पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६४, मं ३ ] दशमं भण्डलम् ३५३५ यज्ञमानजोषणादौ वर्तन्ते चेत्यर्थः । कस्माहेवयागमहम्' ऋत्विक्सहित 'इच्छामि । यस्मात् मर्जिता इष्टादृष्टफलदानेन सुसयिता न विद्यते नास्ते अन्यः कश्चित् एभ्यः देवेभ्यः सकाशात् । यतश्च देवेंषु अधि देवानामुपरि मे मम कामाः इच्छा भक्तिरूपाः अयंमत नियता निवडा अनुपरता वा अवस्थिता इत्यर्थः, यतश्च सदा देवभक्तोऽहमित्यर्थः ॥ २ ॥ वेङ्कट० कर्म कर्तुमिच्छन्ति हृत्सु निहिताः | देवाह – कामयन्ते प्रज्ञाः, आ गच्छन्ति दिश दिश्यमानाः 'कामा, यतः न मर्डेिता विद्यने अन्यः एभ्यः देवेभ्यः | किंबहुना | देवेषु मदीयाः कामाः नियम्यन्ते ॥ २ ॥ नरा॑ वा॒ा शंसे॑ पू॒षण॒मगा॑द्यम॒ग्नं॑ि दे॒वेज॑म॒भ्य॑र्चसै गि॒रा । सूर्य॒मासः॑ च॒न्द्रम॑सा य॒मं दि॒वि नि॒तं वात॑मु॒पस॑म॒क्तुम॒श्विना॑ ॥ ३ ॥ नरा॒शंस॑म् । वा॒ा । पू॒षण॑म् । अर्गोह्यम् । अ॒ग्निम् । दे॒वऽइ॑द्धम् । अ॒भि । अ॒र्चसॆ । गि॒रा । सूर्या॒मासः॑ । च॒न्द्रम॑सा । य॒मम् । दि॒वि । त्रि॒तम् । वात॑म् । उ॒पस॑म् । अ॒क्तुम् । अ॒श्विना॑ ॥ ३ ॥ उद्गीथ० नराशंसम् वा नराशंसोऽत्र यज्ञ उच्यते । वेति समुच्चयार्थे । यज्ञं च पूपणम् च आदित्यम् । कोरदाम् | अगोह्यम् भगृहनीयं सर्वजनप्रकाशमित्यर्थ । अग्निम् च । कीदृशम् देवेद्धम् देवै इन्द्रादिभिः ऋत्विग्भिर्वा हवियां दातृभिः कर्मार्थ सन्दीपितम् अभि अर्चसे उत्तमस्य स्थाने मध्यमोऽयं व्यत्ययेन | अभ्यर्चामि अभिष्टौमीत्यर्थः । केन | गिरा हत्या । सूर्याभासा चन्द्रमसा सह यमम् च दिवि, स्थितमिति शेष नितम् ग्रिस्थानम् इन्द्रं च वातम् च उपसम् च अक्तुम् रात्रिं च अश्विनी च ॥ ३ ॥ बेङ्कट० नराशंसम् वा पूपणम् वा गृहितुमशक्यम् अभिम् वा देवैरिद्वम् अभिष्टुदि स्तुत्या सूर्या चन्द्रमसौ च चन्द्रमसो विशेषणम् मासेति । माः हि चन्द्रमा । यमम् च दिवि स्थितं त्रिस्थान- मिन्द्रं वायुम् उपसम् रात्रिम् अश्विनी चेति ॥ ३ ॥ क॒था क॒विस्तु॑व॒ीरवा॒ान् क॒र्या॑ वि॒रा बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभि॑ः । अ॒ज एक॑पात् सु॒वे॑भि॒र्ऋच॑भि॒रः शृणोतु ब॒घ्न्यो॒ हवी॑मनि ॥ ४ ॥ 1 क॒या । क॒वि. । त॒वि॒ऽरवा॑न् । कमः॑ वि॒रा । बृह॒स्पति॑ः । व॒त्र॒धते॒ । सु॒मृक्तिऽभिः॑ । अ॒जः । एक॑ऽपात् । स॒ऽहवे॑भिः । ऋक॑ऽभिः । अहि॑ः । शृ॒णोतु॒ । बु॒ध्न्य॑ः । हवी॑मनि ॥ ४ ॥ उद्गोध० क्या करें केन प्रकारेण कविः मेधावी मनुः गयनामा दवीरवान् 'झुवि' ( निघ ३, १ ) इति बहुनाम । रव-याब्देष्० च वकारे लुप्ते रखशब्दोऽय शिष्टो द्रष्टव्यः । तुरिरववान्'" बहुशदवान् १. करमदेव वि. २-२. नास्ति नको. ३३. नको. प्रज्ञाया हन् वि. ५. मुवि भुभुवि भ. ८. देने• वि. दीपनं मूको, ४. 'मिष्ठया वि' अनि ६६. कामयनम देता विक्ष' कामानन भिता वि. ९. तु. या ११,५; SEy १६५-६० १० वा चशमेन मूको. 11. सुबी मूको,