पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ं अ ८, अ ८, व ३५ प्राशस्य तस्य मायया प्रच्छन्नम् हृदयेन पश्यन्ति मनसा च मायापरिवृतम् समुद्रे अन्त विपश्यन्ति काय हृदये। मरीचौनाम् पतङ्गम् भक्तम् ३८co वेङ्कट० पतङ्गः प्राजापत्य विपश्चितः । तम् इम पदम् भावासस्थानम् अन्विच्छन्ति वेधस ॥ १ ॥ पत॒ङ्गो वाचं॒ मन॑सा विमर्ति॒ ता ग॑न्ध॒र्वोऽपद॒द्गमे॑ अ॒न्तः । ता द्योत॑माना स्व॒र्य॑ मनी॒तो॒पाघृ॒तस्य॑ प॒दे क॒वयो॒ नि पा॑न्ति ॥ २ ॥ प॒त॒ङ्ग । वाच॑म् । मन॑सा । वि॒भूर्त | ताम | गन्धर्व । अत् । गमे॑ । अ॒न्तरिति॑ । ताम् । घृ॒ोत॑मा॒नाम् । स्व॒र्य॑म् । म॒न॒पाम् । ऋ॒तस्य॑ । प॒दे । क॒वय॑ । नि । पान्ति॒ ॥ २॥ वेङ्कट० सोऽयम् अन्तरिक्षण गच्छन् आादित्य माध्यमिकाम् वाचम् मनसा बिभर्ति | ताम् गन्धर्ष ५ बाचो धर्ता उदकस्य वा वदति गर्भ अन्त वर्तमान इति पर्जन्यम् उक्त मन्यम्से | प्राणम् अपर गन्धर्वम् आहुः । ताम् दीप्यमानाम् स्वरणकुशलाम्' मनस ईशित्रोम् उदकस्थाने अन्तरिक्षे पवले या काय देवान् इवरान् रक्षन्ति ॥ २ ॥ अप॑श्यं॑ गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्वर॑न्तम् । स स॒धोच॒ीः स विप॑च॒र्वता॑न॒ आ व॑वति॒ भुव॑नेष्व॒न्तः ॥ ३ ॥ अप॑श्यम् । गो॑णो॒ऽपाम् । अनि॑ऽपद्यमानम् । आ । च॒ । परा॑ । च॒ । प॒थिभि॑ । घर॑न्तम् । स॒ स॒ीची॑ । स । विपूंची । वसन आ वरी॑व॒र्त । भुव॑षु । अ॒न्तरिति॑ ॥ ३ ॥ पेट० गया (ऋ १, १६४,३१. ) भद्र मायाच्उयो देव डफ सपा जिव इति सूक्ष्मक्षिका कार्या इति ॥ ३ इति भटमाटके भटमाध्याये पत्रो वर्गः ॥ [ १७८ ] "अरिष्टनेमिस्वाक्ष्यं भादवाइयों देवता ि त्यम् पु वाजिने॑ दे॒वर्जूनं सुहानं तरु॒वार॒ रथा॑नाम् । अरि॑ष्ट पृत॒नाज॑मा॒शुं व॒स्तये॒ तामि॒हा हु॑वैम ॥ १ ॥ स्यम् । ॐ इति॑ । षु । प॒जिन॑म् दे॒वजु॑तम् स॒ऽनम | त॒ह॒तार॑म् 1 रचनाम् । अरि॑2ऽनमिम् । पु॒त॒नाज॑न् । आ॒नुम् | स्व॒स्तये॑ । साक्ष्ये॑म् | हुई । हुम् ॥ १ ॥ पटनिमिः पार्थः सम्बनम रे बाहटम् बेगबम्तम् वारकम् हाजुरधामाम् मित्रानुम्माष्ठभान इति १ डा. • मू ३१,१५१४,४,५८,५१.१०० रिमूडी 4. (२०१८).