पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६२, म ७ ] दशम मण्डलम् इन्द्रे॑ण य॒जा निः सृ॑जन्त बाघतो॑ व्र॒जं गोम॑न्तम॒श्विन॑म् । स॒हस्र॑ मे॒ दद॑तो अष्टक॒र्ण्यः श्रनो॑ दे॒वेष्प॑क्रत ॥ ७ ॥ इन्द्रेण | युजा | नि । सृज॒त॒ । वा॒ाघ । प्र॒जम् । गोऽम॑न्तम् । अ॒श्विन॑म् । स॒हस्र॑म् । मे॒ । दद॑त । अष्टऽकृ॒ण्य॑ । श्र॑ । दे॒वेषु॑ । अ॒ऋ॒त॒ ॥ ७ ॥ वेङ्कट० इन्द्रेण सहायेन निर्-अगमयन् बोढार अङ्गिरस पणिभिरवरुद्धम् ब्रम् गवाश्वयुक्तम् । तेऽमो सम्प्रति मह्यम् सहस्रम् अष्टकर्णी विस्तृतकर्णी गा प्रयच्छन्त कीर्तिम् देवेषु भकुर्वनिति । सप्तभिरङ्गिरस स्तुतः । तत्र देवतानुक्रमण्या शौनक - "ऋपयोऽङ्गिरसस्तुष्टा दुर्माना तरपुण्यानि च कर्माणि 'ये यज्ञेने (न' इ)त्यकीर्तयत् ॥ सावर्णिना च यद् दत्त तदुक्त सूक्तशेषेण 'प्र नून मानवाय महद्वसु । जायतामयम् " ॥ एव च सर्वानुक्रमण्यम् 'ये यज्ञेनैकादशाया पडङ्गिरसा 'स्तुतिर्वा' ( ऋअ २,१०,६२ ) इत्यादि । अथवा सप्त अङ्गिरसां स्तुतिर्वति समीचीनम् इति प्रतिभाति ॥ ७ ॥ प्र नूनं जा॑यताम॒यं मनु॒स्तोक्मैव रोहतु । यः स॒हस्रं श॒ताश्वे॑ स॒द्यो दानाय॒ महि॑ते ॥ ८ ॥ प्र । नुनम् । जायाम् । अ॒यम् । मनु॑ । तोम॑ऽइव | रोहतु । य । स॒हस्र॑म् । श॒तऽअ॑श्वम् । स॒द्य । द॒नाय॑ । मह॑ते ॥ ८ ॥ वेङ्कट० प्रजातो भवतु, अयम् क्षियम् मनु तोक्म इव रोहतु बीजम् पथा जयक्लिग्न रोइति, य क्षय मनु गवाम् सहस्रम् श्रद्धश्वम् सद्य एव दानाम प्रेरयति ॥ ८ ॥ न तम॑श्नोति॒ कच॒न दे॒वइ॑व॒ सन्वा॒रभ॑म् । सा॒ाव॒र्ण्यस्य॒ दक्षि॑णा॒ वि सिन्धुरिव पप्रथे ॥ ९ ॥ मन्त्र मूको. ३५२३ न । तम् । अ॒श्नोति॒ । क । च॒न । दि॒व ऽईंव | सानु॑ । आ॒रभ॑म् । । स॒प॒र्ण्यस्ये॑ । दक्षिणा | व | सिधे॑ ऽइव | प॒प्रथे॑ ॥ ९ ॥ । उद्गीथ० यम् माम् अङ्गिरस सकाश प्रेषयति मनु, तम् मान् अङ्गिरस सकाश धेगेम स्तुतिर्वा इश्मनादि रचना सभा अहिरज मूको. २ बल दि. ३३. समाहिररसका प्रेषति