पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६५, मं ५ ] दशम मण्डलम् अन्तरिक्षाणि अन्तरिक्ष भवानि रोचना रोचनानि ग्रहनक्षनतारकादीनि ज्योतींषि द्यावाभूमी द्यावापृथिव्यौ पृथिवीम् अन्तरिक्ष चैत्यर्थः स्वम्भु 'टभि स्कभि प्रतिबन्धे । स्कम्भितवन्त प्रतिबद्धवन्त स्त्रे-स्वे व्यापारे व्यवस्थापितवन्त इत्यर्थं । केन । ओनसा स्वेन बलेन । किञ्च पृक्षा इव 'पृक्ष ( निघ २,७ ) इत्यन्वनाम, अकारो मत्वर्थीय | अन्नवन्त ईश्वरा इव केचित् सुरातय शोभनानादिवाना महयन्त सन्नादिदानेन ब्राह्मणान् पूनयन्त स्तवन्ते स्तूयन्ते सबैन । एव देवा स्तूयन्ते सर्वयजमाने मनुपाय सूरय सुदु ईरथितार ईप्सितानामर्थांना दातार इत्यर्थ ॥ ४ ॥ घेङ्कट० लादित्यम् अन्तरा निवर्मात तेपासि द्यावापृथिवी' अन्तरिक्ष च धारयन्ति देवा बलेन । सम्पर्धयन्त इव दरिद्वेषु धनानि पूनयन्तः सुदाना देवा स्तूयन्ते मनुष्याय धनाना प्रेरका ॥ ४ ॥ र मि॒त्राय॑ शिक्ष॒ वरु॑णाय ाशुषे या स॒म्राजा मन॑सा॒ा न प्र॒युच्च॑तः । ययो॒ोर्धाम॒ धर्म॑णा॒ा रोच॑ते बृ॒हद् ययो॑रु॒भे रोद॑सी नाध॑सी घृतौ ॥ ५ ॥ मि॒त्राय॑ । शि॒क्षु । वरु॑णाय । दाशुषे॑ । या । स॒मडराजा॑ | मन॑सा । न । प्र॒ऽयुच्छ॑त । ययो॑ । धाम॑ । धर्म॑णा॒ा । रोच॑ते । बृ॑ह॒त् । ययो॑ । उ॒भा॒ इति॑ । रोद॑सी॒ इति॑ । नाध॑स॒ इति॑ ] वृतौ ॥ उद्गीथ अत्र पर दुश्रुतेः तच्छन्दोऽध्याहार्य । तस्मै मित्राय बरुणाय च दाशुषे उभयविशेषण मेतत् | ईप्सितान् अर्थान् यजमानेभ्यो दृत्तवते शिक्ष हवींपि देहि हे यजमान | मद्रीयकर्मात्मन् था, या यो मित्रावरणौ सम्राना सम्पन्दीप्तौ ईश्वरो वा सर्वस्य मनमा चित्तन न प्रयुच्छत 'युग्छ' प्रमादे' 1 प्रमाद्यत ' स्वे कर्मकरणे प्रमादवर्जितौ भसम्मूढावित्यर्थ गयो मिश्रावरणयो धाम स्थान मण्डललक्षण बृहत् महत् धर्मणा जगदुपकारकर्मणा, युक्त सदिति शेष रोचत दीप्यते गयेच मित्रावरुणयो उभे द्वे अपि रोदमा द्यावापृथिव्यौ नाथसी याचमाने प्रमादम् अनुमहम् अभय पान घा प्रार्थयमाने सतो इत्यर्थ वृतौ मयांदाया च वर्तते इति शेष व्यवस्था न हुयत इत्यर्थ । यानोदशी मित्रावरणौ ताभ्या शिक्षेति सम्बन्ध · 9 कार्य ॥ ५० पेट मित्राणप्रय हविः धनानि गयो मइच्छरीरम् कर्मण रोचत, ययो इति ॥ ५ ॥ 1. भूवि मिश्रारणको भूको 4 प्रयद्याम् यो सम्रानो मनमा थपिन प्रमाधत, धनम् पाया थिग्यो पाचमाने वर्तन इति अष्टमाटके द्वितीयाध्याये नवम वगं ॥ २ मायलभि, दिसम्बरही विभ · मूको ९मूहो. 101. भारित मूहो. ४. मनुधव त्रिम. ५. मो निउ मूको ८ प्रमा