पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युवा रुपी ऋग्य दे सभाध्ये युवा झरुषी रथे १,१४,१२ युगयुगे विदृश्य गुणद्वयो° ६५५ युवरुपी रथे ५,५६, ६ युज द्दि मामकृया ५३० युजा कर्माणि जनयन् १०५५८ युजानो अश्वा वावस्य १०, १२४ दुजानो हरिता र ६,४७१९ रथ गनेषण हरिभ्याम् ७,२३, ३ युवा पूज्य १०, १३९ पुजेत मन र युझ ५८१० युञ्जन्तिम १६.१ युआन्ति हरी दूपिरस्य ८९८९ युजन्यस्य काम्या १,६२ युञ्जाथा रासभ र ८,८५७ युधा युधगुप घदषि १ ५३,७ सुरेद्रा मद्दा बरिचधकार ३२४,७ युमस मनवाण ८,९८ युधाय त वृषभस्य ३४६१ 1 युको भनवा ७,२०, ३ युक्त सीरा रियुगा १०, ११३ युनज्मि ते माणा २८२६ युयुक्त सवयसा ११४४३ युयोता शरमस्मदाँ ८,१८, ११ युवापामरूपाया १९, १०४५४ पुत्र रथेन विमवाय १०,३९७ युव र परिभ्यो ११९६ पुत्र चन्दन १, ११९,७ पुव चरो ८२६१ पुत्र वस्त्राणि पौसा, १५२, १ शुव विमस्य जरणाम् १०३९८ शत्रा मायाविना १०,२४,४ पात्र ठाम १ ११७८ पुत्र श्रियमश्विना दक्ता ४,४४२ युवश्राम ६६३, जनूवम् ९, ११८,९ पवैश्विना १०, ३९, १० सुत्रे भुराममशिना १०, १३४ पूर्वमा १००८ [ ४००२ ] युव हु गर्ने जगतीषु १ १५७,५ इधर्मे १,१८०, ४ युव ह भुज्यु १०४०, युव ई रेभ घृपणा १० ३३ युत्र इ स्त्रो भियज्ञा १,१५७ ६ युवां स्तोमभिदेवयन्तो युव हि मा पुरुभुजेममधतु ८ ८६ ३ युवदिस्थ स्र्पती ९१९, २ युव धमराजावसीदूत १०, १३२७ युव ह्यास्त महो रन् युव १,१२०,७ युव कण्वाय नासत्या ८५,२३ युव को छ पर्यश्विना १०४०६ युत्र चित्र दथुर्भोजन ७ ७४,२ युव च्यवान समय ७,७१,५ युव च्यवान ज्ञरसो ७,७१५ युव च्यवानमश्विना १११७,९३ युर तमिन्द्रापर्वता १,१३,६ युव तासो दिव्यस्य १ ११२, ३ यत्र तुप्राय पूर्व्येभिरेवै १११७१४ युव बुक्ष उतनव ११५,६ युव दवा ऋतुना ८५७१ युत्र धेनु शयदे १,११८८ युव न स्तुवते कृष्णियाय १९१७,७ युव नरा हतुवत पजियाय १,११६७ युव नो ग्रुघु वहण ५,६४,६ युवमत्यत्याव नक्षयो १,१० युवमनयेऽवनीताय १, ११८७ युवमेत चक्रथु १,१८२५ युवमतानि दिवि १,९३५ युव पय उम्रियायामत्त १,१८०, ३ युव पेदने १११९,१० युद्ध मत्स्य साधो ३,३८ युच भुज्यु समुद्र १०,१८३५ युव भुज्युमपविद्ध ७,६९७ युव भुज्यु भुरमाण १११,४ युव मिश्रम जन ५६५, ६ युवमृगजागृांस ८,५,३६ सुवप्रथमा ११५ युगं स्वाभिदेवयन्ता] १,११९२