पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६२, म १ ] दशमं मण्डलम् ननु शाखा यहुविधा कल्पसूत्रकृतोऽपि च । एकैकामाश्रिता शाखाम् भन्याश्चाम्बाशयात् पुनः ॥ १२ ॥ न युक्त परिहारोऽय जैमिनि अर्थसिराकृतं तेन कार्य एव बहून्युपादाय वैकल्पिकान बहूनर्थान् सर्ववेदवित् । बौधायनोऽब्रवीत् ॥ १३ ॥ ब्राह्मणानीह भाषते । एव कात्यायनादय ॥ १४ ॥ मा प्राक्षीस्तिष्ठ न वय जानीमोऽत्र विनिर्णयम् । ते मास्कस्तु मन्त्रार्थ शाकस्पश्चानुभावति ॥ १५ ॥ [ ६२] 'नाभानेदिष्ठो मानव ऋषि विश्वे देवा देवता, १६ अङ्गिरसो बा ८-११ सावर्णेदर्दानम् । जगती छद, ५,८,९ अनुष्टुभ ६-७ प्रगाथ ( = ६ बृती ७ सोबृहत १० गायत्री, ११ त्रिष्टुप' | ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्त॒ता॒ इन्द्र॑स्य स॒ख्यम॑मृत॒त्वमा॑न॒श । तेभ्यो॑ भ॒द्रम॑द्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒नं सु॑मेधसः ॥ १ ॥ । ये । य॒ज्ञेन॑ । दक्षि॑णया । स॒म्ऽअंता | इन्द्र॑स्य | स॒ख्यम् । अ॒मृत॒ऽत्वम् । आ॒न॒श । तेभ्य॑ । भ॒द्रम् । अ॒द्भि॑र॒स 1 इ॒ । अ॒स्तु । प्रति॑ | गृभ्णी॒त॒ | मान॒वम् । सु॒ऽमेधसः॑ ॥ १ ॥ ३५२१ वेङ्कट०] नामानेदिष्ठ । य यूयम् सहीनैकाइसनाणि कुवैत यज्ञेन दक्षिणया च सकता इन्द्रस्य सरयम् अमृतत्वम् च आनशिध्वे, तेभ्य युष्मभ्यम् कल्याणम् अस्तु अङ्गिरस || ते इदानीम् भागतम् प्रति गृहीत मनो पुत्र मा सुप्रज्ञा १₹ 11 11 य उ॒दाज॑न् पि॒तरो॑ गृ॒ोमयं॒ वस्कृ॒तेनाभि॑न्दन् परिवत्स॒रे व॒लम् । दी॒र्घायु॒त्वम॑गरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥ २ ॥ ये । उ॒त्ऽआज॑न् । पि॒तर॑ । ग॒णो॒ऽमय॑म् | वसु॑ । ऋ॒तेन॑ । अमि॑न्दन् । प॒रि॑वत्स॒रे । व॒लम् । दीर्घायु॒ऽत्वम् । अ॒ङ्गिर॒स । च॒ । अ॒स्तु॒ । प्रति॑ । गृभ्णी॒त॒ । मा॒न॒त्रम् | सु॒ऽमेधस॒ ॥ २ ॥ घेङ्कट० पणिभिरपहृतम् गोमयम् वभु ये* उदाजन् पितर अङ्गिरस, ये व यसेन अभिन्दन् सवत्सरे पर्यागते सावलम् असुरम्, वेभ्यो युष्मभ्यम् दीर्घायुष्ट्यम् अस्तु अङ्गिरस ! इवि ॥ २ ॥ १-१ नारित मूको २. यज्ञे विभ. २ प्रशाम् वि. ४ यदा विमो.