पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/६१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घपर्यं] वध्योऽभविष्यत्स मैमसेनिर्घटोत्कचः ॥ २५ न निहतः पूर्वमेय युष्मत्प्रियेप्सया । हे ब्राह्मणद्वेषी यज्ञद्वेपी च राक्षसः ॥ २६ लोप्सा पापात्मा तस्मादेव निपातितः । पता चाप्युपायेन शऋदचा मपानघ ॥ २७ धर्मस्य लोतारो बध्यास्ते सम पाण्डव | स्थापनार्थं हि प्रतिज्ञैषा ममाव्यया ॥ २८ सत्यं दमः शौचं धर्मों हीः श्रीधृतिः क्षमा । तन रमे नित्यमहं सत्येन ते झपे ॥ २९ anganand द्रोणपर्व इति श्रीमहाभारते द्रोणपर्वणि पट्पञ्चाशदधिकशततमोऽध्याय ॥ १५६ ॥ पायेन # ) Dna Ds 5 ( Gam155375) पावित पा) Drs कर्णेन चि ( TDrom 3 Isom 25 ( ef v 1 23 ) - Dna एवं – 6 ) Ds महादये, G1 M11 तथा सुभे महामृधे ) 51 Ka शक्या कर्ण कथचन Kz-a LD10 B4 से ( for ] -") 26 Dsom 28 ( cf वी (for भयान) 5151D11 इच्छा | Ds reads 26 26# on marg T G9_4 133) - Ga न ( Eor नि) – प्रिवेच्छया (for सया) arg 27 Ix om 2708 ( ef v 1 23 ) De reada 27 on - Pns यज्ञदवा व पापामा Datt 311-5 (Mp=s दोहा ) च पां", De न धर्मा पा [5] Dpz Ms = एव Daa एव ( for एप ) -"] KID11-4 छोसिया 11 ₹ [ for (b ) Das सा ( for] [च) Do [][म्युपायेम [7.15683 न विषादस्त्वया कार्यः कर्ण वैकर्तनं प्रति । उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यति ।। ३० सुयोधनं चापि रणे हनिष्यति वृकोदरः । तस्य चापि बघोपायं वक्ष्यामि तव पाण्डन || ३१ वर्धते तुमुलस्त्वेप शब्दः परचमूं प्रति । विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥ ३२ लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव । दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः ॥ ३३ | 29 Ds reads 284lon warg ) Ma( for 1) TG14 धर्मवि (for धमेस्स) Ds गोठारो ( fr JD ये धधर्मस्य गोहारी ) De रवयास (for ध्याद) — Do om 2gar – J K1 धर्म संस्थापनार्या Dna Dars पार्याय (Ds बैठ) 13 D1 प्रतिष्पर ) Sa D1 झेर्थ (for 'झपा) Bs In या कृष्ण B (Ge mussing) teras ( for माध्यमा) 20 ] ha यम ( for दम ) - * ) Ga Mha |rszap ही sad श्री Ds (for हीटू) G मदि - 0) Se Vo Dss ( for प्रति ) तन ) Das Is+ भवन्, Dr भवन्, (for रमे) Ds यत्र तत्र न मे द्वेप ( fur ग्रह ) Ms केशवे (sxc ) { for तेरापे) Dna D1168वाभव सई Dot - Da "य सेवा 30 ) a मा (for ) Dur Deअप्रमादस् (for न विवादस्) ) Do उपदेष्यामि (for स्यामि ) Ba उपापेन ( for "य से ) - 4} Dnt से Rs 1 T EB1 Ds प्रहरि (Ds 'नि)व्यसि G24 M2-5 स्वं { for ) G विपहि' (for प्रसहि') यन्त्र ( for Us नये 5 ) D3 सखे 31 ) Ba Dct दुर्योधनं ( for सुयो) -¹) Da चविष्यति (for छमि ) - 0 ) $h Ba & TG2s transp अपि and Di वय चारविधीपाय (10) ©} Dut TD1618 विवक्ष्ये (Ds से ) वन यये व पाह पांडव 32 Dor 71 तुम Durइमलम् (for इसु लम् ) 81 चैप | Ka चैव (for श्वेष ) Du वर्धते सुमल पाये Das Diहि (for ) ) D1 वरीयानां ( 1or "यानि ) & K ( Kusing } Di समतत ( for दिशो दश) 33 ) Ka Des Dau Da48 ( 11891ng ) लक्षा ( lor रक्ष्या) Drs Gs कौरव्य (for च्या ) ) Is -") B1 Per Dars Ga प्रति (for तच ) ( for ) IDr चर (for च व ) Dut संपये (or) D. [9081 C4246 BJ I K 7 182