पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६९, मं २ ] दशमं मण्डलम् । । इ॒दम् । इ॒त्था । रौद्र॑म् । ग॒र्तऽव॑चः । ब्रह्म॑ | ऋत्वा॑ | शच्या॑म् । अ॒न्तः । आ॒जौ । ऋ॒ाणा । यत् । अ॒स्य॒ । पि॒तरा॑ । म॑ने॒ऽस्थाः । पपै॑त् । प॒क्थे । अह॑न् । आ । स॒प्त | होतॄन् ॥१॥ वेट० नाभानेदिष्ठो मानवः । तन्त्र 'नाभानेदिष्ठं वै मानवम्' (ऐना ५,१४) इत्यादिकं ब्राह्मण- मनुसन्धेयम्। 'मनुः पुत्रेभ्यो दायं व्यभजत् । स नाभानदिष्टम्' (तै ३, १,९,४ ) इत्यादिकं चाध्वर्युभ्यः श्रोतव्यम् । इदम् स्तोत्रम् इत्थम् उद्युक्तवचनः अयमृषिः प्रीणनं रुद्रस्य प्रज्ञानेन अहिरमां सत्रकर्मणि अन्तः तेषां सद्धे यज्ञ इत्यर्थः, तत्र करोति । यत् ब्रह्म दायविभाग कुर्वाणो अस्य पितरी अन्ये च महनेष्टाः भागप्रदाने स्थिता भ्रातरश्चाकल्पयन् सोऽयम् अस्मिन् यज्ञे पक्तब्ये पष्टेऽहनि तनत्यैर्मुग्धै भप्रज्ञाते सत बपद्कर्तॄन् अन्वितान् पारयतु इति ॥ १ ॥ स इद् द॒ानाय॒ दम्या॑य च॒न्वञ्च्यवा॑न॒ः सदैरमिमीत॒ वेदि॑म् । तूर्व॑याणो गृ॒र्तव॑चस्तम॒ः क्षोइ॒ो न रेत॑ ह॒तऊँति सिश्चत् ॥ २ ॥ सः । इत् । द॒दा॒नाय॑ । दभ्या॑य । व॒न्वन् । च्यवा॑नः । सू॒दैः । अ॒मि॒त॒ । वेदि॑म् । तूर्वैयाणः । गूर्तर्वच.ऽतमः । क्षोद॑ः । न । रेत॑ः । इ॒तःऽक॑ति । स॒ञ्च॒त् ॥ २ ॥ । चेङ्कट० सः रुद्रः स्तोतॄणां धनप्रदानाय तच्छत्रूणां बघायच तान् सम्भजन च्यावयन्' रक्षांसि प्रेर्यमाणैः शरैः अभिमन्यते यज्ञवास्तु | तूर्णंगमनः सोऽयम् अत्यन्तम् उद्युक्तवचाः रुद्रः उदकम् इव आत्मीयम् रेतः इतऊति असिञ्चत् जनयामास अश्विनौ इत्यर्थः ॥ २ ॥ मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विप॒ः शच्या॑ वनु॒थो द्रव॑न्ता । आ यः शर्यौभिस्तुविनृम्णो अ॒स्याची॑णी॒दिश॒ गभ॑स्तौ ॥ ३ ॥ मन॑ः। न । येषु॑ । हवं॑ने॑षु । ति॒ग्मम् । विप॑ः । शच्या॑ | च॒नु॒थः । द्रव॑न्ता । आ । यः । शयो॑भिः । तुत्रि॒ऽनृ॒म्णः । अ॒स्य॒ । अनी॑णीत | आ॒ऽदश॑म् | गभ॑स्तौ ॥ ३ ॥ पेङ्कट० 'प्रसाद् द्वाभ्याम् अश्विनोः स्तुतिः । यथा तीक्ष्णाप्रम् मनः शीघ्र दूरं गच्छति, एवम् येषु हानेपु युवाम् विपः स्तोतॄन् ऋविजः प्रज्ञानेन वनुथ द्रवन्तौ । आभिमुख्येन यः अध्वर्युः अगुलीभिः बहुधनः अस्य मम स्वभूसो युवाभ्याम् श्रादिश्यं सोमं श्रीणाति हस्ते स्थितं गृहीतं च । येषु हृवनेषु वनुयस्तस्य हस्तात् तं सोमं पातुम् उत्तरन्न सम्बन्धः ॥ ३ ॥ कृ॒ष्णा यद्गोष्व॑रु॒णी॑षु॒ सीद॑द् दि॒वो नपा॑ताश्विना हुबे बाम् । वी॒तं मे॑ य॒ज्ञमा ग॑तं॑ मे॒ अन्ने॑ व॒न्वा॑स॒ा नेष॒मस्मृतधू ॥ ४ ॥ १. 'युभिः वि. ६. चापतयम् वि अ. मनुः म. १० भुवनेषु विश्रां ९.४१९ २. तत्र° विर अ. ७. 'बचनाः वि ३५११ ३. यति वि. ४. तत् वि. ८.८ गयाभ्यामश्विनो दि. ९ ५. ०भां विर अ अ वन विभ