पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १४१, मं ३ ] दशर्म मण्डलम् प्र । नः॒ः । य॒च्छ॒तु॒ । अ॒र्य॒मा । प्र । भग॑ः । प्र । बृह॒स्पतिः॑ । प्र । दे॒वाः । प्र । उ॒त । सू॒नृता॑ । रा॒यः । दे॒वी । द॒द॒ातु । नः ॥ २ ॥ बेङ्कट० एते धनानि असभ्यम् प्रयच्छन्तु । सूवृता प्रियसत्यवाग्रूपा देवी इति ॥ २ ॥ सोमं॑ राजा॑न॒मव॑से॒ऽग्नि॑ ग॒भि॑िह्रैबामहे । आदि॒त्यान् विष्णुं सूर्य॑ प्र॒ह्माणि॑ च॒ बृह॒स्पति॑म् ॥ ३ ॥ सोम॑म् । राजा॑न॒म् । अव॑से । अ॒ग्निम् | गृ॒ऽभिः । ह॒वाम॒हे । आ॒दि॒त्यान् । विष्णु॑म् । सूर्य॑म् । ब्र॒ह्माण॑म् । च॒ । बृह॒स्पति॑म् ॥ ३ ॥ वेङ्कट० निगदसिद्धेति ॥ ३ ॥ इ॒न्वा॒ बृह॒स्पति॑ सु॒हवे॒ह ह॑वामहे । यथा॑ नः॒ः सर्व॒ इज्जन॒ संग॑त्यां सु॒मना॒ अस॑त् ॥ ४ ॥ इ॒न्द्र॒वा॒ायू इति॑ । बृह॒स्पति॑म् । सु॒ऽहवा॑ । इ॒ह । ह॒वा॒ाम॒हे । यथा॑ । नः॒ । सर्वैः । इत् । जन॑ः । सम्ऽग॒त्यम् । सु॒मना॑ः । अस॑त् ॥ ४ ॥ वेङ्कट० स्वाट्सामौ' इन्द्रवायू बृहस्पतिम् च इद्द हवामहे | यथा अस्माकम् सर्वः एव जनः सद्गमने सुमनाः भवति, तथा अमी कुर्वन्तु इति ॥ ४ ॥ अ॒र्य॒मण॑ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वातं॒ विष्णुं सर॑स्व सवि॒तारै च वा॒जिन॑म् ॥ ५ ॥ अर्य॒मण॑म् । बृह॒स्पति॑म् । इन्द्र॑म् । दाना॑य । च॒ोद॒य॒ । वात॑म् । विष्णु॑म् । सर॑स्वती॑ती॒म् । स॒वि॒तार॑म् । च॒ । वा॒जिन॑म् ॥ ५ ॥ घेङ्कट० हतोतः ! अर्यमादीन् दानाय चोदय इति ॥ ५ ॥ ३८३३ त्वं नो॑ अग्ने अ॒ग्निर्ब्रह्म॑ य॒ज्ञं च॑ वर्धय । त्वं नो॑ दे॒वता॑तये रा॒यो दाना॑य चोदय ॥ ६ ॥ स्वम् । नः॒ः । अ॒ग्ने॒ । अ॒ग्निऽभि॑ः । ब्रह्म॑ । य॒ज्ञम् । च॒ । वर्धय । त्वम् । नः॒ः। दे॒वऽता॑तये । रा॒यः । दाना॑य । चोय ॥ ६ ॥ पेट० त्वम् अस्माकम् अमे ! अन्यै अग्निमिः अग्नम् ( तु. निघ ३,७ ) यज्ञम् च वर्धय स्वम् अस्माकम् यज्ञाय धनानि प्रेरय दानाय इति ॥६॥ 'इति अष्टमाष्टके सप्तमाध्याये एकोनविंशो वर्गः ॥ १. सहानौ मूको. २. स्तोना मूको. ३०३. मास्ति मूको.