पृष्ठम्:Rig Veda, Sanskrit, vol8.djvu/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शान्त्यर्थः पादः शान्त्यम् अग्निः १०, २०, शुक्रः वटा च द्रिस्वा शुक्रश्र | सुचि. अग्निश्च । प्र. - अनिः शुचिश्व । शुनः ४,५७,४. शुनासीरौ ४,५७,५; ८. इयेनः ४, २६,४-७, ४,२७,१४ इयेनः इन्द्रो वा ४,२५,५. धद्धा १०,१५१. श्रुतभा: (दानस्तुवि.] ८,७४, १३-१५ श्यानो १०, १४, १- १२. स संवत्सरसंध्यं कालचक्रवर्णनम् १,१६४,४८, संवादः इन्द्रादितिकामदेवानाम् ४,१८. संज्ञानम् १०, १११, २ - ४. सदसस्पति: १,१८, ६. सदस्पतिर्नपरोसो घा १, १८०९. सफरनाम् १०, १६६. सपत्नी वाघनम् (उपनिषत् ) १०,१४५. समित् १, ३४२.१. समिद] १,१३ शरयू १०,१५,१६२. सरमा १०८ देतानुक्रमणिका सरस्वती २,३,१०-१२; १,६४,४९२२० ८२.४१, १९-१८, ६.६१:७,९५,१:२; ४७१३ १०,१७,०-६० सारी देग्यः पुष्प सवा ७९५२, ४-६ रान्सूप वा १,१६४.५२ सविता १,३१,५-८; १,१४,३४१३५८१ २३८: ३, ११, १०-१२: ४,५३, ४, ५४, ५,८१६ ५,८१: ६,७१; ७,२८,१-१ ७ ४५.१०, १३९, १-३:१०,१४९ रिवानिर्मित्ररात्री २२५. ६६७,३५- विवार ९५ सविता भगो वा १,२४, ५७,३८६१-४ ससपेरी वाकू | द्र याकू ससर्परी । साध्याः १, १६४, ५०. सारथिः ६७५.६९९ सायः । - महतोकः । सारा सूर्यो या १०,१८९ सावर्णिः (दानस्तुतिः) १०,६२,८-१९. साददेव्य. सोमकः ४, १९,५८. सिनीवाल २,३२,६: ७ इन्द्राणी गुड्गु सिन्धुः पृथियो धौमित्रो वरुणोऽदितिल, अपवाग्मि __१,९४,१६३-४ सीता ४, ५७, ६, ७. सुदा पैजयन: (दानस्तुति) ७,१८,२२-२५० सुनवादम् १०-११ सुबन्धोधसंज्ञस्य स्पर्शनम् १०,१०,१२. सूर्य. १.५०; १,११५; १,१६४,४६: ४७; ४,४०, ५५,४,७६, ७,१२,१३, ७, ६३.१-५१-१ ७.६६,१४-१६, ८.१०१.११ १९, १०, २०, १०, १३९१-३: १०, १५८ सूर्य: अग्निरनिल ८,१८९ सूर्यः अग्निपुन १,१९४४४१०, १३ | सूर्यः अग्नि ८५६.५. सूर्यःणे व १९१ सूप: नितिन ९०,५९, सूर्य: पर्न था१,९८४५१ सूर्यःनिवांद्रयाँ वा पः वैधारण १०,८

सायान् वा ६.१६४, ५१.

सूर्या २०१९, सूर्यथा डा या ८,१०७, १३. सूर्या १०,८५४ गुफा १०,८५.६-१८. सोम [४५१९ ] १४१९ ६१. १३-१५, ६, ४३,३७,०४