पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ९७४ मे २ ] वेङ्कट० अभीवतै आङ्गिरसः । अभिवर्तमानेन ब्रह्मणः पते। राष्ट्राय अभि वर्तय ॥ १ ॥ आ॒भि॒वृ॒त्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः । दशमं मण्डलम् ३८७७ उदकेन येन इन्द्रः अभिवृत्तवान् तेन अस्मान् अ॒भि पृ॑त॒न्यन्ते॑ तिष्ठ॒भि यो न॑ इ॒र॒स्यति॑ ॥ २ ॥ अ॒भि॒ऽवृत्य॑ । स॒ऽपत्ना॑न् । अ॒भि । याः । नः॒ः । अरा॑तयः । अ॒भि । पि॑त॒न्यन्त॑म् । ति॒ष्ठ॒ । अ॒भि । य । न॒ः । इ॒र॒स्यति॑ ॥ २ ॥ वेङ्कट० अभिनत्य तिष्ठ सपलान् । अभि-वृत्यैव तिष्ठ ये अस्माकम् अरातयः तथा 'वृतन्यन्तम् स्वम् अभिविष्ठ । अभि तिष्ठ च तम् यः अस्माकम् अन्नमिच्छति ॥ २ ॥ ... ... DOP अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृतत् । अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒ यथा॒ास॑सि ॥ ३ ॥ अ॒भि । त्वा॒ा । दे॒वः । स॒वि॒ता । अ॒भि । सोम॑ः । अनी॑वृत॒त् । अ॒भि । त्वा॒ । विश्वा॑ 1 भू॒तानि॑ । अ॒मि॒ऽव॒र्तः । यथा॑ । अस॑सि ॥ ३ ॥ वेङ्कट अभि बर्तयतु, यथा स्वम् अभिवृतो भवसि सपनानाम् इति ॥ ३॥ येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्पभ॑वद् यु॒म्न्यु॑त॒मः । इ॒दं तद॑ दे॒वा असप॒त्नः क॒भुवम् ॥ ४ ॥ येन॑ । इन्द्र॑ः । ह॒विषा॑ । कृ॒त्वी । अभ॑वत् | यु॒म्नी । उ॒त्ऽन॒मः । इ॒दम् । तत् । अ॒क्ने॒ । दे॒वाः । अ॒स॒प॒नः । किले । अ॒भुवम् ॥ ४ ॥ बेकूट० येन इन्द्रः हविया कर्मवान् अभवत् यशस्वी उत्तमः, इदम् तत् इषिः 'अहम् महापैम्' देवाः || असपनः च अहम् अभवम् इति ॥ ४ ॥ अ॒सप॒त्नः म॑पत्न॒हाभिररा॑ष्ट्रो विषास॒दिः । यथा॒ामे॒षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च ॥ ५ ॥ 11. अभिनन्यसामू. २. गरि' : '. अस॒पत्नः । स॒पन॒ऽह्वा । अ॒भिष्ट्रः । वि॒ऽस॒स॒हिः । यथा॑ ॥ अ॒इम् । ए॒षाम् । भुताना॑न् । वि॒ऽराजा॑नि । जन॑स्य । च॒ ॥ ५ ॥ पेट० अभियं. बतृसपनवर्जिक पानी हम्ता अभिगठरापू.' अभिभावुकः यथा नहम् एषाम् • मूको. ३३', ४.४. HT...