पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/७७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वर्यच्छ निर्धासतः न्र्यच्छ जिघांसतः १०,१०२, ३ अप स्वरुपसो नरिजीते ७,७१, १ मन्तहान ईयसे २,६,७ अपहरा रक्षसो भङ्गुरावतः १०,७६,४ अपाः पूर्वेषां हरिवः १०,९६, १३ • अन्तश्च माया अदितिर्भवा ८,४८,३ अन्तश्चरति रोचना १०,१८९,२ अपाः सोमममिन्द्र ३,५३.६ मन्ति चिठ् सन्तमह ८, ११,४ अपागूहन्नमृतां १०, १७, २ अपां गर्म दर्शतम् ३.१,१३ अन्तिवामा दूरे अमिंत्रमुच्छ ७,७७,४ खन्यद्य कवैरमन्यनु ६, २४,५ अपाङ् प्राहेति स्वधया १,१६४,३८ सम्पमस्मद्भिया इयम् ८,७५, १२ तो अन्यत् १,३२,७ अन्यम् पु त्वं यभ्यन्यः १०, १०, १४ अपादित उदु नविनतमः ६,३८, १ अन्यवतममानुयं ८,७०, ११ पात्रोमपादभिः ८,६९,११ अन्यस्मा वत्सं रिहती ३,५५,१३ क्षपादु शिम्पन्धसः ८,९२,४ अन्या दो अन्यामवतु १०,९७,१४ अपादेति प्रथमा पद्धतीनां १, १५२, ३ अन्ये जायां परि मृशन्त्यस्य १०,३४,४ अपादा पोत्रादमच २,३७,४ अभ्यो अभ्यमनु गृभ्णाति ७,१०३०४ अपाघमदभिशस्तीः ८,८९२ अम्बां खान्पतॄन्तमोजसा ७,८२, ३ अन्यस्य स्थूरं ददशे पुरस्तात् ८, १०३४ अपां नपानसे १,२२, ६ अपां नपादा ह्यस्यादुपस्थं २३५१ अपान देत्यभ्यन्यदेवि १, १२३, ७ अन्वह मासा अन्बिद्धनानि १०,८९,३३ 11 अन्येको वदति यद्ददाति २,१३,३ अपामतिष्ठदरणहरं तमः १,५४,१० अपनन्तो भराव्णः ९,१३,९ अपाम सोमममृता अभूम ८,४८, ३ अपनन्दसोम रक्षसः ९,६३,२९ अपासिन्पयनं १०, १४२,७ अपनन्नेषि पवमान ९,९६,२३ अपामिवेदमयस्तर्तुराणा: ९९५३ अपामोवां सविता १०,१००८ अन् पवते मृधः ९.६१, २५ अपनन् पसे मृधः ९,६३, २४ अपामोवामप विश्रां १०,६३,१२ थप ज्योतिषामो १०,६८,५ अपामीत्रामप लिधं ८,१८,१० अपत्यं वृजिनं रिपुं ६,५१.१२ अयं परिपन्थिनं १,४२,३ अपामुपस्थे महिषा ६,८,४ अपामूर्मिर्मदलिव ८, १४,१० अप पेरुं जीवधन्यं १०,३६,८ अपत्या मधुरनिरा ८६४८,११ अप स्पे वायो यथा १,५०, २ अपां फेनेज नमुचेः ८, १४, १३ भप द्वारा मतोनां ९, मां मध्ये तस्थिवांसं ७,८९,४ ग्रुप नः शोशुचदघं १९७७ १ अपारपस्पान्धसः २,१९, पारो वो महिमा ५,८७,६ अप प्राच इन्द्र विधान १०,१३१,१ अपि पन्थामगन्महि ६,५१, १६ अयोरिन्द्रः पापले १०,१०५,३ अपश्चिदेप विभ्वी दमूनाः ३,३१,१६ अपिबत् कटुवः सुतम् ८,४५, २६ अप ग्रोपाम निपथ १,१६४, ३१,१०,१७७, ३ अपि वृत्र पुरागवत् ८,४०.६ अपि टुचः सविता ७,३८,३ अपश्यं प्रानं वदमानं १०,२७,१९ पत्वा मनसा चेकितानं १०,१८३, १ भइये त्वा मनसा दोध्यानां १०,१८३२ यमस्य १०,४९१ मन्त्रानुक्रमणिका अपूय पुरुतमानि ६,३२,१ पेसदीत विच सपठात: १०,१४,९ पेन्द्रदियो मनः १०, १५२,५ [ ३९०३ ] अपेन्द्र तो