीयेत यो दृप्तः ।
को न प्रत्येतव्यो ब्रूते यश्चानृतं शश्वत् ॥ ४६॥
कुत्रानृतेऽप्यपापं यच्चोक्तं धर्मरक्षार्थम् ।।
को धर्मोऽभिमतो यः शिष्टानां निजकुलीनानाम् ॥ ४७ ॥
साधुबलं किं दैवं कः साधुः सर्वदा तुष्टः ॥
दैवं किं यत्सुकृत कः सुकृती लाध्यते च यः सद्भिः ॥ ४८ ॥
गृहमेधिनश्च मित्र किं भार्या को गृही च यो यजते ॥
को यज्ञो यः श्रुत्या विहितः श्रेयस्करो नृणाम् ।। ४९ ।।

कस्य क्रिया हि सफला यः पुनराचारवाञ्शिष्टः ॥
का शिष्टो यो वेदप्रमाणवान्को हतः क्रियाभ्रष्टः ।। ५० ॥
को धन्यः संन्यासी को मान्यः पडितः साधुः ॥
का सेव्यो यो दाता को दाता योऽर्थितृप्तिमातनुते ॥ ५१ ॥
किं भाग्यं देहवतामारोग्यं का फली कृषिकृत् ।।
कस्य न पापं जपतः कः पूर्णो यः प्रजावान्स्यात् ।। ५२ ॥
किं दुष्करं नराणा यन्मनसो निग्रहः सततम् ।।
को ब्रह्मचर्यवान्स्याद्यश्वास्खलितोर्ध्वरेतस्कः ।। ५३ ।।
का च परदेवतोक्ता चिच्छक्तिः को जगद्भर्ता ।।
सूर्यः सर्वेषां को जीवनहेतुः स पर्जन्यः ॥ ५४ ॥
कः शूरो यो भीतत्राता त्राता च कः स गुरुः ।।
को हि जगद्गुरुरुक्तः शभुर्ज्ञानं कुतः शिवादेव ।। ५५ ॥
मुक्तिं लभेत कस्मान्मुकुदभक्तर्मुकुंदः कः ॥
यस्तारयेदविद्यां का चाविद्या यदात्मनोऽस्फूर्तिः ॥ ५६ ।।
कस्य न शोको यः स्यादनोधः किं सुख तुष्टिः ।।
को राजा रंजनकृत्कश्च श्वा नीचसेवको यः स्यात् ।। ५७ ॥
को मायी परमेशः क इंद्रजालायते प्रपचोऽयम् ॥
कः स्वप्ननिभो जाग्रद्वयवहारः सत्यमपि च किं ब्रह्म ।। ५८॥
किं मिथ्या यद्विद्यानाश्यं तुच्छ तु शशविषाणादि ।।
का चानिर्वचनीया माया किं कल्पितं द्वैतम् ।। ५९ ॥
किं पारमार्थिक स्यादद्वैत चाज्ञता कुतोऽनादिः ॥
वपुषश्च पोषकं किं प्रारब्ध चान्नदायि किं चायुः ।। ६० ॥
को ब्राह्मणैरुपास्यो गायत्र्यर्काग्निगोचरः शंभुः ।।
गायत्र्यामादित्ये चाग्नौ शभौ च किं नु तत्तत्त्वम् ।। ६१ ।।
प्रत्यक्षदेवता का माता पूज्यो गुरुश्च कस्तातः ॥

कः सर्वदेवतात्मा विद्याकर्मान्वितो विप्रः ॥ ६२ ॥
कश्च कुलक्षयहेतुः संताप. सज्जनेषु योऽकारि ॥
केषाममोघवचनं ये च पुनः सत्यमौनशमशीलाः ।। ६३ ॥
किं जन्म विषयसंगः किमुत्तरं जन्म पुत्रः स्यात् ।।
कोऽपरिहार्यो मृत्युः कुत्र पदं विन्यसेच्च दृक्पूते ।। ६४ ॥
पात्रं किमन्नदाने क्षुधितं कोऽर्च्यॊ हि भगवदवतारः ।।
कश्च भगवान्महेशः शंकरनारायणात्मैकः ॥ ६५ ॥
फलमपि भगवद्भक्तेः किं तल्लोकस्वरूपसाक्षात्त्वम् ॥
मोक्षश्च को ह्यविद्यारतमयः कः सर्ववेदभूरथ चोम् ।। ६६
इत्येषा कठस्था प्रश्नोत्तररत्नमालिका येषाम् ।।
ते मुक्ताभरणा इव विमलाश्चाभान्ति सत्समाजेषु ॥ ६७ ।।

॥ इति प्रश्नोत्तररत्नमालिका समाप्ता ।।

---

"https://sa.wikisource.org/w/index.php?title=प्रश्नोत्तरमालिका&oldid=289418" इत्यस्माद् प्रतिप्राप्तम्