पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८५९ १९९, म ४ ] दशमे मण्डलम् मम॑ । पु॒त्रा । रा॒त्रुऽहन॑ । अषो॒ इति॑ 1 मे॒ । दु॒द्वि॒ता । नि॒ऽराट् । 1 उ॒न | अहम् । अ॒स्मि॒ | स॒मूऽज॒या । पत्यो॑ । मे॒ । श्लोक॑ । उ॒ऽत॒म् ॥ ३ ॥ वेङ्कट० मम पुना शत्रूणान्तार । अपि च मम दुहिता विराट् । अपि श्व अहम् अस्मि सम्यग् क्षेत्री । पत्यौ मे श्लोक उत्तम भवति ऋषिभि कृत ॥ ३ ॥ येनेन्द्रो॑ ह॒विषा॑ कृ॒त्य्यभ॑वद् यु॒म्न्यु॑त॒मः । इ॒दं तद॑क्रि देवा असप॒ला किलोभुम् ||४|| येन॑ । इन्द्र॑ । ह॒विषा॑ । कृ॒त्वी अभ॑वत् । द्यु॒म्नी । उ॒त्तम । इ॒दम् । तत् । अ॒ने॒ । दे॒वा । अ॒स॒पत्ना । किले । अभुग्म् ॥ ४ ॥ धेङ्कट० येन इन्द्र हविया कर्मवान् अभवत् यशस्वी च उत्तम इदम् तत् क्रियते हवि दवा 11 वत्र प्रयोजनम् – सपत्तीरहिता भइम् अभवम् इति ॥ ४ ॥ अ॒स॒प॒त्ना स॑पत्न॒घ्नी जय॑न्त्यमि॒भून॑री | आयु॑क्षम॒न्यास॒ा वर्चो राध॒ो अस्थैयसामिन ॥५॥ अ॒स॒प॒त्ना । स॒पत्न॒ऽघ्नी । जय॑त । अ॒भि॒ऽभूव॑री । आ । अ॒वृक्ष॒म् । अ॒न्यासा॑म् । वर्च | राधे । अस्ये॑यसम्ऽइव ॥ ५ ॥ , वेङ्कट० सपलीरहिता सपलीना हन्त्री जयन्ती अभिभवनशीला आ वृश्चामि अन्यासाम् सपत्नीनाम् सेज यथा धनम् अस्थेयसाम् भावृश्वन्ति स्थैयास ॥ ५ ॥ सम॑जु॒षमि॒मा अ॒हं स॒पत्नी॑रभि॒भूव॑री | यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा॑नि॒ जन॑स्य च ॥६॥ सम् । अ॒र्ज॑ष॒म् । इ॒मा । अ॒हम् । स॒ऽपत्नी॑ । अ॒भि॒ऽभूव॑री । यथा॑ । अ॒हम् । अ॒स्य । वी॒रस्य॑ । वि॒ऽराजा॑नि । जन॑स्य । च॒ ॥ ६ ॥ बेङ्कट० सम् अजैषम् इमा अहम् सपली अभिभवन्ती छ, विराजानि जनस्य च लौकिकस्य ॥ ६ ॥ यथा अहम् अस्य वीरस्य इन्द्रस्य ' इति अष्टमाष्टके अष्टमाध्याये सप्तदशो वर्ग ॥ [ १६० ] t पूरणो वैश्वामित्र ऋषि । इन्द्रो देवता त्रिष्टुप् छन्द | ब्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वथा वि हरी॑ इ॒ह मु॑ञ्च | इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न् तु॒म्य॑मि॒मे सु॒तासः ॥ १ ॥ ती॒वस्य॑ । अ॒भिऽव॑यस । अ॒स्य । पि॑हि॒ । स॒र्व॒ऽर॒था । वि । हरी॒ इति॑ । इ॒हू । सु॒श्च॒ । इन्द्र॑ । मा । त्वा॒ । यज॑मानास । अ॒न्ये । नि । र्य॑र॒म॒न् । तुभ्य॑म् ॥ इ॒मे । सु॒नासः॑ ॥ १ ॥ 1 ११ नास्ति मूको,