पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १४१, मं ४ ] दशमं मण्डलम् यदु॒द्वतो॑ नि॒वतो॒ यासि॒ चप्स॒त् पृथ॑गेपि प्रग॒धंनी॑व॒ सेना॑ । य॒दा ते॒ वातो॑ अनु॒वाति॑ श॒ोचिर्व॑प्ते॑व॒ इ॒मनु॑ वपसि॒ प्र भूम॑ ॥४॥ यत् । उ॒त्ऽवत॑ः । नि॒श्वत॑ः । याति॑ । वप्स॑त् । पृथ॑क् । ए॒षि॒ । प्र॒ग॒र्धनी॑ऽइव | सेना॑ । य॒दा । ते॒ । वात॑ । अ॒नु॒ऽवाति॑ । शोचिः । वता॑ऽइव | इ॒मनु॑ । व॒प॒से॒ ॥ प्र । भूम॑ ॥ ४ ॥ बेङ्कट० यत्, उद्वतः निवतः च यासि भक्षयन्, तथा त्वम् पृथक् गच्छसि शत्रून् प्रकर्षेण अभि- काङ्क्षयन्ती' इव सेना, यदा ते वातः अनुगच्छति तेज, तदानीं त्व भूमिम् प्र वपसि बप्ता इव इमधूणीति ॥ ४ ॥ ३८१५ प्रत्य॑स्य॒ श्रेण॑यो ददृच॒ एकं॑ नि॒याने॑ ब॒हवो रथा॑सः । बा॒ाहू यद॑ग्ने॒ अनु॒मवे॑जानो॒ न्य॑त॒ानाम॒न्वेषि॒ भूमि॑म् ॥ ५॥ प्रति॑ । अ॒स्य॒ । श्रेण॑यः । द॒द॒श्र॒ । एक॑म् । नि॒ऽयान॑म् । ब॒हवं॑ । रथा॑सः । ब॒ाहू इति॑ । यत् । अ॒ग्ने॒ । अ॒न॒ऽमने॑जानः । न्य॑ड् । उ॒त्त॒नाम् । अ॒नु॒ऽएषि॑ । भूमि॑ ॥ ५ ॥ बेट० प्रति दृश्यन्ते अस्य श्रेणयः एकमार्गम् बहवः रथाः अभिगच्छन्ति, बाहुभ्याम् यदा रवम् अमे 1 भूमिम् अनुमर्मृजानः न्यड् उत्तानाम् अनुगच्छसि भूमिम् इति ॥ ५ ॥ अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒न्यं॑ कृ॑णुष्वे॒तः पन्थ॒ तेन॑ याहि॒ वश अनु॑ ॥ ७ ॥ 4 उत् ते॒ शुष्मा॑ जना॒ता॒मुत् ते॑ अ॒रुत् ते॑ अग्ने॑ शशमा॒नस्य॒ वाजा॑ः । उच्छ्वं॑श्चस्व॒ नि न॑म॒ वर्ध॑मान॒ आ त्वा॒ाद्य विश्वे॒ वस॑वः सदन्तु ॥ ६ ॥ उत् । ते॒ । शुष्मा॑ः । जि॒ह॒ताम् । उत् । ते॒ । अ॒र्चिः । उत् । ते॒ । अ॒ग्ने॒ । श॒शमा॒नस्य॑ । बाजा॑ः । उत् । व॒ञ्च॒स्य॒ । नि । नम | वर्धमानः । आ । वा । अ॒द्य । विश्वे॑ । वस॑वः । स॒द॒न्तु ॥ ६ ॥ वेङ्कट उत् जिताम् तद शोषकरा रश्मयः, एवम् अर्चिः । उत् जिताम् स तब अमे ! चलतः बलानि । स त्वम् उत् श्वश्चस्व नि नम व भरण्ये वर्धमानः आ सीदतु त्वाम् अद्य विश्वे वसवः ॥ ६ ॥ अ॒पाम् । इ॒दम् । नि॒ऽअय॑नम् । स॒मुद्रस्य॑ । नि॒ऽनेश॑नम् । अ॒न्यम् । कृ॒णुष्व॒ । इ॒तः । पन्या॑म् । तेन॑ । य॒ाहि॒ । बशा॑न् । अनु॑ ॥ ७ ॥ घेङ्कट० अपाम् इदम् न्ययनम् अस्तु समुद्रस्य च निवेशनम्, यत्र वयं वर्षामहे | अन्यम् कुरु इतः पन्यानम् । तेन पथा गच्छ कान्तान् वनस्पतीन् प्रति ॥ ७॥ १, “दूक्षयव मूको. २-२. संभूको. ३. या मूको.