पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/७२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्याया वहतः सूर्याया बहतु प्रागान् ३०,८५,१३ सूर्याचे देवेभ्यो १०,८५,१७ मन्त्रानुरमणिवा सोवा हि सोममट्टिभि ८,१,१७ सोदचं सिन्धुमविणान्महित्वा २,१५,६ सोमः सुतो अस्तु ८,६६,५५ सोम उ पुवाण सोतृमि ९,१०७,८ सोम एकेम्य पवते १०, १५४, १ सोमं राजानमवसे १० १४१,३ सोम. पवते जनिता ९९६,५ संमः पुनान कर्मिणान्यो ९.१०६,१० सोम. पुनायो अर्पति ९, १३, १ सोमः गुनानो अध्यये ९, ११०,१० सोमः प्रयमो दिविदे १०,८५,४० सोम गोष्ट्विा वय १,९१, ११ सोम गारो धैनको ९,९५,३५ मोममन्य उपासवत् ६,५७,२ सोममिती ४,४९,९ सोमं मन्यते पपिवान् १०,८५, ३ सोम थास्ते मयोभुव १,९१,६ सोम राजनू मुळयान८४८० सोम शरन्धि नो हृदि १,९१,१३ सोमस्य धारा पत्रले ९८, १ सोमस्य मा सबमे बचप्नं ३, १, १ सोमस्य मानणोदिता ८०७०,१७ सूर्ये विषमा सजामि १, १९९,१० सूर्यो देवीमुस ९, ११५,२ सूयाँ नो दिवस्पातु २०, १५८, १ सूर्यो रम पमा सवा ८,३२,२३ सृजन्ति रश्मिमोजसा ८,५० सृज. सिन्धुरहिना १०, ११३,९ सो महोरिन्द्र या २,११,२ सुण्येव जर्भरी १०,१०६६ समिरमरत्यस्त्वन्या ७, १,१४ सेदमियों धनुष्यतो ७, १,१५ सदमे अस्तु सुभगः ४,४,७ संदुमो अस्तु मरत ७,४०, ३ सहभवो यमवथ ४.३७,६ सेनेसृष्टाम १,६६,४ सेम न काममा पृण १,१६,९ समं नः खोसमाग २,१६,५ I सेमां तु चट्कृतिम् ७, १५,६ सेमामविद्धि प्रभृति] २, २४,१ मेहान उम्रपृतना ८,३७,१ सैनानीकेन यो २,९,१ सो अन ईज शशमे ६१९ सो अझ एना नमसा ७,९३, ४ सोम सुतो धारयारयो २,९७,४५ सोमप्रियाय ५ सोमा असूममानवो ९,१३,१ सौमा असममिन्द्रव ९, १२,१ सो हरि ९,८६,४२ सो सामुमा २,००, ५ योमा पर इन्द्र ९,११,१० सोमानव १, ९८५१ १,१००Y सोमदाद ८१९९ तोति मनो२,१९,४ सोयोन यदस १०,९९,८ सोन नः १,५५,३ पोये ९.९२.४ सो भन्यो १०,१६,३ सोम्य विशे मदि धर्म ९८६,१५ मो बिन्नु भा धुमयी १० ११ १०,३,४ सोचिनुस०, ५०० सोमस्य राशो वरणस्य १०,१६०, २ सोमा जनमः श्योणां २,४०, १ सोमारा राजमो विमान २४०,१ सोमादा घारपेयाम् ६५४,१ से माहदा दुश्मताम्यरमे ६, ७४, ३ मोगारदा डि पहनं ६,५४,२ सोमायोन सुवा, १९८३ सोमेनारिया पनि १०,४५.२ मोमोर्णिम ९,३३,५ सोमम्पद्विपदे ३६०० सोम३,६२,१३ सोमो जिगाति [ ६०२९ ]