पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वसभाष्ये [ अ ८, अ २, व ११ विश्वे॑ दे॒वाः स॒ह धी॒भिः पुर॑न्ध्या मोर्यज॑त्रा अ॒मृता॑ ऋतज्ञाः । रा॒ति॒पाचो॑ अभि॒षाच॑ः स्व॒र्चद॒ः स गिरो॒ ब्रह्म॑ सूक्तं जु॑पेरत ॥ १४ ॥ निश्वे॑ दे॒वा | सह् । ध॒भि । पुर॑म्व्या | मनो | यज॑ना । अ॒मृत । ऋ॒त॒ऽज्ञा । रा॒ति॒ऽसाच॑ । अ॒मि॒ऽसाच॑ ।। । । ब्रह्म॑ | सु॒ऽउ॒त्तम् । जु॒पे ॥ १४ ॥ 1 ३५५० उद्गीध० विश्वे देवा सह पुरध्या बहुप्रज्ञया उपसा मनो मनुष्यस्य वजना यष्टव्या अमृता मरणवर्जिता ऋतज्ञा यज्ञस्य तच्चतो ज्ञातार रातिपाच ज्ञानयो यनमानानाम् अभियाच विदूसरा म्यविद दिव आदित्यस्य सर्वस्य वा ज्ञातार धीभि यागकर्मभि युक्ता इति शेष व सर्वां गिर स्तुती ब्रह्म हविरसम् सूक्तम् चेदम् जुपेरत प्रीयत > सेवन्ता वा ॥ १४ ॥ वेङ्कट० विवे देवा सह कर्मभि प्रज्ञानन च मनुष्यस्य इविदयमान सेवन्त अभिमुरयन सेवन्त सर्वंज्ञा सर्वा सेवन्तामिति ॥ १४ ॥ ४ दे॒वान् वसि॑ष्ठो अ॒मृता॑न् नवन्ते॒ ये निश्वा॒ भुन॑ना॒ाभि प्र॑त॒स्थुः । ते नौ रामन्तामुरुगा॒यम॒द्य यूय पा॑त स्व॒स्तिभिः सदा॑ नः ॥ १५ ॥ यष्टव्या अमृता सत्यज्ञा गिर महञ्चान्नम् सूकम् दे॒वान् । वसि॑ष्ट । अ॒मृता॑न् । व॒न॒न्दे । ये । निश्वा॑ । भुन॑ना । अ॒भि । प्रऽतस्थु । ते। न । रा॒स ताम् । उ॒रु॒ऽग्रायम् । अथ | यूयम् । पात | स्व॒स्तिऽभि॑ि । सदा | न ॥१५॥ । 1 उपसाम् ि २ पयज्ञम्य मूहो. ३ नास्ति जि १. मतितर रिक्ष ●नमः जि. ८ सुवाइच मूको 1ि1-11 नाहित मूको 19² उद्गीथ० ये देवा विश्वा भुवना सर्वान् लेवान् पृथिव्यादीन् अभि प्रतस्थु ' प्रकर्येण गला स्वामित्वेन, तानू देवान् अमृतान् मरणवर्नितान् बसिष्ट वस्तृतम आच्छादूषितृतम वमिष्टमहशो वा वसुवर्ण ववदे स्तुतवानम् । स्तुत सन्त देवा स्तुतिभि इविभिश्र न अम्मभ्यम् रामताम् ददतु उहगाथम् महागतिं स्वर्गापवर्गरक्षणम् अद्य अस्मिनहनि पर पा प्रत्यक्षकृत्तत्वाद् भिन वाक्यम् दे देना। यूयम् पात रक्षत स्वस्तिभि अविनाशै सदा नित्यम् न भस्मान् ॥ १५ ॥ G पेट० देवान्य वसिष्टकूल्ज अमृतान् अमौषीत् ये विश्वानि भुवनानि अभि प्रतिष्ठति । 'ते न इति गवमिति ( ऋऋ ७, ३५, १५ ) ॥ ५॥ इति अष्टमाष्टके द्वितीयाध्याये एकादशो वर्ग १९ 11 · ४ न्यस्य ि ९ मस्तीर वि. ५५ यूकमिति 10 विद्वे