पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/८८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्त्रानुक्रमणिका मन्तो वृत्रमतरन् गिरा चर्को गिरा दम्रो न संभृतः ८,९३,९ गोपु प्रशस्ति वनेषु १,७०, गिरिने यः स्वतक ४, २०, ६ गौरमोमेद्नु वत्सं १,१४,२८ गौरीमिमाम सहिलानि १,१६४,४१ गिरीरान् बेजमानाँ १०,४४,८ गौधयति मरुतां ८,९४,१ गिरो जुषेयामध्वरं ८,३५६ गिर्वणः पाहि नः सुतं ३,४०,६ साथ पन्नरथ ६,६८,४ प्रन्थि न विध्य प्रथितं ९, १७, १८ गीण भुवनं तमसापगृह १०,८८,२ भावाण उवा १०, १७५३ गोभिर्विप्रः प्रमतिमिच्छमान ७,९३,४ प्रावाण सविता नु वो १०, १७५, ४ गुढ़ा शिरो निहितमृधगक्षी १०,७९, २ प्रावाणः सोम नो ६,५१, १४ गुदा सत्रीरूप रमना ८,६८ आवाणेव तदिदर्थं २,३३,१ गुद्दा हितं गुह्यं गुब्ह २,११,५ प्रावाणो अप दुच्छुना १०,१७९,२ गूढ़ता गुह्यं तमो १,८६, १० माधाणो न सूरयः १०, ७८,६ गृणाना जमदमिना ३,६२, १८ पोरोम १,६२,५ मावा वदन्नप रक्षांसि १०,३६,४ गृण तदिन्द्र ते शव ८,६२,८ आग्णातुन्नो अमिता ९,६७,१९ माथ्णो पता युयुमानः ५,४०,८ गृती है सन इन्द्र ७, २४, २ ग्रीवाभ्यस्त उष्णिाभ्यः १०, १६३,२ गृभ्णामि ते सौभगत्वाय १०,८५, ३६ गृष्टि: ससूव स्थविरं ४,१८,१० घ || गृहगृहमहना यात्यच्छा १,१२३,४ घनेव विश्वग्दि जा १,३६,१६ गृहमेधास आ गत ७,५९,१० घम समन्ता त्रिवृतं १०, ११४, १ गृहो याम्यरंकृतो १०,११९, १३ घमैच मधु बढरे १०, १०६,८ गोलिना बाहू अमितऋतुः १,१०२,६ घृतं न पूतं ४,१०,६ गोजिन्नः सोमो रथजिद् ९,७८,४ गोग्रभिदं गोविंदं १०, १०३,६ घृतपृष्ठा मनोयुजो १,१४, मृतप्रतीकं व ऋअवश्य १, १४३,७ गोभिर्मिमिक्षं दूधिरे ३,५०,३ गोभिमंद्रीमन्ये अस्मत् ८,२,३ घृतप्रुषः सौम्या ८,५९, ४ घृतममेवंध्यश्वस्म २०६९ गोविये अज्यते ८,२०१८ गोमिष्टोमामति १०,४२, १०:४३,१०:४४, १० घृतं पवस्व धारया ९४९,३ गोमदश्यावङ्गवद् ५,५७,७ घृतं सिमिक्षे घृतसस्य २,३,११ गोमदूपु नासल्या २,४१, ४ घृतवती भुवनानामभि ६,७०,१ गोमंदिरण्यवद्वसु ७,९४,९ घृतवन्तः पावक ते ३,२१,२ गोमन्त इन्दो अश्ववद् ९, १०५,४ घृतवन्तमुप मासि १,१४२, २ गोमग्न सोम वीरवद् ९,४२,६ वाहनदीविवः १, १२, ५ गोमावशे यच्चुभयन्ते १८५३ घृताहवन सत्येमा २७४५,५ गोमाँ वर्मा ४, २, ५ घृतेन धावापृथिवी ६,७०,४ धूवेनामि: समश्य १०, १९८,४ गोमादुरदादममाथुरदाद् ७,१०३,१० गोमापुरेको मजमाधुरेकः ७,१०३,६ गोविरपदाच वसुविद्धिरण्य° ९८६, गोपा इन्दो नृप २,२,१* धूपुः श्येनाथ कृत्वने १०, १४४, ३ पुं पावकं वनिनं १,६४, १२ त्रमतरन् १,३६.८ [ ३९४५ ]