पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १४३, मं २ ] दशमं मण्डलम् ३८३९ त्यं चि॒दश्वं॑ न वा॒ाजिन॑मरे॒णवो॒ो यमव॑त । ह॒न्हं ग्रन्थि न वि व्य॑त॒मत्रे॒ यवि॑ष्ठ॒मा रज॑ः ॥ २॥ त्यम् । चि॒त् । अश्व॑म् । न । वा॒जिन॑म् | अ॒रे॒णवः॑ । यम् 1 अनंत । दृळ्ळ्हम् । म॒न्थिम् । न । वि । स्य॒त॒म् । अने॑म् । यवि॑ष्ठम । आ । रज॑ः ॥ २ ॥ F वेङ्कट० तम् इमम् अश्वम् इव बलिनम् वक्ष्याभिः अरेणव यम् जराभिः ततवन्तः यय-धुः, तम् इमं जरावदं दृढम् इव प्रन्थिम् वि मुञ्चतम् अनिम् युवतमम्, आ गच्छतु तेज. ॥ २ ॥ नग द॑मि॑ष्ठ॒ात्रत्र॑ये॒ शुआ॒ सिपा॑सतं॒ धिय॑ः । अथा॒ा हिवाँ दे॒वो न॑रा॒ पुन॒ः स्तोम॒ो न वि॒शसे॑ ।३। नरो । दसष्ठौ । अन॑ये । शुभ्र । सिसा॑स॒तम् । धियः । अप॑ । हि । वा॒म् । दि॒वः । न॒रा । पुन॒रति॑ । स्तोम॑ः । न । वि॒ऽशसे॑ ॥ ३ ॥ बेङ्कट० नेतारौ ! अत्यन्तं 'दर्शनीयौ ! युवा' मह्यम् अनये शोभमानौ सम्भक्तुम् इच्छम् स्तुतीः | अथ हि युवयोः दीप्तः अयं नरौ ! पुनः आयुषो मध्ये स्तोता मृत्योः न विशसनाथ भवति ॥ ३ ॥ चि॒ते तद्वा॑ सुराधसा रा॒तिः सु॑म॒तिर॑श्विना । आ यन्न॒ सद॑ने पृ॒थो॑ सम॑ने॒ परि॑थो नरा ॥ ४ ॥ चि॒िते । तत् । वाम् । सु॒ऽराघसा । रा॒तिः । सु॒ऽम॒तिः । अ॒स्त्रिना । आ । यत् । नः॒ः । सद॑ने । पृ॒थौ । सम॑ने । पर्व॑थः । अ॒ ॥ ४ ॥ चेङ्कट० प्रशानाय भासीत् संदानीम् युवयोः हे सुधनौ ! दानम् सुमतिः च अश्विनौ!। ‘आ पर्पथ. यदा अस्मान् गृह विस्तीर्णे समामे व 'नरो ! युवाम् ॥ ४॥ यु॒वं भुज्युं स॑मु॒द्र आ रज॑मः पार ई॑वि॒तम् । या॒तमच्छ॑ पत॒त्रिभि॒र्नास॑त्या स॒तये॑ कृ॒तम् ॥ ५ ॥ यु॒यम् | भुज्युम् । स॒मुद्दे । आ । रज॑सः । पारे । ई॒खितम् । य॒तम् । अच्छ॑ । प॒त॒त्रिऽभि॑ः । नास॑त्या । स॒तये॑ । कृ॒त॒म् ॥ ५ ॥ पेङ्कट० युवाम् भुज्युम्● सौम्यम् उदभौ उदकस्य पारणे नोमिः | अपि च तम् नासरयौ ! गृहस्य भजनाय कृतम् इति ॥ ५॥ आ वाँ सु॒म्नै: शँयू इ॑व मँहि॑ष्ठ॒ा विश्व॑वेदसा । सम॒स्मे भू॑पते॑ न॒रोत्सं न पि॒प्युप॒रिप॑ः ॥ ६ ॥ १. मनिष मूको. २. बन्धु मूडो. ● ५. मानेन मूडो ६ 1. भुयम्भूको 11. करने मूको. १२. yo भयेन कम्पमानम् अभ्ययातम् २. दुग्योदोमूहो, हो. ८८.९९ नगेनको मूडी.