पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८१४ ऋग्वेदे समाध्ये [ अ८, अ ७ व १८. वेङ्कट० कलसा भासन् तेन यज्ञेम ऋषयः मनुष्याः यज्ञे जाते अस्माकम् पितरः काले । पत्यन् जानामि मनोमयेन चक्षुषा तान् अहम्, ये इमम् यज्ञम् अयजन्त पूर्वे इति ॥ ६ ॥ स॒हस्तमाः स॒हर्छन्दस आइः स॒हस्र॑मा॒ा ऋष॑यः स॒प्त दैव्या॑ः । पूर्व॑प॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वालेभरे र॒थ्योई न इ॒श्मीन् ॥ ७ ॥ स॒ह॒ऽस्तो॑माः । स॒हऽछ॑न्द्र॑सः । आ॒ऽवृत॑ः । स॒ऽप्र॑माः । ऋष॑यः । स॒प्त । दैर्व्याः । पूर्वे॑षाम् । पन्या॑म् । अ॒नु॒ऽदृश्य॑ | धीरो: । अ॒न॒ऽओलैभरे । र॒थ्य॑ः । न। रु॒श्मीन् ॥ ७ ॥ बेङ्कट० स्तोमैः छन्दोमि प्रमाभिश्च सहिता आवर्तन्त्र ऋषयः सप्त दिवि भवाः । तेषाम् पूर्वेषाम् पन्थानम् अनुदृश्य प्राशाः तान् भन्वारभन्ते कर्मभिः यथा सारथयः रश्मीन् इति । निरूपणीयं वृद्धेः सूकम् इति ॥ ७ ॥ इति अष्टमाष्टके सप्तमाध्याये अष्टादशो वर्गः ॥ [ १३१ ] 'सुकीर्तिः काक्षीयत ऋषिः । इन्द्रो देवता; ४, ५ अश्विनौ । त्रिष्टुप् छन्दः, चतुर्थ्यनुष्टुप् ॥ चिश्वा॑ अ॒मित्र॒नपापा॑चो अभिभूते नुदस्व । अपोदी॑च॒ो अप॑ शूराष॒राच॑ उ॒रौ यथा तव शर्म॒न् मदे॑म ॥ १ ॥ अप प्राच 4 अप॑ । प्राच॑ः । इ॒न्द्र॒ । विश्वा॑न् । अ॒मित्रा॑न् । अप॑ । अपा॑चः । अ॒मि॒ऽभुते॒ । नु॒द॒स्व॒ । अप॑ । उदी॑चः । अप॑ । शुर॒ । अ॒ध॒राच॑ । उ॒रौ । यथा॑ । तत्र॑ । शर्म॑न् । मदे॑म ॥ १ ॥ घेङ्कट० सुकीर्तिः काक्षीवतः । सर्वतोदिकम् अमित्रान् 'अभिभूते! अप* नुदस्व, यथा स्वया दत्ते विस्तृते मुसे वयम् मदेम इति ॥ १ ॥ कु॒विद॒ङ्ग यव॑मन्तो॒ यवे॑ चि॒द्यया॒ा दान्त्य॑नुपूर्वं वि॒यूय॑ । । 1 कृणुहि॒ भोज॑नानि॒ ये च॒पो नमवृक्त न ज॒ग्मुः ॥ २ ॥ कुनत् । अ॒ङ्ग 1 यज॑ऽमन्त । यद्द॑म् । चि॒त् | यथा॑ । दान्त । अनु॒ऽपूर्वम् । वि॒ऽयूर्य॑ । उ॒ऽऽह । ए॒ष॒म् । कृगृहि॒ि । भोज॑नानि । ये । ब॒र्हिषि॑ः । नर्मःऽवृतिम् । न । ज॒ग्मुः ॥ २ ॥ घेटु अ इन्द्र यजमन्तः यवम् मनुक्रमेण छाया यथा प्रयच्छन्ति पाचमानेम्या, तपा श्वम् मम्मम् इद थ इद्द ध शृणु भोजनानि एषाम् ये 'बर्दिथः नमोवृत्तिम् न गच्छन्ति। नमोभि: देवपूजार्थम् हि नम्' इति । अयममानानाम् धनमाच्छित प्रथम इति ॥ २ ॥ १.प्र. १. अनुरिश्व मूको. मूहो. ६. इरियोजामावृत्ति मूझे. १. "मानानूर'. .. ३३. नारित मूको ४. गूको ८. वृद्धि: मूडो "श्रायमेनपको ५ ९.९.इको.