पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् [ १६१ ] 'प्राजापत्यो यक्ष्मनाशन ऋषिः । इन्द्राप्नी राजयक्ष्मप्नं वा देवता त्रिष्टुप् छन्दः, पञ्चमी अनुष्टुप् सू १६१, मे १ ] २८६१ 1 मु॒त्राभि॑ त्वा ह॒विषा॒ा जीव॑नाय॒ कर्म॑ज्ञातप॒क्ष्मात रा॑जय॒क्ष्मात् । ग्राहि॑ज॒ग्राह॒ यदि॑ व्र॒तदे॑नं॒ तस्मा॑ इन्द्राग्नी प्र मु॑मुक्तमेनम् ॥ १ ॥ मु॒श्चामि॑ । त्वा॒ा । ह॒त्रिया॑ । जीव॑नाय । कम् । अ॒ज्ञत॒ऽय॒क्ष्मात् । उ॒त । रा॒ज॒ऽय॒क्ष्मात् । माहि॑ः । ज॒माह॑ । यदि॑ । वा॒ा । ए॒तत् । ए॒न॒म् । तस्या॑ः । इ॒न्द्रा॒ग्नी॒ इति॑ । प्र । म॒मु॒क्त॒म् । ए॒न॒म् ॥ बेङ्कट० यक्ष्मनाशनः प्राजापत्यः । सूकं राजयक्ष्मघ्नम् । मुञ्चामि त्वा हुतेन हविश जीवितुम् भज्ञातव्याघेः अपि च राजयक्ष्मणः । यदि अपि एनम् ग्राहिः निर्ऋति स्वयमेव एतत् जमाद, तस्याः इन्द्रामी1 प्र मुमुक्तम् एनम् इति ॥ १ ॥ यदि॑ पि॒तायु॒र्य॑दि॑ वा॒ा परे॑तो॒ यदि॑ मृ॒त्थोर॑न्ति॒कं नी॑त ए॒व । तमा ह॑रामि॒ निर्ऋतेरु॒पस्या॒ादस्पर्पमेन॑ श॒वशा॑रदाय ॥ २ ॥ यदि॑ । चि॒तऽआ॑युः । यदि॑ । वा॒ । परा॑ऽइतः । यदि॑ । मृ॒त्योः । अ॒न्ति॒कम् । निऽध॑तः । ए॒व । तम् । आ । ह॒रामि॒ । निःऽर्ऋऋ॒तेः । उ॒पस्था॑त् । अस्पा॑र्षम् । ए॒न॒म् । श॒तऽशा॑रदाय ॥ २ ॥ घेङ्कट० यदि क्षीणायुः, यदि अपि इतः पोतः, यदि अपि मृत्योः अन्तिकम् नीतः एव, तम् अस्वार्थम् एनम् अनेकसंवत्सराय जीविताय स्पृणोतिः आकर्षणकर्मा इति । 'स्पर देवा आदित्यं स्वर्ग लोकम् अम्पारयन्' (तैना १,२,४,३) इति आ हरामि निर्ऋतः उपस्थात् । ब्राह्मणम् ॥ २ ॥ स॒ह॒स्राक्षैण॑ श॒तशा॑रदेन श॒तायु॑पा ह॒विषार्प॑मे॒नम् । श॒तं यथ॒मं श॒रो नया॒ातीन्द्रो विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ॥ ३ ॥ स॒ह॒स्र॒ऽअ॒क्षेण॑ । श॒तऽशा॑रदेन । श॒तऽओयुषा | ह॒विवा॑ । आ । अ॒ार्प॑म् । ए॒न॒म् । श॒तम् । यथा॑ । इ॒मम् । श॒रद॑ः । नया॑ति । इन्द्र॑ः । विश्व॑स्य । दुःऽउ॒तस्य॑ पि॒रम् ॥ ३ ॥ पेङ्कट० बहुस्यैदर्शनार् यहुचटुथ्ण शतशारदेन ऋत व शक्तजीवितेनहूयमानेन हविषा भा हरामि एनम् यथा एनम् शतम् शरदः मयति इन्द्रः विश्वस्य दुरितम्य पारम् इति ॥ ३ ॥ श॒तं जीव श॒रदो वर्ध॑मानः श॒त॑ म॒न्ताऽह॒तमु॑ वस॒न्तान् । स॒तमि॑न्द्रा॒ामी स॑वि॒ता गृह॒स्पति॑ः श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः ॥ ४ ॥ श॒तम् । ज॒जो॒त्र॒ । शरद॑ः । वर्ध॑मानः । शतम् । हेमन्तान् । ए॒तम् । ॐ इति॑ । इ॒मलान् । श॒नम् । इ॒न्द्रा॒ाग्नी होने॑ । स॒दे॒ता । गृह॒स्पति॑ । स॒तऽशा॑यु॒षा । ह॒विवा॑ ॥ इ॒मम् ॥ पुन॑ः ॥ इ॒. ॥४॥ 11. मारित मूको १. बाप्पा म्हणे.