पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/८१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभि प्र दुर्जनो थभि म दुदुर्जनयो न ४,१९,५ मन्त्रानुक्रमणिका अभि वो देवीं धियं ७,३४,९ अभिबो वीरमन्धसो दे ८,४६,४ अभिव्ययस्य खदिरस्य ३,५२, १९ अभि अर्ज न तलिपे ८,६,३५ अभिन्लग्या चितिवः १,१३३,२ अभि श्यार्थ न कुशनेभिः १०,६८,११ अभि प्र भर घृषता पत् अभिने ते अद्रिवः १,८०,१४ अभि प्रयांसि बाइला ३,११,७ अभिष्टये सवावृधं ८,६८५ अभि प्रयांसि सुधितानि ६,१५,१५ सभि सिमो अजिगाव १,३३, १३ अभि प्र वः सुराधसः ८२४६६१ शभि प्रवन्त समनेव ४, ५८,८ अभि सुवानास इन्दवः ९,१७,२ अभि प्र स्थावाहेव ७,३४,५ अभि सूयवसं नय १,४२,८ अभि प्रियाणि काश्या ९,५७,३ अभि सोमास अभि कोशम् ९,२३,४ अभिप्रियाणि पवते ९,७५,१ अभि सोमास समुद्रस्याधि ९,१०७५१४ अभि त्रियाणि पबते पुनान: ९९७, १२ अभि स्वपूर्भिर्मियो ७,५६,२ अभि प्रिया दिवश्पदं ९, १०.९ अभि स्वरन्तु ये तब ८,१३,२८ अभि प्रिया दिवस्पदा ९, १२,८ श्चमि स्वदृष्टिं मदे अस्य युध्य १,५२,५ अभि प्रिया मरुतो या ८,२७,६ अभि हि सत्य सोमपाः ८,९८,५ अभि प्रेदि दक्षिणतः १०,८३,७ अभीक आसां पदवी: ३,५६,४ अभि मीनूपत ९,३३,५ अभी दमेकमेक: १०,४८,७ अभि भुवेऽभिभङ्गाय २,२१,२ अभी न का बवत्स्व ४,३१,४ अभिभूरहमासं १०,१६६, ४ अभी नवन्ते अद्भुः ९,१००, १ सभी नो म उत्थम् १,९४०, १३ 11 अभि यज्ञं गृणीहि नः १,१५,३ सभी नो अर्प दिव्या ९,९७,५१ अभियं देवी निर्ऋतिः ७,३७,७ म्नभि ये देन्यदितिः ७,३८,४ अभीममध्या उठ ९.१९ अभि ये त्वा विभावरि ५,७९,४ अभीमवन्याहस्वभिष्टिमूतयः १,५१, २ अभि ये मिथो चनुपः ७,३८,५ अभीमृतस्य दोहना अनूषत १,१४४,२ अभि यो महिना दिवं ३,५९,७ भोमृतस्य विष्टपं ९,३४,५ अभि वस्त्रा सुवसनानि ९,९७,५० अभीवर्तेन इविया १०, १०८, १ भोतं कृशनैर्विश्वरूपं १,३५,४ क्षमि बड्य ऊतये ८, ९, १५ अभी पतस्तदाभर ७,३२,२४ अभिवहिरमर्त्यः ९,९,६ अभि वां नूनभश्विना ७,६७,३ अभि वायुं चोत्यप ९,९५,४५ अभी पुणः सखीनां ४,३१,३ अभी पुणश्त्वं रा ८९३, २१ अभी स्वयंः पौंस्यैः १०, ५९, ३ अभि विप्रा अनूपत गायः ९,१२,२ अभि विमा अनूपत मूर्धन् ९, १७,६ अभीहि मन्यो तबस १०,८३, ३ अभि विश्वानि वार्या ९,४२,५ अभुत्सु प्र देव्या ८,६,१६ अभिवृत्य सपनान् १०, १७४, २ अभूदिदं वधुनसो पुभूयत १,१८२, १ अभि वेना अनूपत ९,६४,२१ अभू पारमेटचे १,४६,११ अभूतु भा छ अंशवे १,४६,१० अभियो भर्चे पो ५,४१,८ भूदु श्री विघते रत्नधेयं ४,१४.४ अदुवा इन्द्रतमा मघोनो ७,५९, ३ अपारुपः ५.७५.९ भूदेवः सविता ४,५४,१ अभूद्देवः सविता [ ३९०५ ]