पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १२९, ३ ] दशम मण्डलम् ३८११ उदयवत, तपो ज्योतिष्मद् उपलवत । तद् यद् ऋतम् इति वाक सा, यत् सत्यम् इति प्राण स, यत्तप इति मनस्तत् । तेषामन्नम् एव ज्योतिरासीत्' (जैत्रा ३,३६० ) इति ॥ २ ॥ तम॑ आस॒त् तम॑मा गुळ्हमग्रे॑ऽप्रके॒तं स॑ल॒लं सर्व॑मा इ॒दम् । तु॒च्छथेन॒म्पपि॑हि॑तं॒ यददा॑स॒त् तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैक॑म् ॥ ३ ॥ तम॑ । आ॒स॒त् । तम॑सा । गुळम् । अप्रै । अप्र॒ऽके॒तम् । स॒ल॒लम् । सबैम् । आ । इ॒दम् । तु॒च्छयेन॑ । आ॒भु । अपि॑ऽहितम् । यत् । आसीत् । तर्पस । तत् | महि॒ना | अजायत । एक॑म् ॥ घेङ्कटतम आसीत् इति प्रकृत्यभिप्रायम् शाहु । तेन नमसा गूळहम् इदम् सर्वम् अम अमज्ञातम् आसीत् । ईदृशम् इति वक्तुम् न आसीद् इति । तदुक्त मनुना ( १, ५ ) - 'आसोदिद तमोभूतमप्रज्ञातमलक्षणम्' इति । सत सल्लिम् इदम् आसीन् सर्वम् | तुषि क्षुदिना समानकम । क्षोदनीयेन मृत्युना उदकेन यत् महो ग्रह्म अपिहितम् आसीन, तस्मात् ब्रह्मण तरस महिन्ना एक्म् भूतम् अनायत । तदिद मन इत्याहु ॥ ३ ॥ काम॒स्तये॒ सम॑वर्त॒ताधि॒ मन॑स॒ो रेत॑ः प्रथ॒मं यदासी॑त् । स॒तो चन्धुमस॑ति॒ निर॑विन्दन् हृदि प्र॒तथ्या॑ क॒वयो॑ मनी॒पा ॥ ४ ॥ फाम॑ । तत् । अग्ने॑ । सम । अ॒र्त । अधि॑ि । मन॑स | रेत॑ । प्र॒थ॒मम् । यत् । आसीत् । स॒त । बधु॑म् । अस॑ति । नि । अ॒वि॒न्द॒न् । हृदि । प्र॒ति॒ऽइये॑ । क॒रय॑ | मनी॒षा ॥ ४ ॥ प्राण तदानीम् अप्रे कश्चित् काम सम् अवर्तत मनस रत प्रथमम् यत् आसीत् इति । ये सत बधुम् अगति नि अविन्दन् हृदि भविष्य काय इदानीतनाः प्रज्ञानेन इति ॥ ४ ॥ ति॒र॒श्रो बित॑तो र॒श्मिरे॑पाम॒धः सिट्टासीदुपरि रिसदामी ३त् । रेतोघा आ॑सन् महि॒मानं॑ आसन्त्स्व॒धा अ॒स्तात् प्रय॑तिः पु॒रस्ता॑त् ।। ५ ।। ति॒र॒श्वा॑नं॑ । त्रि॒िऽत॑त । र॒क्ष्मि । एषाम् | अधसत् । आसीत् उ॒परि॑ । त्रि॒त् । आसीत् । रेत धा । आस॒न् । म॒हि॒मानं॑ | आ॒म॒न् । स्व॒धा अ॒यस्ता॑त् । प्रऽप॑नि । पु॒रस्ता॑त् ।। पेङ्कट० एशम् दिदि स्थितानां देवानाम् इतोमुख वितत रमि भवति । साऽयं रश्मिः म् अधस्तात् कि सम्भग्यम् आसान् अपि मा परि इतिः | तथा प्रशारो भवन्ति देवा महिमवन्त । उदकम् अधाद् गच्छति यजमानानां प्रदानम् उपरि धन दुवाः महिमान भवन्ति । यदि सम् इति मम ॥ ५ ॥ को अ॒द्धा वे॑द॒ क इ॒द्द प्र वो॑च॒त् इन॒ आना॑ति॒ा दुत॑ इ॒यं विसृ॒ष्टिः । अ॒र्वाग्दे॒वा अ॒स्य वि॒मज॑नी॒नाया पोटू पत॑ आय॒भुव॑ ॥ ६ ॥ ११ रि। बम्बम्