पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८८ ऋग्वदे सभाष्ये वेङ्कट० वरम जाय । प्र ईरय अग्नये वाचम् वपिन मनुष्याणाम् । स टन् इति ॥ १ ॥ यः पर॑स्याः परा॒नत॑स्ति॒रो धन्वा॑ति॒रोच॑ते । स नः॑ पर्य॒दति॒ द्विप॑ः ॥ २ ॥ य । पर॑स्या । परा॒ऽवत॑ । ति॒र । धन्वं॑ । अ॒ऽरोचते । स । न॒ । प॒ष॒त् | आते॑ । द्विषि॑ ॥ २ ॥ चेङ्कट० 'य* परस्या परावत अत्यन्त दूरात् आगच्छन् तिर कुर्वन् 'अन्तरिक्ष आतरोनते' ॥ २ ॥ यो रक्ष॑मि नि॒र्य॑ति॒ वृ॒पा॑ शु॒क्रेण॑ श॒ोचिषा॑ । सन॑ः पर्य॒ददा॑ति॒ द्विप॑ः ॥ ३ ॥ य । रक्षसि । निऽज्वे॑ति । वृ॒षः॑ । शु॒त्रेण॑ । शोचिषा॑ । स । अ॒ । पपु॒त्। अति॑ । द्विषि॑ ॥ ३ ॥ वेङ्कट० य रक्षीस निहन्ति वर्पिता शुक्रण शोचिषा ॥ ३ ॥ [ अ८, अ ८५ व ४५ अस्मान् अति पारयतु यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति । स नः॑ः पर्य॒दति॒ द्विप॑ः ॥४॥ य । विश्वा॑ । अ॒भि । विऽपश्ये॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति । स । नु॒ । पर्य॒त् । अति॑ । द्विपं ॥ वेङ्कट० निगसिद्धेति ॥ ४ ॥ यो अ॒स्य प॒ारे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत । स नः॑ः पर्य॒दति॒ द्विप॑ः ॥ ५ ॥ य | अ॒स्य | पारे । रज॑स । शुक्र | अ॒ग्नि | अर्जायत । स । नु । पर्य॒त् । अति॑ । द्विप॑ ॥ ५ ॥ चेङ्कट० य अस्य लोकस्य पारे भाव ज्वलनू* आप्त अजायत आदित्यरूप इति ॥ ५ ॥ इति अष्टमाष्टक अष्टमाध्याये पञ्चत्वारिंशो वर्ग | [ १८८ ] 'आग्नय श्येन ऋषि जाववेदा अग्निर्देवता गायत्री छन्द | प्र नूनं॑ जा॒तवे॑दस॒मश्वं॑ हिनोत वा॒जिन॑म् । इ॒दं नो॑ ब॒हि॑िरा॒सदे॑ ॥ १ ॥ प्र | नू॒नम् । जा॒तवे॑दसम् । अश्व॑म् । हिने॒नो॒त । वा॒जिन॑म् | इ॒दम् । न॒ । ब॒हि॑ि । आ॒ऽसदे॑ ॥ १ ॥ वेङ्कट" "इयन आय प्रहिणुत क्षित्रम् 'जातवदसम् अश्वम् वाजिनम् । औपमिकम् । इदम् अस्माकम् बाई आमनुम् अ॒स्य प्र जा॒तवे॑दस॒सो॒ नम॑वीरस्य म॒ळ्हुप॑ । म॒हीमि॑यर्म सुष्टुतिम् ॥ २ ॥ अ॒स्य । प्र । जातऽनदस | विप्रेऽनीरस्य | माळ्हुप॑ । म॒हम् । इ॒यमि॑ । सु॒ऽस्तुतिम् ॥ २ ॥ ४ 3 गुरितम् मुका २२ यज्ञ परस्या य परस्या तो दूराव ३३ मवरिते वि, अन्वरिश भ ८. 4. मास्ति मुका, ●ामुको वि परावो दूराद वि

मूका

लाग्ने यन् परश्या 4 परस्या ५. प्रवन्न वि, प्रद ८८. मूको