पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वो रिशादसम् बोरिशाइसम् ५,६४,१ माविया भुवन् १,२३.६ मिश्रो अर्यमा ८,३८, २ । मो८,०३,८ सुरु८,१३, २५ द्यं यश उद ६,३८.४ न्यं विधे मरुतः ६, १७, १९ पंपूर्वी: १,७०, ७ क्षत्र उरुचक्षसा ८,१०१.२ स इन्द्रो अमितम् ४,१६६५ सुरस्य केतवो ८, १२, ७ ज्ञासीमनती ३.१६ सोन ये स्वजाः १,३६८,२ टू से विवादास ७,९९.७ १८०,७ राजानं वसतिं ५,२,६ वरुण ७,८८,४ देशालः पितृबद्] १०,६६,१४ सध्वा हि मियेध्य १,२६, १ नचित्रमदसं १०, १२२, १ सुपतिर्हि कम् ८,४४, २४ नां वाष १०, ७४, १ रुद्रर पुरुमन्तु १,१५८, १ रिन्द्रं वसुपति १.९,९ याँ इन्दासि मे पितु ८,१६ वी ते मुझे संदृष्टि ६,१६,२५ कुस्समिन्द्र यस्मिन् १, १७४,५ इन्सिीमरुणासो ६,६४,३ इतु त्वा मनोयुजो ४,४८,४ इन्तु त्वा रथेशम् ८,३३,१४ हिछेनिर्विरन् ४,१३,४ हैं यशसं विदधस्य १,६०, १ सुमित्रावरुणा ५,६३,६ मिष्टापदीसह ८,७६, १२ चिस्पति विश्वकर्माणम् १०,८१,७ चो जन्तु कवीनां ९,६७, १३ मन्त्रानुक्रमणिका बामसाना विवस्वती वाजी वानेषु धीय ३, २७,८ बाजेभिन वाजसाता १, ११०, १ वजेबाजेवस वाजिनो ७,३८,८ पापु सासहिद ३,३७,६ बाजो नु ते शवसस्पात्वतम् ५,१५,५ वान्यसि वाजिनेना १०,५६, ३ बात का वातु भेषजं १०, १८६, १ बातत्वियो मरुतो ५,५७,४ बातस्य नु महिमानं १०,१६८,१ वावस्य परमखोळिता ५,५,७ बातस्य युक्तान्त्सुयुजश्चिद् ५,३१,१० बातस्याश्वो वायोः सखा १०, १३६,५ वातासो न ये धुनयो १०,७८, ३ धातेवाजुर्या नधैव २,३९,५ बातोपत इषितो १०, ११,७ वामँवामं व भादुरे ४,३०,४ वामं नो अस्वर्यमन् ८,८३,४ वामनद्य सवित ६७९,६ चामस्य हि प्रचेतसो ८,८३,५ वामी वामस्य धूतयः ६,४८,२० चाय उक्थेभिर १,२, २ बायया याहि दर्शतेमे १,२,१ दायवा याहि वीतये ५,५१,५ वामविन्द्र खेतथः १,२,५ वापविन्द्र शुष्मिणा ४,४७, ३ बिन्द्र सुन्वत १, २, ६ वायुरस्मा उपामन्धत् १०,१३६,० वायुर्म यो नियुखाँ ९,८८,३ रोहित, १३४,३ दात प्रती १,२,३ बायो यदि शिवा दिवो ८,२६,२३ वायो ये से सहस्रिणो २,४१, १ बायो इरीगं ४,४८, ५ दायो शुको क्षयामि ते ४,४७,१ चाणं त्वा यव्यामि ८,९८५ से २२४१ www.