पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/७६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ये १०७, ११; धरूय ७,६,१; ; न्यासः १,११५, अनुश्यामन्याम्ने ४,३३,३४. ३. पदानुक्रमणिका अ॒मु॒ऽस्व॒ध॰ध्व॒ध]– धम्, १,८१,४; २, ३,११; ३, ६९; ४७,१५,५२, १ ९,७२,५. अ॒नु॒ऽयज॑मान,ना~ •ना १, १२३, १३; -नाः १, अ॒नु॒ऽस्वाप॑म् ।“वा*] ८,९७,३. अनु॒ऽमृदय॑ १०,६८, ५. १०९, ३. अनु॑पत- =तम्, ५,४१,१३. अ॒नूवप॑–-क्या॑त् १०,१६३,२. अनुड्याज : १०, १८२२ जाः १०, ५१,९; - जानू १०,५१,८. अ॒नुऽपाति॑ ६,६,१; १२,५. अनुल्न्रण- न्याम् १०,५३.६:८२५६. अनुवार्ति ४,७,१०; १०,१४२,४. अनुवित्त- त्तः ४,१८,१ अ॒नुश्वेद॑ १,१६४,१८. अ॒नु॒ऽवेन॑त्- -न॑न्तम् १०,१३५,२, अनुष्यव, ता -तः ८,१३, १६; -ताम् १०, ३४, १६ ठाय १,५१,१; वे १,३४,४० धूमुडश ५,५०,२ अमुशास॑द् - - सेता १, १३९,४० अ॒नु॒ऽशास॑ति ६,५४,१. अनुशासैन– न्नस्य १०,३२,७. मनुशिए- ः ५,२,०: १०,३२.६, ७, मुटु - १,९५,३ वा ४, ४,१४ अनुस॒स्य 'पत्य] - श्यम् ३,१६,१. अ॒नुऽसेसिंधत्["सेषि॑"]-- अनुंस्तुविध] -तिः ८, ६३, ८; तिम् ८८ - -भत् १,२३,१५. अनुऽस्तुमा 'टुम्]- स्तुर्भम् १०, १९४१, भो १०,३३०,४. अनुस्या [४ा] - छाः १,५४,१० मनु॑ऽस्थित ["ष्ठित]- सम् १०,६१,५ -: १०,१६०,४. अनुपए--: अ॒नु॒ऽरुपये॑ ॥*भ्यदे॑] २,१३,२- अमृद्ध- भुनचान-मः ८,५८,१, अनूची थी इति १,११३,२० अनुचौना - ना ४,५४,१. अनूति- ती ६,२९,६. अनुधस् - -धाः १०,११५, १. अर्जुन, ना - -नम् १, १४६, १, २,१०,६६४, २,१६ ६६१५,४६ नस्य ८, ५५,५ मा ७,२७,४; -नाः ३,१, ५, ८, १६, ४: जेन ४,५,१. अनूनवर्चस्-- र्चाः १०, १४०,२ अनूनोद ५,४५, ७. अनूप --पाः १०,२७,२३,९,१०७९ अनुरुध्द् ३.५५,५. अनूभास - भासः ५,७७,४. अर्मूर्मि-र्मिम् ८, २४, २२. अनूपत ४,३९,९८, ९, १९:१२,१५९,८०२: अनपत १६६ १ ११,८१४४, २, १५१, ६; ३,५१, १, ४, १, १६, ५, ५४: ६६६०, ७: ८, ३,३६,३४, १२, २२,५२, ६३,५, ६९,११; ९५,१; ९, १२, १७, २ ३२,५३३,३९,६४, २१: ६५, १४; ६८, ८७५२; ८६, १७ ३१४१०८५१०४११० १०,४३,१; १२३,२; अतूपातम् ८,८,१२; अ॒नुषि ६,३८,३. अनुधर,राः १,४१,४; २,१७,६६१,२१, १५९ -राः १०,८५,२३. अ॒नुष्- -नृच॑ः १०,१०५, ८. खोः४, ३, १३, [ ४०६५ ]