पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू९३७ मे ६ ] वेङ्कट० वामन्ताम् ... ... दशमं मण्डलम् ...॥५॥ आप इवा उ॑ भेष॒जीरापो अमीव॒चात॑नीः । आप॒: सर्वस्य भेष॒जीस्तास्तै कृण्वन्तु भेष॒जम् ॥ ६ ॥ आप॑ः । इत् । वै । ऊ॒ इति॑ । मे॒ष॒जीः । आप॑ः । अ॒मव॒ऽचात॑नीः । आप॑ः । सर्व॑स्य । भेष॒जः। ताः । ते । कृण्णन्तु | भेष॒जम् ॥ ६ ॥ वेङ्कट आप: ... 1 ३८२७ हस्ता॑म्यां॒ दश॑शाखाभ्यां॑ जि॒ह्वा वाचः पु॑रोग॒वी । अनाम॒यत्नुभ्यां॑ त्वा ताभ्यां॒ स्वोप॑ स्पृशामसि ॥ ७ ॥ हस्ता॑म्याम् । दश॑ऽशाखाभ्याम् । जि॒ह्वा | वाचः । पुरःऽरा॒वी । अ॒न॒म॒यि॒त्नुऽम्या॑म् । वा॒ । ताभ्या॑म् | न्वा॒ उप॑ । स्पृ॒शा॒ाम॒सि॒ि ॥ ७ ॥ बेट० हस्ताभ्याम् दशाङ्गुलिभ्याम् वाचः पुरोगमयिज्या जिह्वया सहिता मन्त्रम् उच्चारयन्तः आरोग्यस्य कर्तृभ्याम् ताभ्याम् त्वा उप स्पृशाम त्वा इश्येकं पूरणम् ॥ ७ ॥ 'इति मष्टमाष्टके सप्तमाध्याये पञ्चविंशो वर्गः ॥ [ १३८ ] भङ्ग औौरव ऋषि इन्द्रो देवता जगती छन्दः ॥ तव॒ त्य इ॑न्द्र स॒ख्येषु॒ वह॑य ऋ॒तं म॑न्वा॒ना व्य॑ददि॑रुर्व॒लम् । यो दश॒स्यन्नु॒पसो॑ र॒णन्न॒पः कृ॒त्मा॑य॒ मन्म॑न्न॒स॑श्च सयैः ॥ १ ॥ तवं॑ । त्ये 1 इ॒न्द्र॒ । स॒ख्येषु॑ । वह॑यः । ऋ॒तम् । म॒न्वा॒नाः । वि । अदुदि॑रु॒ः । व॒लम् । यत्र॑ । द॒श॒स्यन् । उ॒षस॑ः । रि॒णन् । अ॒पः । कुत्सा॑य । मन्म॑न् । अ॒ह्य॑ः । च॒ । सर्य॑ ॥ १ ॥ वे भद्र औरवःt तव एते इन्द्र | सख्येषु बहय मरुत उदकम् श्रद्धानाः वि भर्दिः मेघम्, पदा प्रयच्छन् वृत्रेण तिरोहिताः उपसः मनुष्येभ्यः प्रेरयेच उदकानि कुत्सप्रीत्यर्थम् मायाः च रक्षसां व्यनाशय. ॥ १ ॥ अवा॑सृजः प्र॒स्वः॑ः श्व॒ञ्चयो॑ गरीनुदा॑ज उ॒षा अपि॑वो मधु॑ प्रि॒यम् । अत्र॑र्धयो व॒निनो॑ अस्य॒ द॑स॑सा शुशोच॒ सूर्गे ऋ॒वजा॑तया गि॒रा ॥ २ ॥ अवं॑ ॥ अ॒सृज॒ः । प्र॒ऽस्वः॑ः । श्व॒श्चय॑ः । वि॒रोन् । उत् | आ॒जः । उ॒साः । अपि॑वः । मधु॑ प्रि॒यम् । अव॑र्धयः । ब॒निन॑ः ॥ अ॒स्य॒ । द॑सैसा | शुशोच॑ | सूर्यैः । ऋ॒तऽजा॑तया | वि॒रा ॥ २ ॥ १.१. नास्ति मूको, २.९. भरिनारायः मूको.