पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ८, अ, १ व १७७ यु॒जा फर्माणि ज॒नय॑न् वि॒श्वौज अशस्ति॒हा वि॒श्वम॑नास्त॒रू॒पाट् । पी॒त्वी सोम॑स्य दि॒व आ पृ॑धा॒नः रो नियु॑धाध॑म॒द्दन ॥ ८ ॥ यु॒जा | कर्माणि । ज॒नय॑न् । निश्वॲजा | अ॒स्त॒हा | नि॒श्वमैना तुपाट् | पी॒त्वी । सोम॑स्य । दि॒व । आ । वृधान | सूरे | नि । युधा | अ॒घम॒त् | दस्यू॑न् ॥ ८ ॥ घेङ्कट० सहायेन महद्गणेन वर्माणि जनयन् व्यासबल रक्षोहा व्याप्तमना तूर्णम् अभिभविता स दिव आगत्य सोमम् पीत्वा वर्धमान र निर्धमति युद्धेन असुरान् अपदाधते इति ॥ ८ ॥ इति अष्टमाष्टके प्रथमाध्याये ससदशो वर्गे ॥ [ ५६ ] 'वृहदुक्यो वामदेव्य ऋषि विश्वे देवा देवता त्रिष्टुप् छन्द चतुर्थीपञ्चमीषष्ठो जगश्य है। इ॒दं त॒ एकं॑ प॒र उ॑ त॒ एकं॑ तृतीये॑न॒ ज्योति॑षा॒ सं वि॑िशस्त्र । सं॒वेशने त॒न्वश्वारु॑रेधि प्रि॒यो दे॒वानों पर॒मे ज॒निने॑ ॥ १ ॥ ग्दम् । ते॒ । एक॑म् । पर । ॐ इति॑ । ते॒ । एक॑म् | तृतये॑न । ज्योति॑षा । सम् । वि॒श॒स्य॒ । स॒ऽनेन । त॒न्व । चारुँ । ए॒धि॒ । प्रिय । दे॒वाना॑म् । परमे । ज॒नने॑ ॥ १ ॥ बेङ्कट० बृहदुक्थ । बानिन नाम स्व पुत्र मृत बदति- इदम् ते एकम् ज्योति अभिस अनुगच्छ यस्तवानेय अश | पर वायुश्च तव एवम् ज्योति त प्राण प्रविश । अथ तृतीयेन ज्योत्तिपा सूर्येण शात्मना सम् गच्छस्व तन्वा सवेशन तस्मिन् सूर्ये कल्याण देवानाम् उत्तमे जनके 'देवानी होतत् परम जनित्र यत् सूर्य इति ॥ १ ॥ 1 भव प्रीयमाण 2 त॒नूष्टै वाजिन् त॒न्द्रं॒ नय॑न्ती वा॒ामम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्य॑म् । अहु॑तो म॒हो ध॒रुणा॑य दे॒वान् दि॒वी॑च॒ ज्योति॒ः स्वमा मि॑िमीयाः ॥ २ ॥ तन् । ते॒ । वा॒ाजि॒न्। त॒न्व॑म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् | धातु॑ । शर्म॑ | तु॒भ्य॑म् । अहु॑त । गृ॒ह । ध॒रुणा॑य । देवान् । दि॒निऽइ॑व । ज्योति॑ि । स्वम् । आ । मिया ॥ २ ॥ वेङ्कट सब तन् इव इयम् चानिन्।" पृथिवी स्वकार्यभूता तनुम् आत्मान प्रापयन्ती घामम् धनम् अस्मभ्यम् प्रयच्छनु तुभ्यम् च मुखम् । स त्वम् अनवपत्ति देवान् सव कारणमूतानू | "दिवि इव स्थितम् ज्योति सूर्य स्वकारणभूतमू भा विश इति ॥ २ ॥ महतः धारणाय १.१ मारित मूको. २ वाजवि. ५५ 'तान्तनुपम् भूयो ६करण वि. ३-३ 'गस्त' वि श्र दिनिव विका; देवीव वि ४-४, नारित वि.