पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५९, मं ९ ] दशर्म मण्डलम् ३५०७ ये ८० भथ उत्तराभिः द्यावापृथिग्योः स्तवः | शम् सुखं प्रयच्छताम् द्यावापृथिव्यौ सुबन्धवे मद्दत्यौ यज्ञस्य मातरौ पः च अस्मात अप हरताम् । ( वृदे ७,९४ ) । हे द्यावापृथिव्यौ ! क्षमायां यत्पापम् मैवं त्वाम् किमू-चिदपि कृच्छ्रम् हिनस्तु इति ॥ ८ ॥ 'रप इत्यभिधानं तु गदितं पापकृच्छ्रयोः ' तद्पहरतम् इत्युक्त्वा सुबन्धुमाहुः - अव॑ उ॒के अव॑ वि॒का द्वि॒वच॑रन्ति भेष॒जा । स॒मा च॑रि॒ष्ण्वे॑क॒कं भर॑ता॒मप्॒यद्वपो द्यौः पृ॑थिवि स॒मा रप॒ो मो षु ते॒ किं च॒नाम॑मत् ।९। अवं॑ । ह॒के इति॑ । अत्र॑ । त्रका | दि॒वः । चरन्ति । भेषजा । क्षमा । चरिष्णु । एक॒कम् | भरे॑ताम् । अर्पं । यत् । रपैः । द्यौः । पृथि॒धि॒ । स॒मा । रप॑ः । मो इति॑ । सु । ते॒ । किम् ॥ च॒न । आम॒म॒त् ॥९॥ येङ्कट० चुलोकात् भेषज्ञानि' द्विकं ग्रिकं च अव घरन्ति । तत्राश्विनौ द्विकम् अवघरतः, इडा सरस्वती भारती इति' ग्रिकमिति क्षमायाम् चरति एकम् इति अभिमाह ॥ ९ ॥ समि॑न्द्रेरय॒ गाम॑न॒ड्वाह॒ य आव॑हदुशीनरी॑ण्या॒ा अन॑ः । भर॑ता॒मप॒ यद्रपो॒ो द्यौः पृ॑थिवि स॒मा रो मो पु ते॒ किं च॒नाम॑मत् ॥ १० ॥ सम् । इ॒न्द्र॒ । ईर॒थ् । गाम् । अ॒न॒ड्याह॑म् | यः । आ । अव॑हत् । उ॒शनरा॑ण्याः । अन॑ः । भर॑ताम्। अप॑ । यत् । रर्पः। द्यौः । पृथि॒व । स॒मा । रप॑ः । मो इति॑ । ठु । ते॒ । किम् | च॒न । आम॒मत् ॥ चेङ्कट० सम्-प्र-ईरय इन्द्र! गन्तारम् 'अनड्वाहम् यः अनड्वान् आ वहति उशीनराण्याः पूर्णम् अनः | उशीनराणिः भोषधी बयाssहंम् मनुरिम्पन्ति ॥ १०॥ 'इति अष्टमाष्टके प्रथमाध्याये ग्रयोविंशो वर्ग. [ ६० ] 'बन्धुः श्रुतबन्धुर्विप्रबन्धुपायना ऋषयः पठ्या अगत्यस्वसा पूर्णा माता ऋषिका आदिततसूर्णा पराश्र असमातिर्देवता, पम्या इन्द्रः सप्तम्याचे कादश्यतानो जीवः, द्वादश्या हस्तः । अाधाः पद्म गायश्यः, भष्टमोनश्म्या पन्छी, शिष्टा मनुष्टुभः' । आ जने॑ स्व॒पसं॑दृशं॒ मादी॑नानि॒मुप॑स्तु॒तम् । अम॑न्य॒ बितो॒ नम॑ः ॥ १ ॥ आ । जन॑म् । स्वे॒षऽमे॑दृशम् । माहीनानाम् | उऽस्तुतम् । अङ्गैम | चिर्भ्रमः | नर्मः ॥ १ ॥ 1 १. नास्ति'; से वि. १. मरन दि. 4.4. ६. नाहित. ९.१. मारो. ३.वि. ७. नमामि ४-४. कानू मेरा ८. मारित शि