पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/८६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उसे घुष्यो ढते शुष्मा जिद्दता १०, १४२,६ उदीष्वतः पतिवती १०,८५,२१ उसे शुष्मास ईश्वे ९,५०, १ उदीवती विश्वावस २०,८२,२२ उत्ते शुष्मालो भरधुः २,५३,१ उदु ज्योतिरमृतं ७, ७६.१ उसे स्वनामि पृथिवीं १०, १८, १३ उदु तिष्ठ सवितः ७,३८, उध्वा मन्दन्तु स्वोमा: ८,६४, १ बदु विष्ठ स्वध्वर ८,२३,५ उत्पुरवात्सूर्य १, १९१८ उस्फूषणं युवामहे ६,५०, ६ उदुत्तमं वरुण १, १४, १५ उदुत्तमं मुमुग्धि नो १,२५, २१ उद्दुत्यचक्षुहि ६,५१, १ उदु स्पं जातवेदसं १,५०, १ उत्स्य वृहदचष्यत् ७.६२,१ उत्सम बातो चहति १०,१०२२ उद्गादय मावित्यो १,५०, १२ उद्दु त्यसैवं वपुः ७,६६१४ त्ये मरमध्सव ८,५,० उड उदमे सब सद् ८,४३,१० उदम विष्ठ प्रध्या तनुष्ठ ४,४,४ उदु त्ये मधुमत्तमा ८,३,१५ उदमे भारत घुमत् ६, १६.४५ उद्दु त्ये सुनको गिरः १,३७, १० उदु बहाण्यैरत ७,२३.१ उदमे शुचयस्तव ८, ४४, १७ उदपतसौ सूर्यः १, १९६ उदु श्रिय उपसो ६, १४, उनु जुतः समिधा २,५,९ उदपचरुणा भानवो १,९२, २ तो नबयो १०.६८,१ उध्य देवः सविता दमूना ६,७१,४ उभागीय स्वनपन् ६,४४,१२ उद्दु प्य देवः सविता ययाम ७,३८,१ 11 उदसौ सूर्यो बगाव १०, १५९,१ उद्ध्य देवः सविता सवाय २,३८,१ उद्स्वम्भीत्समिधा ३,५,१० उनु प्य देवः सविता हिरण्यया ६०७१,१ उदस्य बाहू शिथिरा ७,४५,२ उद्दु वः सविता ८, २७, १२ उदस्य शुष्माद्वानुः ७,३४,० उद्दु शरणे दिवो ८,३५, १९ उदस्य गोचिरस्मादाजुह्वा ७,१६, ३ उस्तोमासो मनिचो: ५,७२, ३ उदस्य शोचिरस्थाद् दीपि ८,२३४ उर्ज वृहद् ९,४५ शदान ककुदो दिव' ८ उदु लियाः सुनते सूर्यः ७,८१,२ उद् स्वानेमिरोरत ८,७,१० उद् भयाँ उपथक्वेक ६७१,५ चला रक्षस ६,१८,९ उदिता यो निदिता येदिवा ८,१०३,११ उर्दू षु णो वसो मद्दे ८,५ogs नामजदङ्गिरोस्य ८, १४, उद्भादेव शकुने २४३,२ उम्म्यस्य विषयते ७,३२,१२ उदीर सुनता उठ १, १२३, ६ उदभिश्रुतामघं ८,९३, १ उहतामा उत् १०, १५,१ द् प्रामिषेत् तृष्णो ७,३३,५ उदय कवितमं ५,४२, ३ उदय मघवन् १०, १२, १ मदवः ५,५५,५ उनो इदमपिबईपाणः १०,१०२, ४ वायुभिः ८,५३ उदयुध्यध्वं समनसः १०,११,१ उपत् सहु सड्स ५२१३ मस्थानुक्रमणिका बद्रीय विवरा १०,११६ दामृतपत्रे ८, ७३.३ १११, १६ नाभि २०,१८, उदित्रमानवास ५,१९,७ उपर महि मित्रसह १,५००११ [ ३९३३ ] संच