पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् विषु विश्वा॒ अरा॑तयो॒ोऽर्यो न॑शन्त नो॒ धियः॑ः । अस्ता॑सि॒ शत्र॑त्रे व॒धं यो न॑ इन्द्र॒ जमति॒ या ते॑ रा॒तिद॒दिर्यसि॒ नभ॑न्तामन्य॒के ज्य॒ाका अधि॒ धन्व॑सु ॥ ३ ॥ सू. १३३, म ३ ] बि । सु । विश्वा॑ो । अरा॑तय 1 अ॒र्य । न॒शन्त॒ । न । धिय॑ । अस् । अ॒सि॒ | शत्र॑वे । व॒धम् । य । नः॒ । इ॒न्द्र॒ । जिघसति । या । ते॒ । रा॒ति । द॒दि । वसु॑ । नभ॑न्ताम् । अ॒न्य॒केया॑म् । ज्य॒का । अधि॑ । धन्व॑ऽसु ॥ ३ ॥ ३८१९ वङ्कट० वि नश्यन्तु अस्माकम् अभिगन्ज्य. सर्वा एव अरातय अनर्थं ध्यायन्त्य । त्वम् अस्ता असि शनवे वज्रम्, य अस्मान् इन्द्र निघासति । यत् तव दानम् वसु प्रयच्छसिर, 'तद् अस्मासु भवति ॥ ३ ॥ यो न॑ इन्द्रा॒भितो॒ जनो॑ घृ॒ायुरादिदि॑शति । अ॒ध॒स्प॒दं तमो॑ कृ॒धि विवा॒ाधो अ॑सि सास॒हिर्नभ॑न्तामन्य॒केषु॒ ज्या॒ाका अधि॒ धन्व॑सु ॥४॥ य । न॒ । इ॒न्द्र॒ । अ॒भित॑ । जन॑ । वृ॒ऽयु । आ॒ऽदेशन । अध॒ ऽप॒दम् । तम् । ई॑म् । कृ॒धि॒ । त्रि॒ऽवा॒ाध । अ॒सि॒ । स॒स॒ह । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒का | अधि॑ । धन्न॑ऽसु ॥४॥ वेङ्कट० य अस्मान् इन्द्र | अभिजन अस्माक* धनस्य आदानम् इच्छन् आदिदेशनि गच्छति मोपार्थमाइयन्', "तम् एनम् अधस्पदम् कुरु । शत्रो त्व भवसि अभिभविता ॥ ४ ॥ यो न॑ इन्द्रा॑भि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्टच॑ः । अत्र॒ तस्य॒ बलै तिर महीव॒ द्यौरथ॒ त्मना नम॑न्तामन्य॒केषो॑ ज्या॒ाका अधि॒ धन्त्र॑सु ॥५॥ य । न॒ । इ॒न्द्र॒ । अ॒भि॒ऽदास॑ति । स॒ऽना॑भि । य । च॒ | नष्टच॑ । अनु॑ । तस्यै | बल॑म् । ति॒र॒ । महीऽङ्गि॑न। द्यौ । अध॑ । त्मनः॑ । नभ॑न्ताम् । अ॒न्य॒केवा॑म् | ज्या॒ा । अधि॑ | धन्व॑सु ॥५॥ 1 वेङ्कट० य अस्मान् इन्द्र | उपक्षपयति ज्ञाति य न 'निष्टथ अन्य 5 तस्य बलम् विनाशय मद्दती द्यौ यथा आात्मना अन्यत् सर्वम् अध करोति ॥ ५ ॥ व॒यमि॑न्द्र त्वा॒यवः॑ः सवि॒त्यमा र॑भामहे । ऋ॒तस्य॑ नः प॒था न॒याति॒ विश्वा॑नि दुरि॒ता नभ॑न्तामन्य॒केषु॑ ज्या॒ाका अधि॒ धन्व॑सु ॥६॥ अति॑ि 1 व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयत्र॑ स॒त्यम् । आ । र॒म॒हे । ऋ॒तस्य॑ । न॒ । ए॒षा । नय विश्वा॑नि । दु॒ ऽइ॒ता । नभ॑न्ताम् । अ॒न्य॒केया॑म् । ज्या॒ाका । अधि॑ । धन्व॑ऽस्तु ॥ ६ ॥ १. ध्यायन्त वि. २ नास्ति भ. ६"महमूको ७७ तमेवमेनम् अ ४४ सदारमा मूको ५. अस्म नू मूको ३ 'छनि वि. ८८. निरेशन्य मूको