पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये ऋ॒तम् । च॒ । स॒त्यम् । च॒ | अ॒भिऽईद्वात् । तप॑सः । अधि॑ि । अजायत । तत॑ः । रात्री॑ । अ॒जा॒य॒त॒ । तत॑ः । समु॒द्रः । अर्णवः ॥ १॥ चेङ्कट० 'माधुच्छन्दसोऽघमर्पणः । ऋतम् च सत्यम् च अभोद्धात् तप्यमानात् ब्रह्मणः अजायत । 'तत् यत् ऋतम् इति वाक् सां यत् सत्यम् इति प्राणः' इति शाट्यायनकम् ( तु. जैमि ३,३६०३२,४२५ ) । ततः रात्रि: अजायत, ततः समुद्रः उदुकवान् इति । 'इदं वा अग्रे नैव 'किंचनासीत्' (तेव्रा २, २, ९, १ ) इति अध्वर्युप्राह्मणम्' इति ॥ १ ॥ स॒मु॒द्राद॑र्ण॒वादधि॑ सं॑वत्स॒रो अ॑जायत । अहोरात्राणि॑ वि॒दध॒द्विश्व॑स्य मिप॒तो व॒शी ॥२॥ स॒मु॒द्रात् । अ॒णै॒वात् । अधि॑ि । संवत्सरः । अजायत । अहोरात्राणि । वि॒दध॑त् । विश्व॑स्य । मि॒ष॒तः । वृशी ॥ चेङ्कट० समुद्रात उदकवतः 'संवत्सरः अब्दः अजायत । अहोरात्राणि विदधत् विश्वस्य मिपतः पश्यतो भूतस्य दशो इति ॥ २ ॥ २ सूर्या॑च॒न्द्र॒मसो॑ धा॒ाता य॑थापूर्वम॑कल्पयत् । दिवं॑ च पृथि॒वीं च॒न्तरि॑क्ष॒मथो॒ो स्वः॑ ।।३।। सूर्या॑च॒न्द्र॒मसो॑ । धा॒ाता । यथा॒ाऽपुत्र॑म् अ॒ल्पयत् । दिव॑म् ।। दृषिम् । अ॒न्तरि॑क्षम् । अथो॒ो । स्वः॥ चेङ्कट० एवत् सबै सृष्ट्वा धाता सूर्यादिकमपि पूर्वकल्पानुरूध्येण अक्त्पयत् सर्वमित्यर्थः ॥ ३ ॥ अथ स्व. ५ ' इति अष्टमाष्टके अष्टमाध्याये अष्टचत्वारिंशो वर्ग.६ ॥ [ १९१ ] संवनन लागिरस ऋषिः अनिर्देवता, २-४ संज्ञानम् । अनुष्टुप् छन्दः, नृतीया त्रिष्टुप् | सं॑स॒मिद्यु॒वमे वृष॒न्न॒ग्ने॒ विश्वा॑न्य॒र्य आ । इ॒ळस्प॒दे समि॑ध्यसे॒ स नो वसून्या भ॑र ||१|| समा॒ऽस॑म् । इ॒त् । य॒व॒से॒ । वृ॒प॒न् । अग्ने॑ । विश्वन । अ॒र्यः । आ । इ॒ळः । प॒दे । सम् । इ॒ध्य॒ते । सः । नः | वसू॑नि । आ । भर् ॥ १ ॥ [ अ ८, अ ८ व ४८ चेङ्कट० संवनन लाङ्गिरसः। संवननम् । सम्मिश्रयसि एव चर्षितः! अने। विश्वानि धनानि च स्वामी त्वम् मामिमुख्यन । स त्वम् इदायाः पदे सम् इभ्यस | सः अस्मभ्यम् धनानि आ भर |॥ १ ॥ ७. मंग॑च्छध्वं॑ से वैदर्ध्वं मं वो मनौसि जानताम् | दे॒वा भागं यथा पूर्व संजाना॒ाना उ॒पास॑ते || २ || सन् | ग॒च्छ॒ध्र्ध्वम् । सन् । ब्र॒ध्न॒म् । सन् । वः । मनांसि । जानताम् । दे॒वाः । भा॒गम् । यथा॑ । पू॒र्वै । स॒म्जानानाः | उ॒पऽआते ॥ २ ॥ पेट० स्वोठार. 'यूयम् सम् गस्टलम्", सम् चदध्यम्, 11. 'मोस यम् मूकी. २-२. ना.ध' वि मूको गुनः भूको ६६. नास्ति मूको मनामि च युध्माकम् सम् जानताम् अस्मदी- ३.३.मुझे. ४. ८.८. लुटितम् मूको. नामको.