पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[प] वध्योऽभविष्यत्स मैमसेनिर्घटोत्कचः ॥ २५ न निहतः पूर्वमेष युष्मत्प्रियेप्सया । ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः || २६ लोसा पापात्मा तस्मादेप निपातितः । ता चाप्युपायेन शऋदत्ता मयानय ॥ २७ धर्मस लोसारो वध्यास्ते मम पाण्डव | संस्थापनार्थं हि प्रतिज्ञेषा ममाव्यया ॥ २८ सत्यं दमः शौचं धर्मो हीः श्रीरृतिः क्षमा | तत्र रमे नित्यमहं सत्येन ते शपे ।। २९ महामुळे ) Ki-s In 0 पायेन ) Dos D18 ( Gs mussing ) पातिव पां' ) D1 s कर्णेन विIDrom )निपाति Drew 25 (ef v 1 23 ) —) Ds महाहवे, 81 Rs शक्त्या कर्ण कथचन B1 है ( lorस) - G Ms 26 Ds om 26 ( ef v123) इति श्रीमहाभारते द्रोणपर्वणि षट्पञ्चाशदधिकशततमोऽध्यायः ॥ १५६ ॥ यात्री (for मयान) अच्छया 51 K1 Disप्रियेच्या (or | Ds resds 26°285mmarg द्रोणपर्व Gs न ( for नि) 11 रुपया) मया वृता, Dna एवं तथा मृघे | 27 D4 om. 2743 ( cE123) De reads 27 on fa-1 ह) Dna पशुवा चपापासा Dit नईवा (13-0 लोसा) चपा 10 म धर्मा 1) Dpz hir-1 एव Dasधून ( for एच) | Ka Di4-घसिया D1M1* { lor t ). Don [सा ( lor] []. D[]म्युपायेन − * } TG4 4 652 यास) 28 De reads 1845 co marg } Xe-slor (1). T004 धर्मवि (for धर्मस). Do गोसारो (lor Dsगोप्तारो – De रक्ष्या (for — Di om 2get – 51 धर्मसंस्थापनार्था Dnz Das 'पनार्याय (I): 'येत ) - ha Ds 'शैय ( for 'लैपा) Ba Du 8139208) मयोधत] ( for IDr प्रतिष्पा h1 यम { for दम ) 4) Gafta 20 ransp. ही and श्री. Dolor-GI मोठे / [7,15693 न विषादस्त्रया कार्यः कर्ण वैकर्तनं प्रति । उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ॥ ३० सुयोधनं चापि रणे हनिष्यति वृकोदरः । तस्य चापि यथोपायं वक्ष्यामि तत्र पाण्डव ॥ ३१ वर्धते तुष्ठुलस्त्वेष शब्दः परचमूं प्रति । विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥ ३२ लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव । दहत्येप च चः सैन्पं द्रोणः प्रहरतां वरः || ३३ (for घुति ) वन) Daa 1314 I a { for रमे) { for अहू ) ●) Sr Du Disयत्र ( for भवेन्, Dr 8 भवन्, G3 यत्र तत्र म मे द्वेष - [ ] Dz सुखे भुमे Tina Da यं Ma केशवे (Ruc ) ( for ते शपे ) यह तत्राभवं स{ Dns 'चत, स) दा 30 ) 82 मा (for ₹) Dot Dzsrमप्रमादस् ( for न विषादय) Ba उपायेन (for "यं ते ) Gss 113 - 8 श्वं ( for से ) 04 विपछि (for प्रसद्दि ) is उपदेष्यामि (for 'क्ष्यामि ) -*)D , Der T Bz Do प्रहरि (Ds 'नि) व्यति 31 * } Ba Dea दुर्योधन ([10] सुयो) - 1 ) Ds वधिव्यति ( for हमि ) – 0} 51 B2 T G-stransp अपि and Di त-d} Dus वक्ष्ये घसव पाहूय D13 विवक्ष्ये (Ds 'से) वय पांडव [ 808 ] 32 ) Dea Dal शुमकम् Don तुसहर (Icr तुमु एस) 61 चैप Ka चैव (for श्येष) D4 वरते हुमल पार्थ - Dae Doहि (for ) -1) Ds स्वरीयानां { fpc यानि ) & K (Ksmsung) Di समवत (for दिशो दश 33 K Det Dni Dr 8 (Ge missing) a ( ine रक्ष्या ) DisGs कौरव्य (for "या) – ) Ba Yet Da181 ht Diss प्रति (for तब ) Ma पुद ( for धूप) Di पर (for Dzsम संगपे { lor प सैम्यं ) Por C 1 B7 87