पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/८८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अस्य मूर्त कस्य नूतं परीणसो ८,८४,७ कस्य वह्माणि जुजुपुर्युवा १,१६५,२ कस्य वृपा सुते सचा ८,९३,२० कास्य स्वित्सवढं घृपा ८,६४,८ का उपेनिस ९,७६, १ का ते अस्त्यरंकृतिः ७,१९, ३ का मर्यादा वयुना ४, ५,६३ कामस्वदमे समवर्ततायि १०, १२९, ४ कायमानो बना एवं ३,६,२ का राढोयाविना १, १२, १ तो भिषक् ९,११२,३ बांमुटुपमाति: कृपा न ४,४३,४ काव्येभिरदाभ्या ७,६६,१७ कासीत्यमा प्रतिमा १०, १३०,३ मामुयुतिः शयसः ४,२४, १ किं स ऋध कृणवद् ४,१८५४ किमुचादो स्वगुरे १०,८६,८ कि ग्विदासीदधिटान १०,८१,२ कि स्विदनं मनीविणो १०,८१,४ कि विदर्भ संतस्थाने २०, ३१,७ किं निधो राजा मगृहे १०,१२,५ विवासी पहिरिनं ५,८५८ किफोकटे ३,५३,१४ किं देवेषु यत्र नग्नं १०,४९,६ किन द सिसि ६,१७,२ किनो कस्य द्रव ४,५,१२ १.१००३ किमाणः मोम ६, ५२,३ रवामपन्भोजमातुः १०,४३, २ रिद्र मोदना ८०० हिमा हिमपे पते ८९ किमयं १,१०२, ३ १०,८६,३ हिमव्य गरिमाय ६,२५.१ हिमाग आगपे किमाइमर्श ४, १३, १ ४.३, felnepनी महगा २०१८ ऋग्वेदे सभाष्ये चिज्जायते क्रिमिसे बिष्णो ७,१०,६ किमिदं वां पुराणवत ८, ७३,११ किमु श्रेष्ठः किं यविष्ठो न १,१६१, १ किंतु विदस्मै निविदो ४,१८,७ किमू नु वः कृणवामा २,२९,३ किमेता वाचा कृणवा १०,९५, २ कि आतासचदनार्थं १०, १०, ११ किंमयः विचमस ४,३५,४ किती योपा मयंतो १०, २७,१२ किय रिस्वदिन्द्रो अभ्येति ४, १५, १२ कियात्या यत्समया भवाति १,११३,१० कीडटूडिन्द्रः सरमे का दृशीका १०, १०८, ३ कोरिश्चिद्धि त्वामले ७,२१,८ सिन्द्र माहिनः १,१६५,३ कुञाचिद्यस्य समृतौ ५, ७,२ कुस्सा एवे हर्यश्वाय ७,२५,५ इत्साय शुष्णमशुपं ४ १६,१२ कुमारं माता युपति. ५,२०१ कुमारधिरिपतरं २, ३२, १२ कुरुश्रवणमाणि १०,३३,४ कुर्मस्त माधुरनरं १०,५१,५ कुबिच्छकुरत् ८,९१,४ विस देवी सन्यो ४,५१, ४ कुवित्सस्य महि यर्ज ६,४५,१४ कुवित्सु नो गजिष्टपे ८,०५, ११ कुविद्रद्र नमसा ये ७,९१, १ कुवि पति या १०,६४,१३ कुवि यवमन्तो १०, १३९,२ कुविवृषण्यन्तीभ्यः ९.१९,५ कुकिग्नो कहिचथस्य ९, १४३,६ कुकिमा गोपां कर ३, ४३,५ कुम,१९१, १६ कुछ या कुछ न श्रुता ५०७४३ इदम् .११७, १२ दमच १०,२२, १ बुदरूप ८,०३४ बुदबुद्ध १० २०,४,५ [ ५९९४ ]