पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५२, मं ३ दशमं मण्डलम् अ॒यं यो होता कि स य॒मस्य॒ कमप्यू॑ह॒ यत् स॑म॒ञ्जन्त दे॒वाः । अह॑रहर्जायते म॒सिमा॒स्यथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥ ३ ॥ अ॒यम् । यः । होता॑। किः।ॐ इति॑ । सः । य॒मस्य॑ । कम् । अपि॑ ऊ॒े । यत् । स॒म्ऽअ॒ञ्जन्त । दे॒वाः । अह॑ऽअहः । ज॒ायते॒ । मा॒सिऽमा॑सि । अय॑ । दे॒वाः । द॒धिरे । ह॒व्य॒ऽवाह॑म् ॥ ३ ॥ उद्गीथ० अयम् यः होता अभि सः किः कर्ता यमस्य आादित्यस्य । 'अमेर्चा आदित्यो जायते' (ऐना ८,२८) इति श्रुतेः । कम् अपि अन्नमपि हरिराख्यम् कहे वहति । यत् समञ्जन्ति सम्यग्गच्छन्ति प्राप्नुवन्ति भक्षणेन भक्षयन्तीत्यर्थः, देवाः । किञ्च अहरहः महन्यदनि जायते अग्निहोन्नार्थम् उत्पद्यते, मासिमासि मासेमासे च पिण्डपितृयज्ञार्थम् । सर्वयागकालप्रदर्शनार्थं चेदं वचनम् | अर्धमासे वा । अथ देवाः निन्द्र हव्यवाहम् ॥ ३ ॥ वेङ्कट० अयम् यः होता, सः कः भवति मृत्योः । वम् अपि हुतम् अमृतो दि इतो चहति, यदि आत्मनि संश्लेषयन्ति ऋत्विजः । सोऽयमग्निः सूर्यो भूत्वा अहरहः जायते, चन्द्रमाः माधिमासि | तम् इमम् अग्निम् देवाः दधिरे हविषां वोढारम् ॥ ३ ॥ मां दे॒वा द॑धिरे हव्य॒वाह॒मप॑म्यु॒क्तं च॒हु कृ॒च्छ्रा चर॑न्तम् । अ॒ग्निवि॒द्वान् य॒ज्ञं न॑ कल्पयाति॒ पञ्च॑यामं त्रि॒वृते॑ स॒प्तत॑न्तु॒म् ॥ ४ ॥ ३४८९ माम् । दे॒वाः | द॒धिरै | ह॒व्य॒वाह॑म् | अप॑ऽम्ऌक्तम् | बहु । कुच्छ्रा । चर॑न्तम् । अ॒ग्निः । वि॒द्वान् । य॒ज्ञम् | नः । क॒ल्पाति॒ । पञ्च॑ऽयामम् | त्रि॒ऽवृत॑म् । स॒प्तऽन॑न्तुम् ॥ ४ ॥ घेङ्कट० माम् देवाः दधिरे हवियां वोदारम् हविवेहनभयाद् अपकान्तम् यहूनि कृच्छ्राणि स्थानानि चरन्तम् तत्रोपलभ्य अमिः अयम् विद्वान् यज्ञम् अस्माकम् कल्पयति इति मन्यमानाः पञ्चविधगमनम् । पाइको हि यज्ञः | त्रिभुच्च सदनैः । सप्तवन्तुः छन्दोभिः ॥ ४ ॥ आव यक्ष्यमृत॒त्वं सुधर॒ यथा॑ वो देवा वरि॑व॒ः करा॑णि । आ वा॒ह्वोर्वज॒मिन्द्र॑स्य धया॒मये॒मा विश्वाः पृत॑ना जयाति ॥ ५ ॥ आ। चुः । य॒श्च॒ । अ॒मृ॒न॒ऽन्चम् । सु॒ऽधीर॑म् | यथा॑ । यः॒ः । दे॒वा॒ाः । वरि॑वः । करा॑णि । आ । बा॒ह्वोः । चन॑म् । इन्द्र॑स्य । धे॒या॒म् | अय॑ | इ॒माः । विश्वा॑ः | पृत॑नाः । ज॒या॒ाति॒ ॥ ५ ॥ घेङ्कट० मा याचे* युष्मान् अमृतवम् मुपुत्रम्, गया अमृतो घटवान् मई सन् युष्माकम् देवाः! परिचयम् करवाणि बाहोः इन्द्रस्य बञ्जम् श्र धेयाम् । अथ स इन्द्रः इमाः विश्वाः १.३. ... मू; या, अनु पाठपूर्ति: १. पा. (६, ३५ ) व्याख्याता न. ४. विभ: याची दि. २. मासि मूको,