पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मा यो दात्रान्मरुतो मा यो दात्रान्मरुतो ७,५६,२१ माबो मृगो न यबसे १,३८,५ मन्त्रानुक्रमणिका म। वो रसानितभा ५,५३,९ मा बो रिपत्खनिता १०,९७,२० माशूने अग्ने ७, १,११ मा सवयुः शूनमा ८,४५,३६ मासा से अस्मत् १,१२१,१५ मा सीमवद्य आ ८५८०, मा त्रेधत सोमिनो ७, ३२,९ माई मयोमो वरुण २,२७,१७, २८, ११, २९,७ मित्रं वयं हवामहे १,२३,४ मिश्रं हुवे पूतदक्षं १, २, ७ मित्रं कृणुध्वं खलु १०,३४,१४ मित्रं न यं शिम्या १,१५१,१ मित्रं न मे सुधित ६,१५, २ मित्र तुभ्यं वरुणः ३,१४,४ मिश्रश्र नो परणय ५, ७२, ३ मित्रस्नो वरुणो देवो अर्यः ७६४,३ | मित्रस्तको वरुणो मामहन्त ७,५२,१ मित्रस्टको बहणो रोदसी ७,४०, १ मित्रस्य घर्षणीटो ३,५९,६ मित्रा तना न रथया ८,२५,२ मित्राय पञ्च बेमिरे ३,५९,८ मित्राय शिक्ष वरुणाय १०,६५,५ मित्रावरुणवन्ता इत ८,३५, १३ मिग्रो अंहोश्विदादुरु ५,६५,४ मिनो अभिर्भवति यत् ३, ५,४ मित्रो जनान्यातयति ३,५९,१ मित्रो देवेष्वायुषु ३,५९,९ मित्रो नो कत्महत ८,६५,२ मिमाति बहिरेवशः ९,६४,१९ मिमा चौरद्विवियतये ५,५९,८ मिमीदि लोकमाये १,३८, १४ मिग्यक्ष पु रोदसी ६,५०,५ मिम्यक्ष येषु सुधिवा १,१६७३ मिः पावकाः भवता ३,३१,२० मीळहुमती पृथिवी ५,५६, ३ मुखन्तु मा शपथ्या १०,९७, १६ मुखामि त्वा हविषा १०, १६१, १ मुल्यो बाठरशनाः १०, १३६,२ मुमुक्ष्वो मनवे १,४०, ४ सुमोद गर्भो वृषभः १०,८२ मुपाय सूर्ये कवे १, १७५४ सूरा अमूरा न वयं १०, ४४ मूर्धा दियो नाभिरभिः ९,५९, २ मूर्धानं दिवो भरतिं ६, ५, १ मूर्धा भुवो भवति १०,८८,६ सूचो न शिक्षा व्यदन्ति १०,३३,३ मृगो न भीम कुचरो २०,१८०,२ मृजन्ति त्वा दश क्षिपो ९३८,४ सृजन्ति वा समव ९,६६६ भुजानो बारे पत्रमातो ९.१०७,२२ ज्यमानः सुहस्य ९,१०७,२१ मृत मो मरुतो ५.५५,९ १,११४, २ ळानो मृत्योः पदं योपयन्तो १०,१८,२ मैद्यन्तु ते बहूयो २,३५,३ मेधाकार विदुधस्य १०,९१,८ मेहनाइनकरणाल्लोम १०,१६३,५ मैनसमे वि वदो १०, १६, १ मोघमन्नं विन्दते १०, ११७,६ मोतं रिपन्ये अच्छोक्तिभि० ८,१३,१३ मो पुणः परापरा १,३८,६ मो षु णः सोम मृत्यवे १०,५९,४ मो पुत्वा चामतधनारे ७,३३,१ मोपु देवा अदः १,१०५,३ मो ब्रह्मैव ८,९२, ३० पु भोपु बरुण मृन्मयं ७,८९१ भोपु वो अहमदद्धि १,१३९,८ पूण इन्वान पत्सु १,१७३, १२ भो पूणो मन शुदुरन्त ३,५५, २ मो वद्य दुणावान् ८, ९, १० य बामदाबा१०,१२१, २

  • आप चकमानाय १०,१७,२

[ ३९९१ ] य आधाय