पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४६, म २ ] दशम मण्डलम्

४५९

पगम्य तिष्ठन्ति यत्र सोऽपाम् उपस्थो यज्ञ तत्र, अन्तरिक्षे वा । दधि धनाना दानशीलन धारणशील्य वा धायि' निहितश्च आहवनीयाद्यात्मना । स अग्नि ते तुभ्यम् विधते स्तुतिभि इविभिश्च परिचरते यजमानाय वयदि अन्नानि वसूनि धनानि च यन्ता दस्ता भवतु इत्यर्थः, तनूपा तव शरीरस्य पाता, भवत्विति शेष ॥ १ ॥ वेङ्कट० वत्सर्भािलन्दनप्र असीदन् होता । प्रादुर्भूत महान् अन्तरिक्षस्य प्राता नृपुच मीदन् अपाम् उपस्थे धर्ता य निहितो दुवै स तुभ्यम् भन्नानि प्रदाता वसूनि च परिचरते तनूना रक्षक ॥ १ ॥ इ॒मं वि॒धन्तो॑ अ॒पः॑ स॒धस्थे॑ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् । गुह॒ा चत॑न्तम॒शिज॒ो नमो॑भिरि॒च्छन्तो॒ धीरा॒ भृग॑ोऽनिन्दन् ॥ २ ॥ इम॒म् । निधन्त॑ । अ॒पाम् । स॒धस्थे॑ । पशुम् । न । न॒ष्टम् । प॒दै । अनु॑ । मुन् । गुहा॑ । चत॑न्तम् । उ॒शिज॑ । नम॑ ऽभि । इ॒च्छन्ते । धीरा॑ । भृग॑ अ॒विन्द॒न् ॥ २ ॥ ! उद्गीथ० भन इतिहास - मति हवींषि बहन् जीर्णो वषट्कारभयात् प्रणश्य अप्सु प्रविवेश । त देवा ऋषयश्चान्वीपु ( तु ते २,६,६,१ ) इति । इमम् अग्निं वपरकारभयात् नटम् इच्छन्त पई अनुग्मन् अनुगतदन्त देवाश्च ऋषयश्च । किमिव । पशुम् न नष्टम् यथा पशु नष्ट केचित् अन्विष्यन्त पदै अनुगच्छन्ति, एवम् । भत्र गतेषु च तेषु देवर्षिषु अपाम् सधस्थे सहस्थाने गुहा गृढे सरृते जलाशये क्वचित् चतन्तम् गच्छन्तम् अन्तरनुप्रविशन्तमित्यर्थ, उशिन मेधाविन अङ्गिरस भृगव च धीरा रुपय नमोभि तुतिभि भने नमस्कारैर्वा विधन्त परिचरन्त "अविदन् रब्धवन्त इच्छन्त वषट्कारभयाद् नष्टम् अन्विष्यन्त इत्यर्थ ॥ २ ॥ ७ वेङ्कट० इमम् आ परिचरन्त अपाम् सधस्थे पशुम इव नष्टम् पर्द "अनु अगच्छन्" । रात्र" गुहायाम् गच्छ तम् कामयमाना नमस्कारै इच्छात माना भृगव अल्भत ॥ २ ॥ इ॒मं त्रि॒तो भू॒र्य॑निन्ददि॒च्छन् चैव॒सो मूर्धन्य॒घ्न्या॑याः । स शेवृ॑धो जा॒ात आ इ॒र्म्येषु॒ नाभि॒र्य॒ भनति रोच॒नस्य॑ ॥ ३ ॥ इ॒मम् । त्रि॒ित । भूरि॑ । अ॒वि॒न्द॒त् । इ॒च्छन् । वै॒भुव॒स । मू॒र्धनि॑ । अन्या॑या । स । शेऽवृ॑धः॑ । जा॒त । आ । ह॒म्ये॑षु॑ । नाभि॑ । युवा॑ । भ॒त्र॒ति॒ । रो॑च॒नस्य॑ ॥ ३ ॥ उद्गीथ० इमम् भूरि महान्वम् अग्निम् वैभूवस विभूवस पुन नित ऋषि भविन्दत् रब्धवान् नवपदकारभयाद् नष्टम् अन्त्रिपवित्यर्थ ॥धवान् । मर्धन शिर स्थानीये प्रधाने 18 १अधायि मूको. २. यो नि० वि अ. ३ रक्ष वि. ४. प्राणश्च वि', प्राणाश्य वि' अ. ५० पर्छ नमको ६ ले मूको ७७. नारित मूको ८ भवाम् मूको. ९. 'ले मूको, १०-१० अनुगच्छ पि, अन्वगच्छ भ'. ११. सचि' भ', नास्ति वि. १२ ●भन्त वि. १३. पित्रनि मूको.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol7.djvu/८&oldid=396290" इत्यस्माद् प्रतिप्राप्तम्