पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चपर्व ] चभ्योऽभविष्यत्स मैमसेनिर्घटोत्कचः ॥ २५ न निहतः पूर्वसेप युष्मत्प्रियेप्सया | हे ब्राह्मणद्वेपी यज्ञद्वेषी च राक्षसः ॥ २६ लोप्ता पापात्मा तस्मादेप निपातितः । ता चाप्युपायेन शक्रदत्ता मयानघ ॥ २७ धर्मस लोप्सारो बध्यास्ते मम पाण्डव । संस्थापनार्थं हि प्रतिज्ञेषा ममाव्यया ॥ २८ | सत्यं दमः शौचं धर्मो ह्रीः श्रीतिः क्षमा । तन रमे नित्यमहं सत्येन ते सपे ॥ २९ इति श्रीमहाभारते द्रोणपर्वणि षट्पञ्चाशदधिकशततमोऽध्यायः ॥ १५६ ॥ पायेन - 4 ) Dra IDs 8 ( GsLISSung ) पातित घा) Ds & वर्णेन दि( In orm ) निपावित 23 Drom 25 ( of prएन) or महामृधे ) - 5 ) D1 1-4 D1 च Siha Bs ( Ecr स 26 DJ om धावी ( for भयान) - 133 ) महाइवे शक्त्या कर्णे कथंचन Gahli 26 ( cf, v 1 23} } 7 Gs # G1 ( for नि) = [] (for ) तेष्टया Sa Ka = D1 + | De reads 26°-285 onmarg 27 D1om 27s ( of v 1 arg -> Pus यता च मेहता (M8-8 होता ) च पा 1) Dr M-5 एवं D B1D115 शंसिता, i} Do सा ( for घ) द्रोणपर्व 29 | tyasy ही and थ्रो Dns द तया मृधे ) 51 यम ( for दम ) 23 ) De reads 27 on पापारमा Dss 500-1 Eto द धर्मगोठा पा एव [ for एप) -"} Dr M₹ ( far [[]] भ्युपायेन | 28 Do reads 184h on margis for (} T 04 धर्मवि (for धर्मेस) De गोलारो (for 7}DI ये झघर्मस गोसारो -) De रक्यास (for (ध्यास) -- Do orm 2804 - K1 धर्मसंस्थापना Dnz Da58 माप ( DI मैव ) - ba ALD प्रतिष्पा, D3 "शेयं (for शैपा) Bs Dn D1-11 भया वृत्ता, S{मयोद्यता ( for समाध्यया) - *> Ga Maa Daff for सीर) G1 मति { [7.15633 न विपादस्त्वया कार्यः कर्ण बैकर्तनं प्रति । उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ॥ ३० सुयोधनं चापि रणे हनिष्यति घृकोदरः । तस्य चापि वधोपायं वक्ष्यामि तत्र पाण्डच ॥ ३१ वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति । विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥ ३२ लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तत्र | दहत्येप च वः सैन्यं द्रोणः प्रहरतां वरः ॥ ३३ (for प्रति ) तय ) Dna (for रमे) - *] 61 DD Dis88 यन्त्र (for Da || भवन् Dr भवन्, Ga Ds पत्र से द्वेष ") Da सखे Ma केशवे (c ) ( for वे शपे ) Des D11611 यह तत्रभव सई Dna वन्त, Ds 'य स) दा (for भई) 30 ") 83 मा ( for न ) Dut D2461 (for न विपादस्) - Bs उपायेन ( for य से ) Ga-4 Ma-set (for a ) Gs वियहि (for मसहि ) 31 ) Ra Dea दुर्योधन ( for सुपो ) - 4 } D9 वधियति (for हर्दि ) ) $1 Bz TG14 transp अपि and D1 तस्य वापविधोपाय ( sto) – dj Dus वक्ष्ये Daos विवक्ष्ये ( Dः 'से) वस पांडव 32 ) Dei Dau तुम Dol इमलुस (for वसु लघु) 161 चैत्र Rs चैव (for रखेए ) DI17 ते सुमल पायें ) Dna Diss हि (for ) -dy Dal (for "an) K(Ke musing) Di समत (Ior दिशो दश 33 ) Ks Dea Dot (for रक्ष्या) Drs Qs DI प्रति { for तब } मा D० उपप्यामि (for 'ट्र्यामि) –d) Dnt , Dsr Ba Do प्रहरि (Do "नि ) व्यसि M एव ( fot] एप) D2411 -- [008] - Ea 4 S (Gamsung) संक्षा रूप (for डया) -} Da Dev Das Di वर { for द संपये (for व सैन्य G Dur 72248 7 Tel K7183 7 {