पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/८५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदः स च पदपाठेन च यथोपलम्भं रुकन्दस्वाम्युद्गीथीये भाप्ये, वेङ्कटमाघवीया व्याख्या, सायणभाष्यानुसारिणी मुद्गलीया वृत्तिर् इत्येतैश्च पाठविमर्शोपयिकैः पाठमेदादिटिप्पणैश्च संयोज्य भीमदेवः, अमरनाथः, के, एस्. रामस्वामिशास्त्री, पीताम्बरदूत इत्येषा सायुज्यभाजा विश्ववन्धुना संपादितः वि. भाभा, प्रन्थमाला - २६ तन्त्र चाइयं मन्त्र-पद-ऋषि-देवता-छन्दसाम् अनुक्रमणिकात्मकः दमो भागः होशिआरपुरम् विश्वेश्वरानन्द संस्थानम्